Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh
Catalog link: https://jainqq.org/explore/002344/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ प्रश्नोत्तरैकषष्टिशतककाव्यम् । प्रश्नोत्तरैकषष्टिशतककाव्यम् प्रश्नो दायर श्रीजिनवल्लभसूशिविरचितं प्रश्नोत्तरैकषष्टिशतककाव्यम् महो.पुण्यसागरगणिकृतकल्पलतिकाटीकासमलङ्कृतम् Mbistarthalamusaheloreoindinanat samannails Repweledgayeidenti M a h imammistansobefoall anmohabatma s ssmatel malegairahmana s ansar बममा समाएक्लकमका सिर RAINAatisruardwa fhindsiepidemstemywamessamhara मaaraamaftsmalgaupalabandimaratSaaaaaa aaadla पाomeReawdafhandimaaleeBARBa Ta rat h i TRAIविyिsulaविशद कमाविकाकुल gameसमस्यभायमाविरमा GRAT मulayaNamefshaninaiwan auster sessionational स्वनिपR मकामारी खतिmsoilfalafaldees Naralelparaatमसामयाक निलिमाटाका नामानियामाससमोसा Hिam सायिकताय सामान निकायम EASY death मर मकरसपायसनासुपरमिनिरल EARRADE MisROERan Musीकी का माहनिवारीमा अमावसतिमिDिIA पारस्कारकिया PCORRESARIशवाखामोनिका अनि तियालिमा बालबालिQaslesed निश्काम 20 DESestates मात्मकपास मारमRaमिलान मासिथकालिन RATAR PRADी कति समय BAR - आ. श्री विजय सीमचन्द्रसूरिजी म.सा. - महोपाध्याय विनयसागर भोत्तरैकषष्टिशतककाव्यम् प्रश्नोत्तरैकषष्टिशतककाव्यम् प्रश्नोत्तरी ज्योत्तरेकषष्टिशतककाव्यम् नरैकषष्टिशतककाव्यम् Page #2 -------------------------------------------------------------------------- ________________ श्रीनेमि-विज्ञान-कस्तूरसूरिग्रंथ श्रेणि-३६ मणि पुष्प - १२ पूज्याचार्यश्रीजिनवल्लभसूरिविरचितं प्रश्नोत्तरकाष्टशतककाव्यम महोपाध्यायश्रीपुण्यसागरगणिविरचितकल्पलतिकाटीकया विभूषितम् दिव्याशीर्दाता प. पू. शासनसम्राट् श्री नेमि-विज्ञान-कस्तूरसूरिजी म. के शिष्य जिनशासनशणगार पू. आचार्य श्री विजयचन्द्रोदयसूरीश्वरजी म. सूरिमंत्राराधक पू. आचार्य श्री विजयअशोकचन्द्रसूरीश्वरजी म. -: सम्पादक :आ. श्री विजयसोमचन्द्रसूरिजी म. महोपाध्याय विनयसागर -: आर्थिक सहयोग :विलेपार्ले श्वे.मू.पू. जैन संघ एन्ड चेरीटीझ - विलेपार्ला -: प्रकाशक:श्री रांदेर रोड जैन संघ - सुरत एम.एस.पी.एस.जी. चेरीटेबल ट्रस्ट - जयपुर Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक एवं प्राप्तिस्थान : श्री रांदेर रोड जैन संघ श्री शंखेश्वर पार्श्वनाथ जैन देरासर, अडाजण पाटिया के पास, रांदेर रोड, सूरत - ३९५ ००९ (दक्षिण गुजरात) दूरभाष - ०२६१ - २६८७४८८ - श्री नेमि-विज्ञान-कस्तूरसूरि ज्ञानमंदिर मेइन रोड, गोपीपुरा, सुरत. मंजुल जैन मैनेजिंग ट्रस्टी एम. एस. पी. एस. जी. चेरिटेबल ट्रस्ट द्वारा-प्राकृत भारती अकादमी १३-ए, मेन मालवीय नगर, जयपुर-३०२०१७. (राज.) दूरभाष - ०१४१ - २५२४८२८, मो. ९३१४८८९९०३ 2 © सम्पादकाधीन प्रथम संस्करण : सन् २००८ प्रति : ७०० लेजर टाईप सेटिंग : सागर सेठी, प्राकृत भारती अकादमी, जयपुर मूल्य : रु.१००-०० मुद्रक : भरत ग्राफिक्स, न्यु मार्केट, पांजरापोल, रिलीफ रोड, अहमदाबाद - ३८० ००१ फोन : मो. ९९२५०२०१०६, (०७९) २२१३४१७६ / Page #4 -------------------------------------------------------------------------- ________________ શ્રી ચિંતામણી પાર્શ્વનાથ ભગવાન વિલેપાર્લા, મુંબઈ : દ્રવ્ય સહાયક : શ્રી વિલેપાર્લા શ્વે.મૂ.પૂ. જૈન સંઘ એન્ડ ચેરીટીઝ (શ્રી ચિંતામણિ પાર્શ્વનાથ જિનાલય જીર્ણોદ્ધાર - પુનઃ પ્રતિષ્ઠા સ્મૃતિ સંવત-૨૦૫૮, મહાસુદ-o Page #5 -------------------------------------------------------------------------- ________________ ક છS શાસનસમ્રાટ પ.પૂ. આચાર્ય શ્રી વિજય નેમિસૂરીશ્વરજી મ.સા. 2 SS Ra વાત્સલ્યવારિધિ પ.પૂ. આચાર્ય - શ્રી વિજય વિજ્ઞાનસૂરીશ્વરજી મ.સા. પ્રાકૃતવિશારદ પ.પૂ. આચાર્ય શ્રી વિજય કસ્તૂરસૂરીશ્વરજી મ.સા. Page #6 -------------------------------------------------------------------------- ________________ ) ન જિનશાસનશણગાર પ.પૂ. આચાર્ય શ્રી વિજય ચન્દ્રોદયસૂરીશ્વરજી મ.સા. RE HU TO જેમનાં મુખે હંમેશા શાસ્ત્રગાથાઓ રમતી જેમનાં જ્ઞાનપ્રેમ અને સ્વાધ્યાયાર્થે ખુદ તેમના જ ગુરુદેવ પ્રાકૃતવિશારદ પૂ. કસ્તૂરસૂરીશ્વરજી મહારાજે ચંદ્રરાયવરિય ની રચના કરી. જેઓએ આપી અમને સ્વાધ્યાયની લગની જેમણે ચઢાવ્યાં અમને જ્ઞાનમંદિરના પગથિયાં જેમણે મૂકી અમારા હૈયામાં પ્રતોની પ્રીતિ પૂર્વપુરુષોના ભવ્ય વારસાને જોતાવેંત હૃદયમાં જાગે એવી ઉત્કંઠા અમારામાં જેમણે કેળવી. એવા ગાઢ શ્રુતપ્રેમી શાસન સંઘ-શ્રુતસેવાના ભેખધારી જિનશાસન શણગાર "પૂ. આચાર્ય શ્રી વિજયચંદ્રોદયસૂરિજી મ.” ને સાદર સમર્પણ Page #7 -------------------------------------------------------------------------- ________________ રી છે કે આ ન કરી શ કરી , રત | સૂરિમંત્ર સમારાધક પ.પૂ. આચાર્ય શ્રી વિજય અશોકચંદ્રસૂરીશ્વરજી મ.સા. પ.પૂ. આચાથી શ્રી વિજય સોમચંદ્રસૂરીશ્વરજી મ.સા. Page #8 -------------------------------------------------------------------------- ________________ શ્રી ચિંતામણિપાર્શ્વનાથાય નમઃ શ્રીનેમિ-વિજ્ઞાન-કસ્તૂર-ચંદ્રોદય-અશોકચંદ્રસૂરિભ્યો નમઃ Kસંપાદકીય) 0 ગતમાં ઘણા પ્રશ્નો વગરના માત્ર ઉત્તરો હોય છે, કેટલાક ઉત્તર વગરના માત્ર પ્રશ્નો જ હોય છે, ક્યારેક પ્રશ્નો કુટિલ હોય છે, ઉત્તર સહજ હોય છે, તો ક્યારેક ઉત્તરો શોધવા મુશ્કેલ હોય છે, પ્રશ્નો સરળ હોય છે. છતાંય હજારો વરસોથી આ પરંપરા ચાલતી આવી છે. ખુદ શ્રી વ પ્રભુએ અંતિમ સમયે માત્ર ઉત્તર સ્વરૂપે ઉત્તરાધ્યયનસૂત્ર દેશનારૂપે -ડાયું - તે તે કાળના લોકો પણ મનની પ્રસન્નતા માટે પ્રહેલિકાદપૂર્તિ-શ્લોકપૂર્તિ વગેરે રચતા. શબ્દગુપ્તિ-ક્રિયાગુપ્તિ વગેરે અનેક યોગો કરતા. સંસ્કૃત-પ્રાકૃત કાવ્યોમાં ચાલી આવતી એ રીત-રસમ અપભ્રંશ ગુજરાતી સાહિત્યમાં ચાલુ રહી, એમ પણ કહી શકાય કે આવા થો સિવાય રચના અધૂરી લાગે ! આજેય ઉખાણા-કોયડા-કોઠા પૂરવા વગેરે રૂપે આ પ્રવૃત્તિ સર્વત્ર ચલિત છે. ઉખાણા-પ્રશ્ન પૂછવાવાળા પૂછે ત્યારે ખૂબ આત્મવિશ્વાસથી છે. ઉત્તર આપવાવાળા ગોથા ખાય ત્યારે પૂછનારો ખૂબ અંતરથી મલકાય. ઘણી વાર તો જવાબની નજીક સુધી પહોંચી જાય છતાં સાચો જવાબ ન મળે ત્યારનો આનંદ કંઈ અનોખો હોય અને જો એમ કરતા સાચો જવાબ ધી જાય તો ઉત્તર આપવાવાળાના મુખનો મલકાટ અનેરો હોય છે. જુઓ, કરો તમારો કોયડો ઉકેલી દીધો ? આવા જ પ્રશ્નોત્તરો આજથી ૮૯૮ વર્ષ પહેલા ખરતરગચ્છીય - જિનવલ્લભસૂરિ મહારાજે જ્ઞાનના અનુપમ ક્ષયોપશમે અપૂર્વ ખૂબીથી આ “પ્રશ્નોત્તરેકષષ્ટિશતક” નામના ગ્રંથમાં સામેલ કર્યા છે. જ્યારે એક પછી એક શ્લોક વાંચતા જઈએ ત્યારે જ ખબર પડે કે એક એક શ્લોકમાં | કેવી કેવી ખૂબી ગ્રંથકારશ્રીએ ભરેલી છે. ઉત્તરોની વિશિષ્ટતા વૃત્તિકાર મહોપાધ્યાય શ્રી પુણ્યસાગરજીની વૃત્તિ ન હોય તો જાણવી ક્યારેક મુશ્કેલ પડે તેવી છે. ચક્રબંધ કાવ્યો તો ખરેખર બુદ્ધિની પ્રતિભા વગર ઉકેલવા - કઠીન છે. Page #9 -------------------------------------------------------------------------- ________________ પ્રશ્નો કે ઉત્તરોનો સંબંધ શોધવા વૃત્તિનું વાંચન કરતા વૃત્તિકારે પાણીની, સારસ્વત કે કાતંત્રવ્યાકરણના કયા સૂત્રો લીધા છે તે નિર્ણય કરવા માટે, કયા કયા કોશનો ઉપયોગ થયો છે એવા ઘણા બધા નિશ્ચય કરવા માટે, નવા નવા પ્રશ્નો ઊભા થાય તે વખતે પૂ. ‘દાદા” (પ.પૂ. આચાર્ય શ્રી વિજયઅશોકચંદ્રસૂરીશ્વરજી મ.) જેમને નાના મ. કહી બોલાવતા તે મુનિ શ્રી સુયશચંદ્રવિજયજી વિચારમાં પડી જતા. છતાં થાકી જાય તે અમારા નાના મ. નહીં. ક્યાંક ક્યાંકથી શોધવા પુસ્તકો ઉથલાવી નાખે અને જ્યારે પ્રમાણભૂત પાઠ મળે ત્યારે મુખનો મલકાટ દેખાયા વગર રહે નહિ... એટલું ચોક્કસ એ બધા પુસ્તકો વાંચવા, શોધવા પાઠભેદ જોવા વગેરે દરેક કામ માટે પંન્યાસ શ્રીચંદ્રવિજયજી તથા તેમના બંધુ મુનિ સુજસચંદ્રવિજયજી પણ ખૂબ જ મહેનત લે. તેમના બાપુજી મ. મુનિ સત્યચંદ્રવિજયજી બીજુ બધું સંભાળી લે. સહવર્તી દરેક સાધુઓ પોત-પોતાની રીતે અવશ્ય સાથ આપે તે પણ આ પળે સ્મરણમાં આવે જ તે સ્વાભાવિક છે. આ ગ્રંથની ભાળ કાઢી આપનાર, બુઝુર્ગવયે પણ સંશોધન કાર્ય માટે સતત પ્રેરણા-માર્ગદર્શન આપનાર, પોતાના અનુભવજ્ઞાનથી સમસ્યાઓનું સમાધાન કરી આપનાર, સતત કાર્યરત રહેનાર ટૂંકમાં આ ગ્રંથના સંપૂર્ણ સહભાગી મહો. વિનયસાગરજીને પણ ખૂબ ખૂબ ધન્યવાદ આપવા ઘટે. બને પૂજ્યોના સમયથી જ જ્ઞાનસંબંધી કાર્યોમાં સહયોગી બનતા શ્રી વિલેપાર્લે જે. મૂ. પૂ. જૈન સંઘને, વ્યવસ્થા સંભાળનાર શ્રી રાંદેર રોડ જૈન સંઘ, સુરત, તથા એમ.એસ.પી.એસ.જી. ચેરીટેબલ ટ્રસ્ટ, જયપુર તેમજ મુદ્રણ કાર્ય કરનાર ભરત ગ્રાફિક્સ, અમદાવાદને પણ શું ભુલાય ! પ્રાંતે, આ પ્રશ્નોત્તરષષ્ટિશતકના પઠન-પાઠનથી જ્ઞાનાનુરાગી જીવો આ પ્રશ્નોના ઉત્તરોની જેમ સંસારમાં આત્મા ને કારણે ભ્રમણ કરી રહ્યો છે તે કર્મોના પ્રશ્નોનો પણ ઉકેલ લાવી કર્મરહિત બની શીધ્ર શિવસુખ પામે તેવી શુભેચ્છા... જિનશાસન શણગાર પૂ.આ. શ્રી વિ.ચંદ્રોદયસૂરીશ્વરજી મ.ના સં. ૨૦૬૫, પોષ વદ-૧ સોમવાર ગુરુબંધુ સૂરિમંત્ર આરાધક પૂ.આ.ભ. શ્રી કસ્તૂરસૂરિજી મ.નો પૂ.આ. શ્રી વિ.અશોકચંદ્રસૂરીશ્વરજી મ. જન્મદિવસ પદપદ્મરણ - વિજય સોમચંદ્રસૂરિ Page #10 -------------------------------------------------------------------------- ________________ श्रीचिन्तामणि-पार्श्वनाथाय नमः । श्रीनेमि-विज्ञान-कस्तूर-चंद्रोदय-अशोकचन्द्रसूरिभ्यो नमः । (सम्पादकीय जगत में विविध प्रश्नों के बिना भी उत्तर प्राप्त होते हैं । कितने ही उत्तर रहित होने पर भी मात्र प्रश्न ही होते हैं । कभी प्रश्न कुटिल होते हैं, उत्तर सहज होते हैं । कभी उत्तर का खोजना कठिन होता है, तो कभी प्रश्न सरल होते है। ऐसा होने पर भी हजारों वर्षों से यह परम्परा चलती आ रही है । स्वयं श्री वीर प्रभु ने अन्तिम समय में केवल उत्तर स्वरूप ही उत्तराध्ययन सूत्र का देशना के रूप में प्रतिपादन किया था । उस समय के जगत् के लोग भी हृदय की प्रसन्नता के लिए प्रहेलिका, पादपूर्ति, श्लोकपूर्ति, समस्यापूर्ति आदि का निर्माण करते थे । शब्दगुप्ति और क्रियागुप्ति आदि अनेक प्रकार के प्रयोग करते थे । संस्कृत-प्राकृत काव्यों में चली आ रही यह पद्धति अपभ्रंशगुजराती साहित्य में भी चालू रही । यह भी कहा जा सकता है कि इनके बिना रचना अपूर्ण प्रतीत होती है । आज भी समस्यापूर्ति, रिक्तस्थान की पूर्ति, प्रहेलिका आदि रूप में यह प्रवृत्ति सब जगह प्रचलित है । प्रश्न पूछने वाले अत्यन्त आत्म-विश्वास से समस्या पूछते हैं, सामने वाले जब असमन्जस में पड़ जाते हैं, तब पूछने वाले हृदय में मुस्कराते हैं । बहुत बार तो उत्तर के निकट पहुँचने पर भी सत्य उत्तर नहीं मिलता है । उस समय का आनन्द अनोखा होता है यदि जो ऐसा करते हुए उत्तर प्राप्त हो जाता है तो उत्तर देनेवाले के मुख की मुस्कुराहट देखने लायक होती है- 'देखो तुम्हारी समस्या का कैसा उत्तर दिया है ।' ऐसे ही प्रश्न-उत्तर आज से ८९८ वर्ष पहले खरतरगच्छीय श्री जिनवल्लभसूरिजी महाराज ने ज्ञान का अनुपम क्षयोपशम होने पर अभूतपूर्व पद्धति से इस प्रश्नोत्तरैकषष्टिशतक' नामक ग्रन्थ में सम्मिलित किये हैं । जब एक के बाद एक श्लोकों को पढ़ते जाते हैं तभी ज्ञान होता है कि एक-एक श्लोक में कैसी-कैसी विशेषताएँ ग्रन्थकार ने सम्मिलित की है । उत्तरों की विशेषता वृत्तिकार महोपाध्याय श्री पुण्यसागरजी म. की टीका न होती तो कभी-कभी जानना भी कठिन हो जाता कि इसका आशय क्या है ? और कवि क्या कहना चाहता है ? चक्रबद्ध काव्य का रहस्य तो वास्तव में बुद्धि और प्रतिभा के बिना खोजना भी कठिन होता है । Page #11 -------------------------------------------------------------------------- ________________ प्रश्न अथवा उत्तरों के सम्बन्ध को खोजने के लिए टीकाकार ने पाणिनि, सारस्वत और कातन्त्र व्याकरण के कौन से सूत्रों के उदाहरण दिये हैं ? तथा कौन-से कौन-से कोशों का उपयोग किया है ? ऐसे अनेकों प्रश्नों का निश्चय करने के लिए नवीन-नवीन प्रश्न खड़े होते हैं । उस समय पूज्य 'दादा' (परम पूज्य आचार्य श्री विजयअशोकचन्द्रसूरिजी महाराज) जिनको नाना महाराज (छोटे महाराज) कहकर बुलाते थे वह मुनि श्री सुयशचन्द्रविजयजी विचार में पड़ जाते थे, किन्तु श्रान्त नहीं होते थे । उस समय भी उस पाठ-सूत्रादि को ढूंढने के लिए पुस्तकें टटोलते रहते और जब प्रमाणभूत पाठ मिल जाता, उस समय उनके मुख की मुस्कुराहट देखने लायक होती थी । यह निश्चित है कि अनेक पुस्तकों को पढ़ना, खोजना, पाठभेद लिखना आदि सर्व कार्यों के लिए पंन्यास श्रीचन्द्रविजयजी महाराज और उनके बन्धु मुनि श्री सुजसचन्द्रविजयजी महाराज ने खूब परिश्रम किया है । उनके पिताजी महाराजा मुनि श्री सत्यचन्द्रविजयजी दूसरे अन्य सभी कार्य सम्भाल लेते थे । सहवर्ती प्रत्येक साधु अपनी-अपनी रीति से सहयोग देते रहते थे, यह भी इस समय में स्मरण में आए बिना नहीं रहता । वृद्धावस्था में भी पद-पद पर संशोधन कार्य के लिए सतत प्रेरणा और मार्गदर्शन देने वाले, ग्रन्थ के भाव को उजागर करने वाले, स्वयं के अनुभव ज्ञान से समस्याओं का समाधान करने वाले, निरन्तर कार्यरत रहने वाले, विस्तृत भूमिका लिखने वाले, संक्षेप में कहें तो इस ग्रन्थ के सम्पूर्ण सहभागी साहित्य वाचस्पति महोपाध्याय विनयसागरजी भी बहुत-बहुत धन्यवाद के पात्र हैं । दोनों पूज्यश्री के समय से ही ज्ञान सम्बन्धी कार्यों में सहयोगी बनने वाले श्री विलेपार्ले श्वेताम्बर मूर्तिपूजक जैन संघ, व्यवस्था सम्भालने वाले श्री रांदेर रोड जैन संघ, सूरत तथा एम.एस.पी.एस.जी. चेरिटेबल ट्रस्ट, जयपुर और मुद्रण कार्य करने वाले भरत ग्राफिक्स को भी कैसे भूल सकते हैं । अन्त में इस प्रश्नोत्तरैकषष्टिशतक' के पठन-पाठन से ज्ञानानुरागी जीव इन प्रश्नों के उत्तरों के समान संसार में आत्मा जिन कारणों से भ्रमण कर रहे है उन कर्मों के प्रश्नों के उत्तर प्राप्त कर कर्मरहित बनकर शीघ्र ही शिवसुख प्राप्त करें, यही शुभेच्छा है । जिनशासन शणगार पूज्य श्री विजयचंद्रोदयसूरिजी म, के संवत् २०६५ माघ वद १ सोमवार गुरुबन्धु सूरिमंत्र आराधक पू.आ.म. श्री विजयकस्तूरसूरिजी म. पू.आ. श्री विजयअशोकचन्द्रसूरीश्वरजी म. का जन्म दिवस . के पादपद्मरेणु 4 विजयसोमचन्द्रसूरि । Page #12 -------------------------------------------------------------------------- ________________ છે. પ્રકાશકીય જ્ઞાનપદ ભજીયે, જગત સુહંક... બહુમુખી પ્રતિભાસંપન્ન અનેક શ્રમણ-શ્રમણીઓ સમયે-સમયે જિનશાસનને મળતા રહ્યાં છે. તેમણે તપ-જપ-સાધના-જ્ઞાન-પ્રવચન-તર્ક વગેરેમાંથી શાસનપ્રભાવનાના કોઈક એક ક્ષેત્રમાં પોતાની પ્રતિભા કે સામર્થ્યના બળે ખૂબ-ખૂબ પ્રગતિ કરી અન્ય દર્શનની વચ્ચે જિનશાસનની આગવી ઓળખ ઉભી કરી. તેમાના જ એક સાહિત્યક્ષેત્ર ઉપર કૃતિકૃતિકારનો ભેદ રાખ્યા વગર ન્યાય-વ્યાકરણ-કોષ-છંદ-કાવ્ય-નાટક વગેરેના અનેક આકરગ્રંથો ઉપર તેમણે ટીકાગ્રંથોનું નિર્માણ કર્યું છે. પૂજ્યાચાર્ય શ્રી જિનવલ્લભસૂરિજી રચિત આવા જ એક ‘પ્રશ્નોત્તર વષષ્ટિશવ-વાવ્યમ્' નામના ગ્રંથનું મહો. પુણ્યસાગરજી કૃત ટીકા સહિત પ્રકાશન પૂ. શાસનસમ્રાટ્ શ્રીનેમિ-વિજ્ઞાન-કસ્તૂર-ચંદ્રોદયઅશોકચંદ્રસૂરિજી મ.ના શિષ્ય પૂ.આ. શ્રી વિજયસોમચંદ્રસૂરિજી મ.ની પ્રેરણા અને મહો. વિનયસાગરજીના માર્ગદર્શન હેઠળ થઈ રહ્યું છે જે . ખરેખર આનંદપ્રદ છે. શ્રી વિલેપાર્લે જે.મૂ.પૂ. જૈન સંઘ એન્ડ ચેરીટીઝ, પાર્લાના સંઘે આ પ્રકાશનકાર્યમાં સહયોગ આપી અધૂત શ્રુતભક્તિ કરી છે. પૂજ્યશ્રી દ્વારા પ્રાપ્ત થતા આવા જગતસુહંકર શ્રુતપદભક્તિના અવસર પ્રસંગે અમે તત્પર રહીએ એ જ ભાવના સહ.. લી. શ્રી રાંદેર રોડ જૈન સંઘ, સુરત એમ.એસ.પી.એસ.જી. ચેરિટેબલ ટ્રસ્ટ, જયપુર Page #13 -------------------------------------------------------------------------- ________________ प्रकाशकीय ज्ञानपद भजीये, जगत सुहंकलं... सर्वतोमुखीप्रतिभासंपन्न अनेक श्रमण एवं श्रमणीयाँ समय-समय पर जिनशासन को प्राप्त हुए हैं । उन्होंने तप-जप-साधना-ज्ञान-प्रवचन-तर्क आदि में से कोई एक क्षेत्र में स्वप्रतिभा एवं सामर्थ्य के बल पर प्रगति कर अन्य दर्शनों में जैनदर्शन को अग्रिम स्थान दिया है । उन क्षेत्रो में से साहित्य क्षेत्र को लक्ष में रखकर कृति-कृतिकार के भेद को भूलकर कोषछंद-नाट्य-काव्य आदि के आकर ग्रंथो पर टीका ग्रंथो का निर्माण भी उन्होंने किया है। पूज्याचार्य श्री जिनवल्लभसूरिजी कृत ऐसा ही एक 'प्रश्नोत्तरैकषष्टिशतककाव्यम्' नामक ग्रंथ का महो. पुण्यसागरजी कृत टीका सह प्रकाशन पू. शासनसम्राट् श्री नेमि-विज्ञान-कस्तूर-चंद्रोदय-अशोकचंद्रसूरिजी म. के पट्टधर पू. आचार्य श्री विजयसोमचंद्रसूरिजी म. की प्रेरणा एवं महो. श्री विनयसागरजी के मार्गदर्शनानुसार हो रहा है । यह एक आनंदप्रद समाचार है। श्री विलेपार्ले श्वे.मू.पू. जैन संघ एन्ड चेरीटीझ, पार्ला-श्री संघ ने इस ग्रंथप्रकाशन में सहयोग देकर श्लाघार्ह श्रुतभक्ति प्रदर्शित की है । पूज्यश्री के द्वारा प्राप्त होने वाले जगत सुखकर ऐसे श्रुतपद की भक्ति का अवसर हमें पुनः पुनः प्राप्त हो यह अपेक्षा सह... ली. श्री रांदेर रोड जैन संघ, सुरत एम.एस.पी.एस.जी. चेरिटेबल ट्रस्ट, जयपुर Page #14 -------------------------------------------------------------------------- ________________ प्राक्कथन बारहवीं शताब्दी के ज्योतिर्धर और धुरंधर आचार्यों में नवांगीटीकाकार अभयदेवसूरि, संवेगरंगशालाकार जिनचन्द्रसूरि सुरसुन्दरीचरितकार धनेश्वरसूरि, जिनवल्लभसूरि, मुनिचन्द्रसूरि, चंद्रकुलीय धनेश्वरसूरि, मलधारी अभयदेवसूरि, मलधारी हेमचन्द्रसूरि, वादी देवसूरि, कलिकालसर्वज्ञ हेमचन्द्रसूरि और आप्त- टीकाकार विश्वतोमुखी प्रतिभासम्पन्न आचार्य श्री मलयगिरि आदि हुए हैं। इनमें भी कर्मप्रकृति, काव्यशास्त्र आदि विविध विषयों व विधाओं में साहित्यसृजन की दृष्टि से और इनके द्वारा सर्जित ग्रंथों की संख्या की दृष्टि से तथा उन पर १२वीं शताब्दी से लेकर १८वीं शताब्दी तक ६० दिग्गज विद्वानों द्वारा टीकाएँ लिखने से जिनवल्लभसूरि को शीर्षपंक्ति में रखा जा सकता है। श्री जिनवल्लभूसरि सुविहित मार्ग के संस्थापक श्री वर्धमानसूरिजी के पट्टधर श्री जिनेश्वरसूरि की पट्टधर परम्परा में संवेगरंगशालाकार श्री जिनचन्द्रसूरि के पट्टधर नवांगी टीकाकार एवं स्तम्भन पार्श्वनाथ तीर्थ के उद्भावक श्री अभयदेवसूरि के पट्टधर हुए हैं। प्रस्तुत प्रश्नोत्तरैकषष्टिशतक काव्य के प्रणेता श्रीजिनवल्लभसूरि हैं अतः उनका संक्षिप्त परिचय प्रस्तुत है :परिचय जिनवल्लभ का बाल्यावस्था का परिचय प्राप्त नहीं है। इतना ही ज्ञात होता है कि ये आसिका ( हांसी) के निवासी थे और कूर्चपुरीयं चैत्यवासी जिनेश्वराचार्य के शिष्य थे। जिनेश्वराचार्य के पास शिक्षा प्राप्त करते थे हस्तलिखित स्फुट पत्रों से सर्पाकर्षिणी और सर्पमोचिनी विद्या का प्रत्यक्ष अनुभव किया । जिनेश्वराचार्य ने इनको मेधासम्पन्न जानकर अपना शिष्य 1 ९ Page #15 -------------------------------------------------------------------------- ________________ बनाया और बड़े मनोयोग से तर्क, अलंकार, व्याकरण, कोश आदि अनेक शास्त्रों का अध्ययन भी करवाया। आचार्य की अनुपस्थिति में एक सिद्धान्त पुस्तक उनके देखने में आई और चैत्यवास-परम्परा को सिद्धान्त-विरुद्ध देखकर वे विरक्त हो गये। जिनेश्वराचार्य उस समय के प्रौढ़ विद्वान् थे। जिनपालोपाध्याय के कथनानुसार उन्होंने जिनवल्लभ को पाणिनीय आदि आठों व्याकरण, मेघदूतादि काव्य, रुद्रट-उद्भट-दण्डी-वामन और भामह आदि के अलङ्कार ग्रंथ, ८४ नाटक, जयदेव आदि के छन्दःशास्त्र, भरतनाट्य, कामसूत्र और अनेकान्तजयपताकादि जैन न्यायग्रंथ तथा न्यायकंदली, किरणावली, न्यायसूत्र तथा कमलशीलादि जैनेतर दार्शनिक ग्रंथ पढाये थे। जैसा कि जिनपालोपाध्याय ने खरतरगच्छ बृहद्गुर्वावली (पृष्ठ १०) पर लिखा है: वेदितारो जिनेन्द्रमतस्थापकतर्काभयदेवानेकान्तजयपताकादि, परदर्शनकन्दली-किरणावली-न्यायतर्कादि, पाणिन्याद्यष्ट व्याकरणं सूत्रतोऽर्थतश्च, चतुरशीतिनाटक-सर्वज्योतिष्कशास्त्र-पञ्चमहाकाव्यादिसर्वकाव्य-जयदेवप्रभृतिसर्वच्छन्दोज्ञातारः। प्रतिभासम्पन्न मेधावी समझकर जिनेश्वराचार्य ने इनको सभी विषयों में पारंगत विद्वान् बनाया। आगम-साहित्य ज्ञान की पूर्ति के लिए उन्होंने स्वयं सुविहिताग्रणी नवांगी टीकाकार श्री अभयदेवसूरि के पास जिनवल्लभ को अध्ययनार्थ भेजा। इनकी प्रतिभा, सेवा और लगन देखकर अभयदेवाचार्य भी प्रसन्न हुए और उन्होंने सहर्ष आगमामृत रस का पान कराया। भगवान् महावीर प्रतिपादित आचार धर्म का विशुद्ध प्रतिपालन और सुविहित क्रियाचार सम्पन्न देखकर जिनवल्लभ भी आचार्य अभयदेव के ही बन गये। बन ही नहीं गये, अपितु उनके अन्तरंग शिष्य बनकर उनसे उपसम्पदा प्राप्त की। सद्गुरु जिनेश्वरसूरि के पट्टधर श्रीजिनचन्द्रसूरि ने विक्रम संवत् ११२५ में संवेगरङ्गशाला ग्रन्थ की रचना की। उसकी प्राचीनतम ताड़पत्रीय प्रति की प्रशस्ति में लिखा है :- इति श्रीजिनचन्द्र सूरिकृता तद्विनेयश्रीप्रसन्नचन्द्राचार्यसमभ्यर्थितगुणचन्द्रगणिप्रतिसंस्कृता जिनवल्लभगणिना च संशोधिता संवेगरंङ्गशालाभिधानाराधना समाप्ता॥ Page #16 -------------------------------------------------------------------------- ________________ इससे स्पष्ट होता है कि संवेगरङ्गशाला का गुणचन्द्रगणि ने परिमार्जन और जिनवल्लभगणि ने संशोधन किया था। गुणचन्द्रगणि जो कि आचार्य बनने के बाद देवभद्रसूरि के नाम से प्रसिद्ध हुए थे, उन्हीं ने महावीर चरित्र की रचना विक्रम संवत् ११३९ में गुणचन्द्रगणि के नाम से ही की थी। अतः यह स्पष्ट है कि विक्रम संवत् ११२५ के पूर्व ही जिनवल्लभगणि ने आचार्य अभयदेवसूरि से उपसम्पदा प्राप्त कर ली थी। अन्यथा एक चैत्यवासी गणि से सुविहित पक्षीय जिनचन्द्रसूरि इस ग्रन्थ का संशोधन नहीं करवाते। उपसम्पदा के पश्चात् क्रमशः विचरण करते हुए जिनवल्लभगणि चित्तौड़ आये। उनका वैदग्ध्य तथा खरतर/तीक्ष्ण एवं कठोर आचारव्यवहार देखकर वहाँ के प्रमुख-प्रमुख श्रेष्ठि भी इनके उपासक बन गये। वहाँ आचार्य जिनेश्वरसूरि द्वारा प्रतिपादित वसतिवास, सुविहित मार्ग, विधि पक्ष का कोई भी जिन मंदिर नहीं था। धार्मिक अनुष्ठानों में भी बाधा पड़ती थी। अतएव जिनवल्लभगणि के उपदेश से तत्रस्थ श्रावकों ने चित्तौड़ में भगवान् पार्श्वनाथ और भगवान् महावीर के दो नवीन विधि चैत्य बनवाए और इन दोनों मंदिरों की प्रतिष्ठा भी इन्हीं के हाथों से सम्पन्न करवाई। आचार्य जिनेश्वर ने चैत्यवास का विरोध करने में जिस निषेधात्मक प्रवृत्ति को बढ़ावा दिया था और जो ज्योति जलाई थी, उस ज्योति को परम ज्योति का रूप देते हुए निषेधात्मक प्रवृत्ति का अवलम्बन लेकर भी विधिमार्ग अर्थात् करणीय मार्ग का प्रतिपादन भी इन्होंने प्रबलता के साथ किया। यही कारण है कि खरतर विरुद प्राप्त होने पर भी आचार्य जिनेश्वर ने स्वयं के लिए सुविहित शब्द का प्रयोग किया और जिनवल्लभ के समय विधि पर अत्यधिक जोर देने के कारण वही सुविहित पक्ष 'विधि पक्ष' के नाम से प्रसिद्ध हुआ। कालान्तर में यही मार्ग खरतरगच्छ के नाम से अभिरूढ़ हो गया। इनकी असाधारण प्रतिभा, वैदुष्य और आशुकवित्व देख कर मालव और मेदपाटाधिपति महाराज नरवर्म भी उनके प्रशंसक ही नहीं अनुयायी भी बन गये और उन्होंने चित्रकूट में नव-निर्मापित भगवान् महावीर के मंदिर में दान भी दिया। आचार्य अभयदेवसूरि की अन्तरङ्ग अभिलाषा, जिसे कि वे पूर्ण नहीं कर पाये थे, उसे आचार्य अभयदेव और प्रसन्नचन्द्राचार्य के संकेतानुसार Page #17 -------------------------------------------------------------------------- ________________ महाविद्वान् देवभद्राचार्य ने वि०सं० ११६७ आषाढ़ सुदि६ के दिन बड़े महोत्सव एवं विधि-विधान के साथ इनको आचार्य पद प्रदान कर आचार्य अभयदेवसूरि का पट्टधर घोषित किया। संयोगवशात् उसी वर्ष वि०सं० ११६७ कार्तिक अमावस्या दीपावली की मध्य रात्रि में इस शरीर को छोड़कर जिनवल्लभसूरि चतुर्थ देवलोक को प्रस्थान कर गये। ___ अनुमानतः इनका जन्म समय १०९० मान सकते हैं। वि०सं० ११२५ के पूर्व ही ये आचार्य अभयदेव के सम्पर्क में आ गये थे और ११६७ में इनका स्वर्गवास हुआ। अतः इनका समय १०९० से ११६७ के मध्य स्वीकार किया जा सकता है। आचार्य जिनेश्वरसूरि की पट्ट-परम्परा में जिनचन्द्रसूरि, अभयदेवसूरि . और जिनवल्लभसूरि हुए। जिनवल्लभसूरि के पट्टधरों में दादागुरुदेव युगप्रधान जिनदत्तसूरि, मणिधारी जिनचन्द्रसूरि, जिनपतिसूरि आदि हुए। यह परम्परा आज भी खरतरगच्छ के नाम से अविच्छिन्न रूप चली आ रही है। जिनवल्लभसूरि के सतीर्थ्य भ्राता जिनशेखरसूरि से विक्रम सम्वत् १२०४ में रुद्रपल्लीय शाखा का आविर्भाव हुआ जो १८वीं शताब्दी तक प्रगतिशील रही। साहित्य-सर्जना - १२वीं शताब्दी के उद्भट विद्वानों और मूर्धन्य आचार्यों में इनकी गणना की जाती है। इनका अलङ्कार शास्त्र, छन्दशास्त्र, व्याकरण, दर्शन, ज्योतिष, नाट्यशास्त्र और सैद्धान्तिक विषयों पर एकाधिपत्य था। प्राकृत और संस्कृत भाषा के भी ये प्रौढ़ विद्वान् थे। इन्होंने अपने जीवनकाल में विविध विषयों पर अनेकों ग्रन्थों की रचना की थी। जिसका उल्लेख गणधरसार्द्धशतक की बृहवृत्ति (१२९५) में सुमतिगणि इस प्रकार करते हैं: ___ 'परमद्यापि भगवतामवदातचरितनिधीनां श्रीमरुकोट्टसप्तवर्षप्रमितकृतनिवास-परिशीलितसमस्तागमानां समग्रगच्छादृत- सूक्ष्मार्थसिद्धान्तविचारसार-षडशीति-सार्द्धशतकाख्यकर्मग्रन्थ-पिण्डविशुद्धि-पौषधविधिप्रतिक्रमणसामाचारी-सङ्घपट्टक-धर्मशिक्षा-द्वादशकुलकरूपप्रकरणप्रश्नोत्तरशतक-शृङ्गारशतकनानाप्रकारविचित्रचित्र-काव्य-शंतसंख्यस्तुतिस्तोत्रादिरूपकीर्तिपताका सकलं महीमण्डलं मण्डयन्ती विद्वज्जनमनांसि प्रमोदयति। Page #18 -------------------------------------------------------------------------- ________________ जिनवल्लभसूरि की वर्तमान में छोटी-मोटी ४५ कृतियाँ उपलब्ध हैं। इन्हें सिद्धान्तवेत्ता, विधिवेत्ता, आचारवेत्ता, स्वप्नशास्त्रवेत्ता, उपदेष्टा, काव्यनिर्माता और स्तोत्रनिर्माता के रूप में माना जाता है। इनके द्वारा निर्मित्त साहित्य और मूर्धन्य टीकाकारों द्वारा रचित टीका साहित्य की सूची संलग्न है। टीका नाम टीकाकार रचना समय क्र० ग्रंथनाम १. सूक्ष्मार्थविचारसारोद्धार प्रकरण भाष्य * टिप्पण * चूर्णि * ३. सर्वजीवशरीरावगाहना स्तव ४. पिण्डविशुद्धि प्रकरण वृत्ति वृत्ति * वृत्ति * वृत्ति * प्राकृत वृत्ति * टिप्पणक * २. आगमिकवस्तुविचारसार प्रकरण भाष्य * * भाष्य टिप्पण * वृत्ति वृत्ति वृत्ति * विवरण * टीका * अवचूरि * अवचूरि * उद्धार * वृत्ति लघु वृत्ति दीपिका टीका * दीपिका * अवचूरि * अवचूरि * अज्ञात कर्तृ रामदेवगण मुनिचन्द्रसूरि धनेश्वराचार्य महेश्वराचार्य हरिभद्रसूरि चक्रेश्वराचार्य अज्ञात कर्तृ अज्ञात कर्तृक अज्ञात कर्तृक अज्ञात कर्तृक रामदेवगण हरिभद्रसूरि मलयगिरि शोभद्रसू मेरुवाचक अज्ञात कर्तृक अज्ञात कर्तृ अज्ञात कर्तृक अज्ञात कर्तृक श्री चन्द्रसूरि यशोदेवसूरि उदयसिंहसूर अजितदेवसूरि अज्ञात कर्तृक अज्ञात कर्तृक अज्ञात कर्तृक १२ वीं श० सं० ११७० सं० १९७१ १२वीं शता० १२वीं शता० १२ वीं शता० १२वीं शता० सं० ११७२ १२वीं शता० १२वीं शता १६वीं शता० सं० १९७८ सं० १९७६ सं० १२९५ सं० १६२९ १३ Page #19 -------------------------------------------------------------------------- ________________ श्रावकव्रत कुलक पौषधविधि प्रकरण ७. प्रतिक्रमण समाचारी ८. स्वप्रसप्ततिका ५. ६. ९. द्वादशकुलक १०. धर्मशिक्षा प्रकरण ११. सङ्घपट्टक १२. शृङ्गारशतक १३. प्रश्नोत्तरैकषष्टिशत १४. अष्टसप्तति अपरनाम चित्रकूटीय - वीर - चैत्य - प्रशस्ति १५. चित्रकूटीय पार्श्व-चैत्य - प्रशस्ति १६. आदिनाथ चरित्र १७. शान्तिनाथ चरित्र १८. नेमिनाथ चरित्र १९. पार्श्वनाथ चरित्र २०. महावीर चरित्र: १४ पंजिका * अवचूरि * टीका * टीका * कनककुशल बालावबोध * संवेगदेवगणि वृत्ति * स्तबक * टीका * टीका टीका बृहद् वृत्ति लघु वृत्ति वृत्ति वृत्ति * अवचूरि पंजिका * बालावबोध * टीका ० टीका ० अवचूरि * अवचूरि * अवचूरि * अवचूरि * टीका * टीका ० अवचूरि * चरित्र पंचक बालवबोध * अज्ञात कर्तृक श्रीचन्द्र अज्ञात कर्तृ टीका * अवचूरि * यु० जिनचन्द्रसूरि विमल कीर्ति राजोपाध्या सं० १५१३ सर्वदेवसूर जिनपालोपाध्याय सं० १२९३ जिनपालोपाध्याय सं० १२९३ जिनपतिसूरि १३वीं शता० १६ वीं शता सं० १५१३ सं० १६१७ १७वीं शता० १३वीं शता० लक्ष्मीसेन विवेकरत्नसूरि साधुकीर्ति उपाध्याय सं० १६१९ देवराज लक्ष्मीवल्लभोपाध्याय १८वीं शता० अज्ञात कर्तृक अज्ञात कर्तृक पुण्यसागरोपाध्याय सं० १६४० श्रीवल्लभोपाध्याय १७वीं शता० सोमसुंदरसूरिशिष्य १६वीं शता० कमलमंदिरगणि १७वीं शता० मुक्तिचन्द्रगणि १९वीं शता० साधुसोमोपाध्याय सं० १५१९ कनकसोमोपाध्याय १७वीं शता० कमलकीर्ति १७वीं शता० समयसुन्दरोपाध्याय १७वीं शता० कनककलश गणि सं० १६०९ Page #20 -------------------------------------------------------------------------- ________________ बालावबोध * नयमेरु सं०१६७८ बालावबोध * विमलरत्न सं० १८०२ बालावबोध * समयसुन्दरोपाध्याय १७वीं शता० स्तबक* सुमति १७वीं शता० २१. वीर चरित्र (जय भववण०)* २२. चतुर्विंशति जिन स्तोत्राणि (भीमभव०), २३. चतुर्विंशति जिन स्तुति (मरुदेवि नाभितणयं०)* २४. पञ्च कल्याणक स्तव (सम्मं भुवणिक्क०). २५. सर्वजिन पञ्च कल्याणक स्तव (पणय सुर०)* २६. प्रथम जिन स्तव (सयल भुवणिक्क०)* २७. लघु अजित शान्ति स्तव टीका। धर्मतिलकोपाध्याय सं० १३२२ (उल्लासिक्कम०). टीका। समयसुन्दोपाध्याय सं० १६९५ टीका* गुणविनयोपाध्याय १७वीं शता० बालावबोध * उपाध्याय साधुकीर्ति सं० १६१२ बालावबोध * कमलकीर्ति बालावबोध * देवचन्द्रोपाध्याय १८वीं शता० २८. स्तम्भन पार्श्वजिन स्तोत्र (सिरि भवण०)* २९. क्षुद्रोपद्रवहरपार्श्वजिन स्तोत्र (नमिर सुरासुर०)* ३०. महावीर विज्ञप्तिका (सुरनरवर०)* ३१. महाभक्तिगर्भा सर्वज्ञविज्ञप्तिका (लोयालोय०)* ३२. नंदीश्वर चैत्य स्तव, टीका साधुसोमोपाध्याय १५वीं शता० (वंदिय नंदिय०) ३३. भावारिवारण स्तोत्र टीका, जयसागरोपाध्याय १५वीं शता० (भावारिवारण) टीका* मेरुसुन्दरोपाध्याय १५वीं शता० टीका* क्षेमसुन्दरोपाध्याय १५वीं शता० टीका* चारित्रवर्धन १५वीं शता० मतिसागर १५वीं शता० अवचूरि* अज्ञात कर्तृक बालावबोध * मेरुसुन्दोपाध्याय पादपूर्तिस्तोत्रा। पद्मराजगणि सं० १६५९ ३४. पञ्चकल्याणक स्तोत्र (प्रीतिप्रसन्न०)* ३५. कल्याणक स्तव (पुरन्दर पुर०)* ३६. सर्वजिन स्तोत्र (प्रीतिप्रसन्न०)* टीका* Page #21 -------------------------------------------------------------------------- ________________ ३७. पार्श्वजिन स्तोत्र (नमस्यद्गीर्वाण)* ३८. पार्श्वजिनस्तोत्र (पायात्पार्श्व०)* ३९. पार्श्वजिन स्तोत्र (देवाधीश०)* ४०. पार्श्वजिन स्तोत्र (समुद्यन्तो०)* ४१. पार्श्वजिन स्तोत्र (विनयविनमद्०)* ४२. पार्श्वजिन स्तोत्र चित्रकाव्यात्मक (शक्तिशूलेषु०)* ४३. पार्श्वजिन स्तोत्र चक्राष्टक (चक्रे यस्य नतिः)* ४४. सरस्वती स्तोत्र (सरभसलसद्). ४५. नवकार स्तव (किं किं कप्पतरु०) * - भारतीय साहित्य में यह असाधारण घटना है कि जिनवल्लभ के १४ ग्रंथों की रचना पर उनके स्वर्गवास के तीन वर्ष के पश्चात् से ही अर्थात् वि०सं० ११७० से १८०० तक बृहद्गच्छीय, चन्द्रकुलीय, चन्द्रगच्छीय, राजगच्छीय, तपागच्छीय, खरतरगच्छीय, आप्त एवं धुरन्धर आचार्यों/विद्वानों ने ७४ टीकाओं की रचना की हैं। अज्ञात कर्तृक १४ संख्या कम करने पर भी मुनिचन्द्रसूरि, धनेश्वरसूरि, महेश्वराचार्य, चक्रेश्वराचार्य, मलयगिरि, यशोदेवसूरि, यशोभद्रसूरि, उदयसिंहसूरि, अजितदेवसूरि, जिनपतिसूरि, जिनपालोपाध्याय, युगप्रधान जिनचन्द्रसूरि, संवेगदेवगणि आदि साक्षर विद्वानों ने अपनी-अपनी टीकाओं में नवांगी टीकाकार अभयदेवसूरि के शिष्य 'जिन' अर्थात् जिनेश्वरों के 'वल्लभ' अर्थात् अत्यन्त प्रिय जिनवल्लभसूरि को सिद्धान्तविद् एवं आप्त मानते हुए टीकाओं के माध्यम से अपनी भावांजली प्रस्तुत की है। जिनवल्लभसूरि का भाषा ज्ञान और शब्द कोश अक्षय था। वे प्राकृत और संस्कृत भाषा के उच्चकोटि के विद्वान् थे और इन भाषाओं पर उनका पूर्ण प्रभुत्व था। आचार्य जिनवल्लभ का संक्षिप्त जीवन परिचय, जिनवल्लभसूरि द्वारा स्वप्रणीत अष्टसप्तति, जिनपालोपाध्याय प्रणीत खरतरगच्छालङ्कार युगप्रधानाचार्य चिह्नान्तर्गत ग्रंथ विविध संस्थाओं से प्रकाशित हैं। प्रकाशन संस्थाओं के नाम के लिए . वल्लभ-भारती प्रथम खण्ड देखें। . * चिह्नांकित ग्रंथ अद्यावधि अप्रकाशित हैं। * चिह्नांकित मूल ग्रंथ प्रकाशित हैं। * क्रमाङ्क १-४५ मूलग्रन्थ 'जिनवल्लभसूरि ग्रन्थावली'- में प्रकाशित हैं। ० चिह्नांकित ग्रन्थ यन्त्रस्थ हैं। Page #22 -------------------------------------------------------------------------- ________________ गुर्वावली और मेरे (महोपाध्याय विनयसागर) द्वारा लिखित वल्लभभारती प्रथम खण्ड, जिनवल्लभसूरि ग्रन्थावली और धर्मशिक्षा प्रकरण की भूमिका के आधार से लिखा गया है। प्रश्नोत्तरैकषष्टिशतक श्रीजिनवल्लभसूरि की काव्यशास्त्र की दृष्टि से विद्वज्जनाह्लादक यह प्रमुख कृति है। इसकी रचना किस संवत् में हुई? इसका कहीं उल्लेख नहीं है। यह निश्चित है कि श्रीअभयदेवूसरि से उपसम्पदा प्राप्त करने के पश्चात् ही इस काव्य की रचना हुई है। क्योंकि काव्य के श्लोक सं० १५९ में वे स्वयं स्वीकार करते हैं कि 'मद्गुरवो जिनेश्वरसूरयः' मेरे गुरु जिनेश्वरसूरि हैं। जबकि इसके पूर्व ही श्लोक सं० १५८ में – 'के वा सद्गुरवोऽत्र चारुचरणश्रीसुश्रुता विश्रुताः"श्रीमदभयदेवाचार्याः' लिखते हैं। जिनवल्लभजी की उदार गुणग्राहकता थी कि अपने मूल गुरु जिनेश्वराचार्य का स्मरण भी किया है और सद्गुरु के रूप में श्रीअभयदेवसूरि का स्मरण भी किया है। - जैसा कि नाम से ही स्पष्ट है कि प्रश्न और उत्तरों के माध्यम से इस काव्य की रचना की गई है। प्रत्येक चरण में प्रश्न और उत्तर समवेत रूप से प्राप्त होते हैं। विद्वानों को उत्तर देने के लिए दिमागी व्यायाम करते हुए अपनी उद्भट प्रतिभा का प्रयोग भी करना पड़ता है। १६१ पद्यों में इसकी रचना होने के कारण इसका नाम 'प्रश्नोत्तरैकषष्टिशतक काव्यम्' रखा गया है। टीकाकार महोपाध्याय पुण्यसागर द्वारा भी यह नाम स्वीकृत होने से हमने भी इसी नाम का प्रयोग किया है। श्रीसुमतिगणि ने गणधरसार्द्धशतक बृहद्वृत्ति में 'प्रश्नोत्तरशतक' का नामोल्लेख किया है। जिनरत्नकोश (पृष्ठ २७५) में 'प्रश्नशतकम्' और 'प्रश्नषष्टिशतक' के नाम का उल्लेख किया है। इन दोनों नामों का उल्लेख जैन ग्रन्थावली में भी प्राप्त होता है। जैन साहित्यनो संक्षिप्त इतिहास (पृष्ठ ५८७) 'प्रश्नोत्तर' उल्लेख मिलता है। कैलाश श्रुतसागर सूची के अनुसार प्रश्नशतक' और 'प्रश्नोत्तरैकषष्टिशतक' दोनों नाम प्राप्त होते हैं। काव्यशास्त्र की दृष्टि से यह अलङ्कार प्रधान काव्य है। अलङ्कारों में भी शब्दालङ्कारों में चित्रालङ्कार के नाम से इसका स्वतन्त्र स्थान है। जैसा कि कवि ने प्रारम्भ के प्रथम पद्य में ही कहा है:- 'कतिचिदबुधबुद्ध्यै वच्म्यहं प्रश्नभेदान्' Page #23 -------------------------------------------------------------------------- ________________ अर्थात् सामान्य विद्वानों कि बुद्धिवर्धन के लिए मैं प्रश्नभेदों का वर्णन करुगाँ। काव्यगत, चित्रालङ्कार की जातियों में से ४६ जातियों का उल्लेख/वर्णन किया है। (देखें परिशिष्ट नं. ४)। साथ ही प्रश्नों के उत्तरगत शब्दावली के ३३ चित्रकाव्य भी दिए है। प्रश्नमय चित्रकाव्यों के उद्भव और वर्णन कहाँ-कहाँ प्राप्त होते हैं इसके लिए चित्रालङ्कार पर विवेचन करना आवश्यक है। चित्रालङ्कार अलङ्कार शब्द की व्युत्पत्ति कर्तृ वाच्य एवं करण वाच्य अलङ्करोतीति अलङ्कारः' 'अलङ्क्रियते अनेन इति अलङ्कारः' द्वारा की जाए, किन्तु जिस प्रकार हारादि अलङ्कार रमणी के नैसर्गिक सौन्दर्य की वृद्धि में उपकारक होते हैं उसी प्रकार अलङ्कार काव्य की रसात्मकता के उत्कर्षक हैं। अलङ्कार वाणी के भूषण हैं । इनके द्वारा अभिव्यक्ति में स्पष्टता, भावों में प्रभविष्णुता, प्रेषणीयता, तथा भाषा में सौन्दर्य का सम्पादन होता है। इसीलिए काव्य में रमणीयता एवं चमत्कार का आधान करने हेतु अलङ्कारों की स्थिति आवश्यक है। अलङ्कार शास्त्र के अन्तर्गत काव्य के समस्त उपकरण और रचना-प्रक्रियाएं अन्तरभूत हो जाती हैं। लक्षणशास्त्रियों ने अलङ्कार को कटक-कुण्डलवत माना है पर संस्कृत के काव्यों के अध्ययन से अवगत होता है कि यह सम्बन्ध तन्तुपटवत् है, कटक-कुण्डलवत् नहीं। अलङ्कार काव्यशरीर के ताने-बाने से पूर्णतः मिलाजुला होता है अत: उसे अलग नहीं किया जा सकता। निःसन्देह अलङ्कार काव्य में रस के उत्कर्षक एवं सौन्दर्य का परिवर्द्धन करने वाले आवश्यक उपादान हैं। कवि की सौन्दर्य प्रियता के कारण ही काव्य में अलङ्कारों का अस्तित्व पाया जाता है। अलङ्कारों का मनोवृत्तियों से घनिष्ट सम्बन्ध है। कवि अपनी रुचिवैशिष्ट्य के अनुसार अलङ्कार का प्रयोग कर अपनी रचना में चारुता उत्पन्न करता है। अलङ्कार द्वारा एक व्यक्ति के हृदय की अनिर्वचनीय रसानुभूति दूसरे व्यक्ति के हृदय में संक्रमित होती है। हमारे जीवन की रसानुभूतियाँ केवल सूक्ष्म, सुकुमार एवं अनन्त वैचित्र्यशील ही नहीं होती किन्तु हृदय के गहन अन्तराल में अनिर्वचनीय आह्लाद का संचार करती हैं। इस अनिर्वचनीय के वचनीय करने की चेष्टा असाधारण भाषा द्वारा की जाती है। Page #24 -------------------------------------------------------------------------- ________________ इस असाधारण भाषा को काव्योचित विशेषोक्ति या अलङ्कार समन्वित विशेषोक्ति कहा जा सकता है। वाणी में सौन्दर्य और चारुता अलङ्कार द्वारा ही उत्पन्न होती है। काव्यशास्त्रियों ने अलङ्कारों के मुख्यत: दो भेद किए हैं- शब्दालङ्कार, और अर्थालङ्कार-चित्रकाव्यों/चित्रालङ्कार की गणना शब्दालङ्कार के अन्तर्गत ही की जाती है, क्योंकि यह अर्थ का विषय न होकर शब्द का ही विषय है। चित्रकाव्य शब्दों में चमत्कार उत्पन्न करते हैं। चमत्कार मूलक अलङ्कारों का प्रतिभा और उत्कर्ष बुद्धि के व्यायाम से अधिक समबन्ध है। इसका नियोजन भी मुख्यत: मस्तिष्क की क्रियाओं तक ही आश्रित है। इस श्रेणी के अलङ्कार मन में कौतुहल उत्पन्न कर वृत्तियों को जागरुक बनाते हैं। अलङ्कार का कार्य भावों को उद्दीप्त करना है। सामान्य तथ्य भी अलङ्कार युक्त होकर मनोहर रमणीय हो जाते हैं जो चमत्कार युक्त काव्यों का तो कहना ही क्या? - चित्रकाव्य शब्दगत होने के कारण वे चाहे एकाक्षर हों, व्यक्षर हों, त्रिरक्षर हो, चतुरक्षर हो या अष्टदल-शतदल-सहस्त्रदल कमल युक्त हों। वे हृदय एवं मस्तिष्क को झंकृतकर रमणीयता को अभिव्यक्त करते हैं। ___ यद्यपि रस निष्पत्ति की दृष्टि से कुछ लोग चित्रकाव्य को उच्च कोटि का काव्य नहीं मानते हैं। यह कुछ अंशों में सत्य है। मुक्तक चित्रकाव्यों में सम्भवतः रसास्वादन न होता हो किन्तु 'रामचरिताब्धिरत्नम्' के समान शब्दों में चमत्कार पैदा करके रसास्वादन भी कराते हैं। अलङ्कार शास्त्र का बीजारोपण भरतमुनि के पूर्व ही हो चुका था। राजशेखर ने काव्यमीमांसा के प्रथम अध्याय के प्रारम्भ में लिखा है कि 'चित्राङ्गद ने चित्रकाव्य विषयक ग्रन्थ की रचना की थी।' भरतमुनि के नाट्यशास्त्र में केवल चार ही अलङ्कारों का उल्लेख मिलता है, चित्रालङ्कार का नहीं। अग्निपुराण (अध्याय ३७४) में चित्र के प्रश्न, प्रहेलिका, गुप्तपद, च्युतपद, दत्तपद, समस्या और बन्ध ये सात भेद प्राप्त होते हैं । बन्ध के अन्तर्गत गोमूत्रिका, अर्द्धभ्रम, सर्वतोभद्र, कमल, चक्र, चक्राब्ज, दण्ड और मुरुज ये ८ भेद प्राप्त होते हैं, किन्तु इनके स्वतन्त्र रूप से लक्षण या उदाहरण प्राप्त नहीं होते हैं। भामहा (ईस्वी पूर्व) के काव्यालङ्कार (द्वितीय परिच्छेद) में शब्दालङ्कारों का निरुपण अवश्य है किन्तु चित्रालङ्कार का विशेष उल्लेख नहीं है। Page #25 -------------------------------------------------------------------------- ________________ दण्डि (६वीं शती) कृत काव्यादर्श (तृतीय परिच्छेद) में गोमूत्र आदि चित्रबन्ध काव्य और प्रहेलिका का उल्लेख तो प्राप्त होता है किन्तु विशेष वर्णन नहीं। उद्भट्ट के काव्यालङ्कारसारसंग्रह और वामन के काव्यालङ्कारसूत्रवृत्ति (चौथा अधिकरण) में उल्लेख अवश्य प्राप्त होता है किन्तु विशेष वर्णन प्राप्त नहीं होता। रुद्रट (११वीं शती) कृत में काव्यलङ्कार के पंचम अध्याय में चित्रकाव्यों का विस्तार से वर्णन प्राप्त होता है। चित्रालङ्कार का निरुपण करते हुए वे लिखते है: भङ्गयन्तरकृततत्क्रमवर्णनिमित्तानि वस्तुरूपाणि। साङ्गानि विचित्राणि च रच्यन्ते यत्र तच्चित्रम्॥१॥ चित्रों के लक्षणों का वर्णन कर उनके विशिष्ट भेदों का उल्लेख करते हुए उनके उदाहरण भी देते है: तश्चक्रखङ्गमुसलैर्बाणासनशक्तिशूलहलैः। चतुरङ्गपीठविरचितरथतुरगगजादिपदपाठैः॥ २॥ अनुलोमप्रतिलोमैरर्धभ्रममुरजसर्वतोभद्रैः। इत्यादिभिरन्यैरपि वस्तुविशेषाकृतिप्रभवैः॥ ३॥ भेदैर्विभिद्यमानं संख्यातुमनन्तमस्ति नैतदलम्। तस्मादेतस्य मया दिड्मात्रमुदाहृतं कवयः॥४॥ आदि शब्द से पद्मबन्ध, मात्राच्युत, बिन्दुच्युत, प्रहेलिका, कारकगूढ़, क्रियागूढ, प्रश्नोत्तर आदि के उदाहरण भी प्राप्त होते हैं। राजशेखर (१०वीं शती) कृत काव्यमीमांसा में चित्रालङ्कार का कोई वर्णन प्राप्त नहीं होता है। महाराजा भोज (११वीं शती) ने सरस्वतीकण्ठाभरण के द्वितीय परिच्छेद श्लोक संख्या १०९ से १३० में चित्रकाव्यों के विस्तार से लक्षण एवं उदाहरण दिये हैं। चित्र के मुख्यतः ६ भेद बतलाए है। वर्ण, स्थान, स्वर, आकार, गति और बन्ध। वर्णस्थानस्वराकारगतिबन्धान्प्रतीहयः। नियमस्तद्बुधैः षोढा चित्रमित्यभिधीयते ॥ १०९॥ Page #26 -------------------------------------------------------------------------- ________________ इन छः भेदों के भी ८-८ उपभेद बतलाए गए हैं और गोमूत्रिकादि बन्धों के २१ भेद बताए है। काव्यप्रकाशकार मम्मट (११वीं शती) ने भी नवम उल्लास में लिखा है :तच्चित्रं यत्र वर्णानां खङ्गाद्याकृतिहेतुता ॥ ८५ ॥ यह कहकर खङ्ग, मुरज, पद्म, सर्वतोभद्र के उदाहरण दिए है। अलङ्कारदर्पण यह प्राकृत की रचना है । अतः इसका समय ११वीं१२वीं शताब्दी माना जा सकता है। इसमें भी विशेष वर्णन प्राप्त नहीं होता है। कवि धर्मदास (११-१२वीं सदी) ने विदग्धमुखमण्डन की रचना की है। यह सारा ग्रन्थ ही चित्रकाव्य के भेद, उपभेद, प्रभेदों से समन्वित है। इसमें चित्रकाव्य के ६८ भेद बताए है ( पद्य ९ - १८ तक) । वे निम्न है: - १. व्यस्त, २. समस्त, ३. द्विव्यस्त, ४. द्विसमस्तक, ५. व्यस्तसमस्तक, ६. द्विव्यस्तसमस्तक, ७. द्विसमस्तकव्यस्त, ८. एकालाप, ९. प्रभिन्नक, १०. भेद्यभेदक, ११. ओजस्वी, १२. सालङ्कार, १३. सकौतुक, १४. प्रश्नोत्तरसम, १५. पृष्टप्रश्न, १६. भग्नोत्तर १७. आद्युत्तर, १८. मध्योत्तर, १९. अन्त्योत्तर, २०. अपह्नुत, २१. विषम, २२. वृत्त, २३. नामाख्यात, २४. तर्कशास्त्र, २५. सौत्र, २६. शब्द, २७. शास्त्र, २८. वर्णोत्तर, २९. वाक्योत्तर, ३० श्लोकोत्तर, ३१. पादोत्तर, ३२. खण्डोत्तर, ३३. चक्र, ३४. पद, ३५. कालपद, ३६. गोमूत्र, ३७. सर्वतोभद्र, ३८. गतप्रत्यागत, ३९. वर्द्धमानाक्षर, ४०. हीयमानाक्षर, ४१. शृङ्खला, ४२. नागपाश, ४३. चिचिंक्षा, ४४. संसुद्ध, ४५. प्रहेलिका, ४६. हृद्य, ४७. कालसार, ४८. अजमारादि, ४९. गूढपद, ५०. पादार्थ गूढक, ५१. स्तुति निन्दा, ५२. व्यर्थ, ५३. अपह्नुति, ५४. अपह्नुति बिन्दु, ५५. क्रिया, ५६. कारक, ५७. सम्बन्ध, ५८. गुप्तान्यामन्त्रित, ५९. गुप्तान्य, ६०. लिङ्ग समास, ६१. वचन, ६२. मात्रा, ६३. बिन्दु, ६४. विसर्ग, ६५. च्युताक्षर, ६६. स्थानच्युत, ६७. व्यञ्जन च्युत, ६८. च्युतदत्ताक्षर । प्रश्नजाति के इन ६८ भेदों को प्रथम परिच्छेद में ९, दूसरे परिच्छेद में २०, तीसरे परिच्छेद में १५ और चौथे परिच्छेद में प्रहेलिकादि २४ भेदों का विवेचन लक्षणोदाहरण के साथ किया है 1 कवि जिनवल्लभ ने प्रस्तुत ग्रन्थ के प्रथम पद्य में कहा है कि- 'कुछ प्रश्न भेदों का वर्णन करूँगा।' ऐसा प्रतीत होता है कि कवि जिनवल्लभ ने २१ Page #27 -------------------------------------------------------------------------- ________________ काव्यशास्त्र के समस्त ग्रन्थों का अध्ययन किया था किन्तु उनमें चित्रकाव्यों के कतिचित् भेद ही प्राप्त होते हैं । रुद्रट ने काव्यालङ्कार में कुछ अधिक भेदों का विस्तार से वर्णन किया है। काव्यशास्त्रों के अतिरिक्त उस समय चित्रकाव्य के अनेक भेद-प्रभेद संस्कृत साहित्य में प्रसिद्ध होंगे किन्तु उनका एक स्थान पर संकलन नहीं होगा। इनके भेदों-उपभेदों का एक स्थान पर संकलन विदग्धमुखमण्डन में ही प्राप्त होता है। अतः सम्भव है कि कवि जिनवल्लभ ने विदग्धमुखमण्डन को आधार बनाकर या आश्रय लेकर उसमें से चित्रकाव्य के अनेक भेदों का संकलन कर इस काव्य की रचना की हो! परवर्ती काव्यशास्त्र परवर्ती काव्यशास्त्रियों में कलिकाल सर्वज्ञ हेमचन्द्र, वाग्भट्ट, . नरेन्द्रप्रभसूरि, विश्वनाथ आदि ने भी चित्रकाव्य के सम्बन्ध में लिखा है: आचार्य हेमचन्द्र (१२वीं-१३वीं शती) ने काव्यानुशासन अध्याय ५, सूत्र ५ में स्वर, व्यञ्जन, स्थान, गति, आकार, नियम, च्युत, गूढादि भेद बतलाते हुए इनके उदाहरण भी दिए हैं। गति के अन्तर्गत गत-प्रत्यागत, खड्ग, मुरज, बन्ध आदि, अर्द्धमात्रच्युत, बिन्दु च्युत, क्रिया गूढ़, कारक गूढ, सम्बन्ध गूढ, पाद गूढ, प्रश्नोत्तर आदि का भी समावेश किया है। __ मन्त्री वाग्भट्ट (बाहड़, १२वीं सदी) ने वाग्भटालङ्कार के चतुर्थ परिच्छेद में पद्य ७-१५ तक में चित्रकाव्यों के लक्षण देते हुए उनके कुछ उदाहरण भी दिये है। जिनमें से प्रमुख है:- गोमुत्रिका, षोडषदल पद्मबन्ध, एकस्वर, मात्राच्युतक, बिन्दु च्युतक, व्यञ्जन स्वर, व्यन्जन च्युतक और भंगपद के लक्षण देकर उदाहरण दिए है। नरेन्द्रप्रभसूरि (१३वीं शती) ने सातवें तरङ्ग में लिखा है:लिप्यक्षराणां विन्यासे खड्ग-पद्मादिरूपता। यस्मिन्त्रालोक्यते चित्रा तच्चित्रमिति गीयते ॥ २१ ॥ इसके अन्तर्गत खड्ग, पद्म वर्णन मात्र के उदाहरण मात्र दिए है। विश्वनाथ (१४वीं शती) ने साहित्य दर्पण के दशम परिच्छेद में लिखा है: पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते॥१६॥ Page #28 -------------------------------------------------------------------------- ________________ आदि शब्द से खग, मुरज, चक्र, गोमुत्रिकादि का ग्रहण किया है और प्रहेलिका (१७) के अन्तर्गत उक्ति वैचित्र्य मात्र से च्युत दत्ताक्षरादि भेज होते है। आचार्य अमरचन्द्रसूरि (१२४३ से १२६१) ने कविशिक्षा की काव्य कल्पलता वृत्ति में श्लेषसिद्धि प्रतान के चित्रप्रपञ्च में इसका कुछ विस्तार से विचार किया है। इसमें प्रश्नोत्तर, प्रहेलिका, बन्ध इत्यादि के लक्षण और उदाहरण प्राप्त होते है। महाकवि अजितसे न विरचित (१२-१३वीं शताब्दी) अलंकारचिन्तामणि के द्वितीय परिच्छेद में पूर्ण रूप से चित्रकाव्य का ही वर्णन है। इसमें विस्तार पूर्वक चित्रालङ्कार का प्रतिपादन किया गया है। इस परिच्छेद में चित्रालङ्कार के ४२ भेद प्रतिपादित किए है और उनके उदाहरण भी प्रस्तुत किए गए हैं:- १. व्यस्त, २. समस्त, ३. द्विव्यस्त, ४. द्विःसमस्त, ५. व्यस्तसमस्त, ६. द्वि:व्यस्त-समस्त, ७. द्विःसमस्तक-सुव्यस्त, ८. एकालापकम्, ९. प्रभिन्नक, १०. भेद्यभेदक, ११. ओजस्वी, १२. सालंकार, १३. कौतुक, १४. प्रश्नोत्तर, १५. पृष्ट-प्रश्न, १६. भग्नोत्तर, १७. आधुत्तर, १८. मध्योत्तर, १९. अन्त्योत्तर, २०. अपह्नत, २१. विषम, २२. वृत्त, २३. नामाख्यात, २४. तार्किक, २५. सौत्र, २६. शाब्दिक, २७. शास्त्रार्थ, २८. वर्गोत्तर, २९. वाक्योत्तर, ३०. श्लोकोत्तर, ३१. खण्ड, ३२. पदोत्तर, ३३. सुचक्रक, ३४. पद्म, ३५. काकपद, ३६. गोमूत्र, ३७. सर्वतोभद्र, ३८. गत-प्रत्यागत, ३९. वर्द्धमान, ४०. हीयमानाक्षर, ४१. श्रृंखला और, ४२. नागपाशक। ये शुद्ध चित्रालंकार है। इनके अतिरिक्त अर्थप्रहेलिका की गणना भी चित्रालंकारों में की है। लक्षणशास्त्र के समस्त ग्रन्थों में जहाँ चित्रकाव्य के दो-चार भेद ही प्राप्त होते है वहाँ केवल रुद्रट ने कुछ अधिक भेद प्रस्तुत किए हैं और विदग्धमुखमण्डन में ६८ भेद प्राप्त होते हैं- जबकि परवर्ती अजितसेन के अलङ्कार चिन्तामणि में ४२ भेद प्राप्त होते हैं । अतः विद्वज्जन भेदों की दृष्टि से विदग्धमुखमण्डन, प्रश्नोत्तरैकषष्टिशतक और अलङ्कारचिन्तामणि का समीक्षात्मक अध्ययन कर प्रस्तुत करेंगे तो वह चित्रकाव्य प्रेमियों के लिए उपकारक होगा। संस्कृत साहित्य में प्रसिद्ध महाकाव्यों में चित्रबन्ध के कतिपय उदाहरण प्राप्त होते हैं वे निम्न हैं: Page #29 -------------------------------------------------------------------------- ________________ महाकवि भारवि (७वीं शताब्दी) के किरातार्जुनीय महाकाव्य, सर्ग १७-गोमूत्रिका, सर्वतोभद्र एवं अर्द्धभ्रमक के उदाहरण प्राप्त होते हैं। महाकवि माघ (१०वीं शताब्दी) शिशुपाल वध महाकाव्य सर्ग १९सर्वतोभद्र, मुरज, गोमूत्रिका, अर्द्धभ्रमक, चक्र और गत-प्रत्यागत, एकाक्षर, व्यक्षर आदि के उदाहरण मिलते हैं। ____महाकवि श्रीहर्ष (१२वीं) के नैषधीय चरित्र महाकाव्य में कोई चित्रकाव्य नहीं है। महाकवि हरिश्चन्द्र प्रणीत धर्मशर्माभ्युदय महाकाव्य सर्ग १९ में गोमूत्रिका, अर्द्धभ्रम, सर्वतोभद्र, मुरज, षोडशदल पद्म और चक्र इत्यादि काव्य प्राप्त होते हैं। स्तोत्र साहित्य में रचित ग्रन्थ वस्तुत: लक्षणशास्त्रियों के द्वारा प्रणीत काव्य-ग्रन्थों के रचना से पूर्व ही अर्थात् विक्रम की पाँचवी शताब्दी के पूर्व ही जैन कवियों द्वारा स्तोत्रों में इस बन्ध का प्रयोग मिलता है। कहा जाता है कि भगवान महावीर के शिष्य नन्दीषेण ने अजितशान्ति स्तोत्र की रचना की। इस स्तोत्र में निम्न बन्ध प्राप्त होते हैं:- चतुष्पट, वापिका अथवा दीपिका, मङ्गलकलश, गुच्छक, वृक्षबन्ध, षड्दलकमल और अष्टदलकमल। ___ स्वामी समन्तभद्र रचित जिनशतक (स्तुतिविद्या) तो पूर्णत: चित्रकाव्यात्मक है:- मुरज, अर्द्धभ्रम, गत-प्रत्यागत, चक्र, अनुलोम, प्रतिलोम और चक्रबन्ध श्लोक। स्तोत्र परम्परा में तो इसके पश्चात् अनेकों महाकवियों ने चित्रकाव्यात्मक रचनाएं की हैं। जिनमें से प्रमुख है:- जिनवल्लभसूरि, जिनप्रभसूरि, मुनिसुन्दरसूरि, उपाध्याय हर्षकुल, उपाध्याय श्रीवल्लभ, उपाध्याय सहजकीर्ति और महोपाध्याय मेघविजय प्रणीत स्तोत्र काव्यों और विज्ञप्ति पत्रों को देखा जा सकता है। विस्तार भय से उनके स्तोत्रों के नाम और बन्धों के नाम यहाँ नहीं दिए जा रहे हैं। सा. महोपाध्याय नानूराम संस्कर्ता ने राजस्थानी लोक साहित्य पृष्ठ २०२ पर शुद्ध पहेलियों के १४ नामोल्लेख किए है।:- समागता, वंचिता, व्युतक्रांता, प्रयुषिता, समानरूपा, परूषा, संख्यता, प्रकलिपता, नामान्तिरिता, निभृता, समानशब्दा, संमूढा, परिहारिका, एकच्छना, उभयच्छना और संकीर्णा । Page #30 -------------------------------------------------------------------------- ________________ विवाहोत्सव में प्रश्नोत्तर शताब्दियों से सामाजिक और लोक-परम्परा की दृष्टि से विवाहोत्सव एक श्लाघनीय और अनुकरणीय प्रसंग माना जाता है । विवाहोपरान्त वर-वधू, अपने मित्र मण्डली के साथ मिलते हैं तो प्रश्नोत्तरों की झड़ी लग जाती है। कुछ प्रश्न वर करता है और वधू उत्तर देती है और कुछ प्रश्न वधू करती है और वर उत्तर देता है। कुछ दशाब्दियों पूर्व यह परम्परा समाज में प्रचलित थी, मैं भी इसका भुक्तभोगी हूँ। इस प्रकार के प्रश्नोत्तर प्राचीन कथाग्रन्थों में भी प्राप्त होते हैं। सुमतिनाथ चरित्र, श्रीपाल चरित्र आदि में वर-वधू के प्रश्नोत्तर द्रष्टव्य है । प्राचीन कथा ग्रन्थों का अवलोकन किया जाए तो इस प्रकार के अनेक प्रसंग प्राप्त हो सकते हैं। राजस्थानी भाषा में तो प्रेमालाप समय के प्रश्नोत्तर कई ग्रन्थों में प्राप्त होते हैं। विद्वानों के लिए शोध का विषय है । यहाँ चित्रगत प्रश्नोत्तर और प्रहेलिका में सूक्ष्म अन्तर अवश्य है किन्तु आज हिन्दी जगत् में प्रश्नोत्तर, प्रहेलिका, पहेलियाँ, हियाली, गूढ़ा, मुकरी आदि इसी से सम्बन्धित हैं। अमीरखुसरो की मुकरियाँ प्रसिद्ध ही हैं। 'हियाली' का एक विशाल संग्रह मेरे पास सुरक्षित है। कोई शोधार्थी इस पर शोध प्रबन्ध लिखना चाहे तो लिख सकता है। टीकाकार महोपाध्याय पुण्यसागर इनके सम्बन्ध में कोई विशेष उल्लेख प्राप्त नहीं होता है। मुनि हर्षकुल रचित 'महोपाध्याय श्रीपुण्यसागर गुरुगीतम्' के अनुसार इनके पिता के नाम . उदयसिंह था और माता का नाम उत्तमदे था और इन्होंने जिनहंससूरि के स्वहस्त से दीक्षा ग्रहण की थी । धन उत्तमदे उरि धरयउ, उदयसिंह कुलि दिनकार जी । जिनशासन मांहि परगड़, सुविहित गच्छ सिणगार जी ॥ ५ ॥ श्रीजिनहंस सूरिसरइ, सई हथ दीखिय शीस जी । हरषी 'हरषकुल' इम भइ, गुरु प्रतपउ कोड़ि वरीस जी ॥ ६ ॥ (ऐतिहासिक जैन काव्य संग्रह पृष्ठ ५७) जिनहंससूरि - मारवाड़ के सत्रावा ग्राम निवासी चोपड़ा गोत्रीय मेघराज और कमला देवी इनके पिता-माता थे । इनका जन्म विक्रम संवत् १५२४ में हुआ था। जन्म नाम धनराज था। विक्रम संवत् १५३५ में विक्रमपुर २५ Page #31 -------------------------------------------------------------------------- ________________ (बीकानेर) में इनकी दीक्षा सम्पन्न हुई थी। दीक्षानाम धर्मरङ्ग था। विक्रम संवत् १५५५ अहमदाबाद में इनको आचार्य पद पर स्थापित किया गया था। जिसका पद महोत्सव १५५६ में बीकानेर में हुआ था। बीकानेर के मंत्री बोहिथरा गोत्रीय कर्मसी ने किया था और इस महोत्सव में उन्होंने पीरोजी लाख रुपये व्यय किये थे। श्री शान्तिसागरसूरि ने इनको सूरिमन्त्र प्रदान किया था। बीकानेर में ही नेमीनाथ मन्दिर की प्रतिष्ठा की थी। तदनन्तर एक बार आगरा निवासी संघवी डूंगरसी, मेघराज, पोमदत्त प्रमुख संघ के आग्रहपूर्वक बुलाने पर आप आगरा नगर गये। उस समय बादशाह के भेजे हुये घोड़े, पालकी, बाजे, छत्र, चँवर आदि के आडम्बर से आपका प्रवेशोत्सव कराया गया। इस उत्सव में गुरुभक्ति, संघभक्ति आदि कार्य में दो लाख रुपये व्यय हुए थे। सजावट बड़ी दर्शनीय हुई थी। लोगों की भीड़ से मार्ग संकीर्ण हो गए थे। दिल्लीपति बादशाह सिकंदर गजारुढ़ होकर अमीर, उमराव, वजीर आदि अमलदारों के साथ सामने आये थे। वाजित्र बज रहे थे। श्राविकाएँ अपने मस्तक पर मंगलकलश धारण कर गुरुश्री को मोतियों से बधा रहीं थीं। रजत मुद्रा (रुपयों) के साथ पान (तांबूल) दिये गये। इस यशस्वी कार्य से बादशाह को बड़ा आश्चर्य हुआ। चुगलखोरों के बहकाने से सूरिजी को राजसभा में बुला कर करामात दिखाने के लिए आग्रह किया, क्योंकि उसे श्री जिनप्रभसूरिजी के चमत्कारों की बातें कर्णगोचर थीं। उन्हें दीवान-दरबार धवलगृह में रखा। पूज्यश्री ने तपस्या और ध्यान प्रारम्भ किया। यथासमय श्रीजिनदत्तसूरिजी के प्रसाद और चौसठ योगिनियों के सान्निध्य से चमत्कार हुआ। सूरिजी ने दैवी शक्ति से बादशाह का मनोरंजन कर पाँच सौ बन्दीजनों को कैद से छुड़ाया और अभय घोषणा से सुयश प्राप्त कर उपाश्रय पधारे। सारा संघ बड़ा हर्षित हुआ। आपने तीन नगरों में प्रतिष्ठाएँ कीं। अनेकों संघपति प्रमुख पद पर स्थापित किये। सं० १५८२ में 'आचारांग दीपिका' की बीकानेर में रचना की। पाटण नगर में तीन दिन अनशन करके सं० १५८२ में स्वर्गवासी हुए। सं० १५८७ में श्री जिनमाणिक्यसूरिजी द्वारा प्रतिष्ठित आपके चरण जैसलमेर के श्री पार्श्वनाथ जिनालय में हैं। महोपाध्याय धवलचन्द्र और वाचक गजसार आदि इन्हीं के शिष्य थे। (खरतरगच्छ का बृहद् इतिहास पृष्ठ २२०) Page #32 -------------------------------------------------------------------------- ________________ कवि हर्षकुल ने 'सइं हथ दीखिय शीस जी' अर्थात् जिनहंससूरि के स्वहस्त दीक्षित शिष्य थे। जिनहंससूरि का राज्यकाल १५५५ से १५८२ तक है। अतः इनकी दीक्षा इसी मध्य में हुई होगी। इनको उपाध्याय पद किसने प्रदान किया यह स्पष्ट उल्लेख नहीं है। सम्भव है जिनहंससूरि ने ही इनको उपाध्याय पद प्रदान किया हो अथवा जिनहंससूरि के पट्टधर जिनमाणिक्यसूरि ने १२ मुनियों को उपाध्याय पद दिया था उस समय दिया हो। अधिक सम्भावना है कि उन्होंने ही इनको उपाध्याय पद दिया हो। जिनमाणिक्यसूरि के पट्ट पर जिनचन्द्रसूरि संवत् १६१२ में पट्टधर बने। सूरिपद के योग तप आदि उपाध्याय पुण्यसागरजी ने ही करवाए थे। युगप्रधान जिनचन्द्रसूरि अल्पावस्था में ही आचार्य बने थे अत: उनका शिक्षण-दीक्षण वयोवृद्ध गीतार्थ महोपाध्याय पुण्यसागर, महोपाध्याय धनराज और महोपाध्याय साधुकीर्ति की देखरेख में ही हुआ था। युगप्रधान जिनचन्द्रसूरि ने विक्रम संवत् १६१७ में जिनवल्लभसूरि कृत 'पौषधविधि प्रकरण' पर 'टीका' की रचना की थी। उसकी रचना प्रशस्ति में लिखा है कि इसका संशोधन महोपाध्याय पुण्यसागर, पाठक धनराज और पाठक साधुकीर्ति ने किया था श्रीपुण्यसागरमहोपाध्यायैः पाठकोद्रधनराजैः। अपि साधुकीर्ति गणिना, सुशोधिता दीर्घदृष्टयेम्॥२६॥ अत: यह निश्चित है कि संवत् १६१७ के पूर्व ही इनको महोपाध्याय पद प्राप्त हो चुका था। दादाबाड़ी (देदानसर तालाब के पास) जैसलमेर शिलापट्ट पर अंकित है(१) ॥ संवत् १६५० वर्षे आषाढ़ मासे शुक्लपक्षे युत नवमीदिने (२) रव(वि)वारे चित्रानक्षत्रे रावल श्रीभीमजीविजयिराज्ये श्री (३) श्रीजिनकुशलसूरीणां पादुके कारिते युगप्र(४) धानश्रीजिनचन्द्रसूरीश्वराणां आचार्य श्रीजिनसिंहसूरि (५) समलंक(कृ)तानामादेशेन श्रीपुण्यसागरमहोपाध्यायैः (६) प्रतिष्ठिते तत्प्रतिष्ठोत्सवश्च सं० पासदत्त सुश्रावकेण (७) भार्या लीलादेः पुत्र सं० शालिभद्र केवंना चंद्रसेन (८) णस्त:(स्तु)॥ श्रीः संभावंश नारांइण पेमणी लिखतं॥ (महोपाध्याय विनयसागर सम्पादित खरतरगच्छ प्रतिष्ठा लेख संग्रह लेखाङ्क १२०२) १. युगप्रधान जिनचन्द्रसूरि पृष्ठ २६ Page #33 -------------------------------------------------------------------------- ________________ 'जम्बूद्वीपप्रज्ञप्ति टीका' की रचना वि. सं. १६४५ जैसलमेर में की थी। १६५० में जिनकुशलसूरि चरणों की स्थापना जैसलमेर में की थी। संवत् १६५२ में पुण्यसागर महोपाध्याय के उपदेश से जम्बूद्वीपप्रज्ञप्ति टीका की प्रतिलिपि लिखी गई थी। अतः यही सम्भावना की जा सकती है कि १६५२ के पश्चात् ही इनका स्वर्गवास जैसलमेर में ही हुआ हो। सम्भव है वृद्धावस्था के कारण इन्होंने जैसलमेर में ही स्थिरवास कर लिया हो। स्वर्गगमन के समय इनकी आयु लगभग ९० वर्ष की मानी जा सकती है। साहित्य-निर्माण महोपाध्याय पुण्यसागरजी आगम साहित्य, काव्य साहित्य, व्याकरण शास्त्र के उद्भट विद्वान् थे। प्राकृत, संस्कृत और राजस्थानी भाषा के भी प्रौढ़ विज्ञ थे। युगप्रधान जिनचन्द्रसूरि रचित 'पौषघ विधिप्रकरण बृहद्वृत्ति' का संशोधन भी १६१७ में इन्होंने किया था। इससे स्पष्ट है कि विधि-विधान साहित्य के भी मर्मज्ञ थे। इनके द्वारा सर्जित संस्कृत भाषा में मौलिक ग्रन्थ प्राप्त नहीं है किन्तु टीका ग्रन्थ ही प्राप्त हैं। राजस्थानी भाषा में इनकी छोटी कृतियाँ प्राप्त होती हैं। क्रमशः इनका परिचय प्रस्तुत है: १. जम्बूद्वीपप्रज्ञप्ति टीका - इस उपाङ्ग पर इन्होंने १६४५ जैसलमेर में महाराजा श्री भीमसिंहजी के राज्य में रचना की। इन्हीं के शिष्य वाचक पद्मराज ने जिसके लिए टीकाकार ने स्वयं उल्लेख किया है :'युक्तायुक्तविवेचकाः' ने इस रचना में सहयोग दिया था और ज्ञानतिलकगणि ने इसका प्रथमादर्श लिखा था। जम्बूद्वीपप्रज्ञप्ति भूगोल सम्बन्धी ग्रन्थ है। उसकी रचना में आगमिक ज्ञान के साथ भूगोल सम्बन्धी ज्ञान भी अपेक्षित है। श्री अभयदेवसूरि और मलयगिरि कृत अन्य टीकाओं का उपयोग करते हुए यह टीका लिखी गई है। टीका की रचना प्रशस्ति निम्न है: . इति श्रीबृहद्खरतरगच्छावतंस-श्रीजिनहंससूरिशिष्यश्रीपुण्यसागरमहोपाध्यायविरचिता श्रीजम्बूद्वीप्रज्ञप्तिवृत्तिः समाप्ता॥ श्रीमच्चन्द्रकुले सुधर्मगणभृत्पट्टानुपूर्वीभवाः, श्रीउद्योतनसूरयः समभवन् ज्ञानक्रियाशालिनः। ध्यानाराधितनागराट्प्रकटितश्रीसूरिमन्त्रस्फुरमाहात्म्या गुरवस्ततो रुरुचिरे श्रीवर्द्धमानाभिधाः॥१॥ Page #34 -------------------------------------------------------------------------- ________________ श्रीमदुर्लभूमिवल्लभसभाध्यक्षं पुरे पत्तने, वर्षे पुष्करदिग्गजाभवसुधासंख्ये सुसंख्यावता । जित्वा चैत्यनिवासिनः खरतरेत्याख्यां समासादयामासे येन जिनेश्वरः स भवतात् सूरीश्वरः श्रेयसे ॥ २ ॥ गुरुगमनयभङ्गीसङ्गरङ्गन्नवाङ्गीनवविवृतिविधानव्यक्तिविस्फारकीर्त्तिः । सुगुरुरभयदेवः स्तम्भनाधीशपार्श्व प्रकटनपटुरासीच्चक्रवर्ती बुधानाम् ॥ ४॥ चामुण्डिकाप्रकटबोधनबद्धकक्षाः सूत्रोक्तमार्गभणनाचरणैकदक्षाः। चित्ते वसन्तु जिनवल्लभनामधेयाः सूरीश्वरा भुवनभासुरभागधेयाः॥ ५ ॥ येषां रैवतकाचले कृततपः श्रीनागदेवाभिध श्राद्धाराधितयाम्बया किल युगप्राधान्यमाविःकृतम्। श्रीजैनेन्द्रमतप्रकाशनपटुप्रागल्भलक्ष्मीजुष स्ते श्रीमज्जिनदत्तसूरिगुरवो यच्छन्तु मे वाञ्छितम् ॥ ६॥ तत्पदकमलमरालं ददतं फलमतुलमीप्सितविशालम्। नरमणिमण्डितभालं स्तवीमि जिनचन्द्रसुरसालम् ॥ ७॥ भूभृत्सभामध्यममध्यगच्छद् वादेषु षट्त्रिंशतियं जयश्रीः । अभूत् स विद्वज्जनवृन्दचक्री ततस्तत: श्रीजिनपत्तिसूरिः ॥ ८ ॥ श्रीमज्जिनेश्वरगुरुं जितवादियोधं सूरीश्वरं तदनु नौमि जिनप्रबोधम्। श्रीजैनचन्द्रसुगुरुं नुतनिर्विरोधं सद्देशनाकृतचतुर्नृपतिप्रबोधम् ॥ ९ ॥ यत्संस्मृतिप्रवणमानसमानवाना-माविर्भवन्ति भुवि सर्वमुखप्रतानाः । प्रत्यूहसंहतिभुतङ्गमवैनतेयं सूरिं जिनाद्यकुशलं तमहं भजेयम् ॥ १० ॥ जिनपद्मसूरिराजं जिनलब्धिगुरुं नतोत्तमसमाजम्। जिनचन्द्रं निर्व्याजं जिनोदयं नौमि जिनराजम् ॥ ११ ॥ पट्टे तदीये जिनभद्रसूरिः सौभाग्यभाग्यैकनिधिर्दिदीपे । सूत्रार्थजाम्बूनदस्त्परीक्षा- कषोपलप्रख्यविशुद्धबुद्धिः ॥ १२ ॥ निरुपमप्रतिभाप्रतिभासन: स जिनचन्द्रविभुः शुभशासनः । तदनु तस्य प्रशस्यगुणोदधि-र्जिनसमुद्रगुरुः सुपदं दधुः ॥ १३ ॥ तदीयपट्टाम्बुजराजहंसा: सुरप्रसादाप्तजनप्रशंसाः । विचक्षणश्रेणिशिरोवतंसाः कृतोल्लसन्मुक्तिरमारिरंसाः ॥ १४॥ २९ Page #35 -------------------------------------------------------------------------- ________________ यैश्चक्रे प्रथमाङ्गस्य दीपिकाऽर्थप्रदीपिका। ते जिनहंससूरीन्द्राः जीयासुर्गुरवो मम॥१५॥ युग्मम्॥ तत्पट्टलक्ष्मीतिलकानुकारा बभूवुरुद्दामगुणैरुदाराः। सूरीश्वरा लब्धनरेन्द्रमानाः श्रीजैनमाणिक्यवराभिधानाः॥१६॥ तत्पट्टोदयशैलराजशिखरप्रद्योतनोद्योतिनो, राजन्ते जिनचन्द्रसूरिगुरवस्तु सांप्रतं भूतले। यत्प्रौढप्रकटप्रतापमहिमामुद्वीक्ष्य विस्तारिणो, प्रोन्मादिप्रतिवादिकौशिककुलं त्रस्तं समस्तं क्षणात् ॥ १७॥ सम्प्राप्य तदादेशं श्रीमज्जिनहंससूरिशिष्यवरैः। श्रीपुण्यसागरमहोपाध्यायैरल्पमतिगम्या॥१८॥ एषा जम्बूद्वीपप्रज्ञतेर्वत्तिरादराद् विदधे। श्रीमत्पार्श्वजिनेश्वर-निजगुरुविशदप्रसादवशात् ॥ १९॥ श्रीअभयदेवसूरिश्रीमन्मलयगिरिकृतविविधवृत्तीः। सम्यग् विचार्य बुद्ध्या विलोक्य चान्यानि शास्त्राणि ॥२०॥ ॥त्रिभिः कुलकम्॥ वाचकाः पद्मराजाख्या अत्र सहायकं व्यधुः। तथा विशुद्धिमेतस्या युक्तायुक्तविवेचकाः॥ २१॥ आलस्यमपास्य निजं प्रथमादर्श लिलेख सोल्लासम्। वृत्तिमिमां सन्महिमां विशुद्धधीनितिलकगणिः॥ २२॥ मोहाद्यदत्राभिहितं विरुद्धं सत्सम्प्रदायस्य वियोगतो वा। दयालुचितैर्हदयालुभिस्तन्मात्सर्यमुत्सार्य विशोधनीयम् ॥ २३ ॥ श्रीमज्जेसलमेरुदुर्गनगरे श्रीभीमभूमीपतौ राज्यं टीकेयं विहिता सदैव जयतादाचन्द्रसूर्ये भुवि॥ २४॥ त्रयोदश सहस्राणि द्वे शते पंचसप्ततिः। प्रायेणास्या ग्रंथमानं प्रत्यक्षरनिरूपणात् ॥ २५ ॥ ग्रंथाग्रं १३२७५ शुभं भवतु। संवत् १६५२ वर्षे राउल श्रीभीमजीविजयराज्ये युगप्रधान श्रीजिनचन्द्रसूरिसूरीश्वरविजयराज्ये आचार्यश्रीजिनसिंहसूरियौवराज्ये श्रीपुण्यसागरमहोपाध्यानामुपदेशेन श्रीऊकेशवंशे श्रीशंखवालगोत्रे सा. कोचरसंताने सा. ३० ४॥ Page #36 -------------------------------------------------------------------------- ________________ राजा तत्पुत्र सा. सारङ्ग तत्पुत्र सा. रतनसी सा. जइतसी तत्पुत्र सा. थिरराजसुश्रावकेण स्वपितुर्द्रव्यश्रेयोर्थे ज्ञानभक्त्यर्थे च श्रीजेंसलमेरुसत्कज्ञानकोशे श्रीजम्बूद्वीपप्रज्ञप्तिवृत्तिप्रतिरेषा । सा वाच्यमाना चिरं नन्दतु। __इसकी प्रति श्री जिनभद्रसूरि ज्ञान भण्डार, जेसलमेर क्रमाकं ८५ पर सुरक्षित है। पत्र संख्या २३५ है। और, आचार्य श्री कैलाशसागरसूरि ज्ञानमन्दिर, कोबा (गांधीनगर) क्रमांक संख्या ११९ पर प्राप्त है। २. प्रश्नोत्तरैकषष्टिशतककाव्यवृत्ति - महोपाध्याय पुण्यसागरजी ने इस टीका का नाम 'काव्यकल्पलतिका' रखा है। इसकी रचना विक्रम संवत् १६४० बीकानेर में युगप्रधान जिनचन्द्रसूरि के विजयराज्य में की है। रचना में पद्मराजगणि का सहयोग रहा है। इस टीका में प्रत्येक वाक्य का अर्थ निर्धारण किया है। प्रश्नगत उत्तरों का समीचीन विवेचन किया है। अर्थप्रयोग और वाक्यसिद्धि करने के लिए पाणिनीय व्याकरण के सूत्र और धातुपाठ तथा अनेकार्थी कोषों का यथा स्थान आश्रय लिया है। टीका विस्तृत और पठनीय है। इसकी पूर्ण रचना प्रशस्ति निम्नलिखित है: आसीत्पुरा खरतराभिधगच्छनाथः, श्रीमान् जिनेश्वरगुरुः शुभशाखिपाद्यः। सूरिस्ततोऽपि जिनचन्द्र इति प्रतीतः शीतद्युतिप्रतिमचारुगुणैरुदीतः॥ १॥ तदनु कीर्तिभरैरविनश्वराः, शुशुभिरेऽभयदेवमुनीश्वराः। विहितचङ्गनवाङ्गसुवृत्तयः परहितोद्यतमानसवृत्तयः॥ २॥ तत्पट्टोदयशैलमौलितरणिः संविज्ञचूडामणिः, सूरिश्रीजिनवल्लभः समभवद्वादीभकुम्भेसृणिः। तत्पट्टे जिनदत्तसूरिसुगुरुः सर्वाङ्गविद्यावधिः; शुद्धाम्नायविधिःसुधाविधुदधिप्रोद्यद्गुणाम्भोनिधिः॥ ३ ॥ तत्सन्ततौ समजनिष्ट गरिष्ठधामा, सूरीश्वरः श्रुतधरो जिनभद्रनामा। श्रीजैनचन्द्रगणभृद्गुणरत्नराशे रब्धिस्ततो जिनसमुद्रगुरुश्चकाशे ॥४॥ तत्पट्टराजीवसहस्ररश्मय-स्ततो बभुः श्रीजिनहंससूरयः। तेषां विनेयैर्विवृत्तिर्विनिर्ममे यत्नादियं पाठकपुण्यसागरैः॥ ५॥ समर्थिता विक्रमसत्पुरेऽसौ, वृत्तिर्वियद्वार्द्धिरसेन्दु [१६४०] वर्षे । गुरौ शुभश्वेतसहो दशम्यां, श्रीजैनचन्द्राभिधसूरिराज्ये॥६॥ ३१ Page #37 -------------------------------------------------------------------------- ________________ पद्मराजगणिसत्सहायता-योगतः सपदि सिद्धिमागता। - 'वृत्तिकल्पलतिका' सतामियं पूरयत्वभिमतार्थसन्ततिम् ॥ ७॥ अज्ञानतो भ्रमवशादविमर्शतो वा, यत्किञ्चिदत्र विवृतं मयका विरुद्धम्। तच्छोधयन्तु सुधियो धृतसाधुवादाः, कारुण्यपुण्यमनसो मयि सुप्रसादाः॥ ८॥ इसकी दो प्रतियाँ श्री कैलाशसागरसूरि ज्ञानमन्दिर, कोबा (गाँधीनगर) क्रमाङ्क ९५२५ और १३५५४ पर प्राप्त है। ३. सुबाहु सन्धिः - विपाकसूत्रगत सुखविपाक के अन्तर्गत सुबाहु अध्ययन के आधार पर विक्रम संवत् १६०४ जैसलमेर नगर में इसकी रचना की गई है। इसकी भाषा राजस्थानी है। इसकी रचना प्रशस्ति निम्न है: इम जंबूनई सोहम सामिईं, एह अज्झयण भण्यउ सिव कामिईं, तिम सम्बन्ध एह गुणि भरिउ, इग्यारम अंगह ऊधरियउ। संवत् सोल चडोत्तर वरसई, जेसलमेरु नयर सुभ दिवसई, श्रीजिनहंससूरि गुरु सीसइ, पुण्यसागर उवझाय जगीसइ। श्रीजिनमाणिकसूरि आदेसइ, सुबाहु चरित भणियउ लवलेसइ, पास पसायइ ए रिषि थुणतां, रिद्धि सिद्धि थायउ नितु भणतां। विविध ज्ञान भण्डारों में इसकी अनेकों प्रतियाँ प्राप्त हैं। ४. साधु वन्दना - श्रीजिनचन्द्रसूरि के आदेश से (१६१४ के बाद) इसकी रचना की गई है। यह राजस्थानी रचना है। पूर्व गणधरों, गीतार्थों, महापुरुषों और आचार्यों के नामोल्लेख सहित उनकी वन्दना की गई है। इसकी रचना प्रशस्ति इस प्रकार है:आदि पंच परमेठि पयकमल वंदी करी, भाव बलि भाल तलि एह अंजलिधरी साधु भगवंतनै नामग्रहण करी, जम्म सुपवित्त हुं करिस श्रुत अणुसरी॥१॥ अन्त इम सुगुरुश्री जिनहंससूरिस, तासु सीसैं अभिनवो, उवझाय वरश्री पुण्यसागर कहै ए रिषि संथवो। उपदेश श्री जिनचंद्रसूरीसर तणे जे मुनि थुणै, तसु साधुवंदण सुहानंदन हवउ सिवसुखकारणै॥ ८८ ॥ इन कृतियों के अतिरिक्त महोपाध्याय पुण्यसागरजी रचित जिनस्तवनादि Page #38 -------------------------------------------------------------------------- ________________ - 3 ; अनेकों कृतियाँ प्राप्त हैं जिनके नाम इस प्रकार है: अजित जिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, आदितजिण पणम्यइ लाभइ भव अंत... गा. १८', राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर २७४२२ आदिनाथ ३४ अतिशयगर्भित स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. २६', अप्रकाशित आदिनाथ स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. १८', अप्रकाशित गौतम गीत, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ५', अप्रकाशित चौवीस जिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. २०', अप्रकाशित, अभय ग्रन्थालय, बीकानेर चौवीस जिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. २२' चौसरण गीत, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ६', अप्रकाशित नमि राजर्षि गीत, गीत स्तवन, राजस्थानी, १७वीं, 'आदितकरि करि कंकण खलकत जाणी... गा. ६', राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर २७४२२ नववाडी गीत, गीत स्तवन, राजस्थानी, १७वीं, 'आदितश्री जिनशासन नंदन वन भलइ... गा. २८', राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर २७४२२ नववाड सज्झाय, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ८', अप्रकाशित नेमि स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ९', अप्रकाशित नेनि स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ५', अप्रकाशित पंच कल्याणक स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'आदितनमिय पयकमल सुप्रभाव... गा. २५', अभय ग्रन्थालय, बीकानेर, राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर २०२६७ १४. पंच निर्ग्रन्थी सज्झाय, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ८', अप्रकाशित पार्श्व जन्माभिषेक स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'पणमिय पणपरमिट्टि... १९', कैलाशसागरसूरि ज्ञान मन्दिर, कोबा १७९७, राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर ३०३६७ १६. पार्श्वजिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ७', अप्रकाशित *444 ३३ Page #39 -------------------------------------------------------------------------- ________________ १७. पैंतीसवाणी अतिशय स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. २७', अप्रकाशित बीकानेर आदिनाथ स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'आदित सयल जगजीव सुहकार परमेसरं... गा. २६', राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर ३०३६७ मणिधारी जिनचन्द्रसूरि अष्टक, गीत स्तवन, राजस्थानी, १७वीं, 'आदित श्री जिनदत्तसूरिंद पय... गा. ९', प्रकाशित-दादागुरु भजनावली . महावीरपंच कल्याणक स्तवन, गीत स्तवन, राजस्थानी, १७वीं, आदित नमइ पाय मुणिराय जसु हाथ जोड़ी... गा. २१', अभय ग्रन्थालय, बीकानेर, राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर २७४२२ २१. वैराग्य सज्झाय, गीत स्तवन, राजस्थानी, १७वीं, 'गा. १२', अप्रकाशित २२. शंखेश्वर पार्श्वनाथ स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ५', अप्रकाशित शिष्य-परम्परा महोपाध्याय पुण्यसागर के अनेकों शिष्य होंगे किन्तु उनके नामोल्लेख प्राप्त नहीं होते है। इनके प्रमुख शिष्य उपाध्याय पद्मराजगणि है। उपाध्याय पद्मराजणि - ये संस्कृत प्राकृत के प्रौढ़ विद्वान् थे, कवि. भी थे और टीकाकार भी थे। पुण्यसागरजी ने स्वयं 'युक्तायुक्तविवेचक' कहकर इनकी प्रशंसा की है। पुण्यसागरजी की दोनों जंबूद्वीपप्रज्ञप्तिवृत्ति एवं प्रश्नोत्तरैकषष्टिशतक टीका में इनका पूर्ण सहयोग रहा है। इनके द्वारा निर्मित छोटी-मोटी कृतियाँ निम्न है: १. भावारिवारण पादपूर्ति स्तोत्र, स्वोपज्ञ वृत्ति सहित - आचार्य जिनवल्लभसूरि रचित समसंस्कृत प्राकृत में महावीर स्तोत्र अपरनाम भावारिवारण स्तोत्र प्राप्त है। उसी के चतुर्थ चरण की पूर्ति स्वरूप इस स्तोत्र की रचना की है। इस पर स्वयं ने टीका भी लिखी है। इस स्तोत्र और टीका को देखते हुए पद्मराज भी प्रौढ़ विद्वान् थे यह निःसन्देह है। श्लोक और टीका के आद्यन्त इस प्रकार है:मूलादि- वन्दे महोदयरमारमणीललाम, कामं महामहिमधामविलासधामम्। ३४ Page #40 -------------------------------------------------------------------------- ________________ वीरं भवारिभयदावकरालकीला संभार-संहरणतुंगतरङ्गतोयम्॥१॥ मूल का अन्त- एवं श्रीजिनवल्लभप्रभुकृतस्तोत्रान्त्यपादग्रहात्, कृत्वा ते समसंस्कृतस्तवमहं पुण्यं यदापं मनाक् । संसेव्यक्रमपद्मराजनिकरैः श्रीवीर! तेनार्थये, नाथेदं प्रथय प्रसाद विशदां दृष्टिं दयालो! मयि ॥ ३०॥ टीकान्त- खरतरगणे नवांगी-वृत्तिकृतामभयदेवसूरीणाम्। वंशे क्रमादभूवन्, श्रीमज्जिनहंससूरीन्द्राः॥१॥ तेषां शिष्यवरिष्ठाः, समग्रसमयार्थनिष्ककषपट्टाः। श्रीपुण्यसागरमहो-पाध्याया जज्ञिरे विज्ञाः॥२॥ तेषां शिष्यो विवृत्तिं, वाचकवरपद्मराजगणिरकरोत् । भावारिवारणान्तिम-चरणनिबद्धस्तवस्यैताम् ॥ ३॥ ग्रहकरणदर्शनेन्दु (१६५९) प्रमितेब्दे चाश्विनासितदशम्यां। श्रीजेसलमेरुपरे, श्रीमज्जिनचन्द्रगरुराज्ये॥४॥ अत्र यदुक्तमयुक्तं, मतिमान्द्यादनुपयोगतश्चापि। तच्छोध्यं धीमद्भि, प्रसादविशदाशयैः सद्भिः॥५॥ इसकी तत्कालीन लिखित एकमात्र प्रति के आधार से मेरे द्वारा सम्पादित होकर यह कृति 'श्रीभावारिवारणपादपूर्त्यादि-स्तोत्रसंग्रहः' के नाम से सुमति सदन, कोटा से प्रकाशित है। २. पार्श्वनाथ लघु स्तोत्र (यमकमय) स्वोपज्ञ टीका सहित: आद्यन्त इस प्रकार है:मूलादि- समानो! समानोऽसमानो समानो, महेलाऽमहेला महेला महेला। सिताराऽसितारासितारासितारा वधीरावधीरावधी रावधीरा ॥१॥ मूल का अन्त- इत्थं मया परमया रमया प्रधान स्तोत्रं पवित्रयमकैर्विहितं हितं ते। पार्श्वप्रभो! त्रिभुवनाद्भुतपद्मराजदिन्दीवरच्छवितनो! वितनोतु सातम्॥६॥ Page #41 -------------------------------------------------------------------------- ________________ रचना प्रशस्ति- इति श्री खरतरगच्छाधिराजश्रीमच्छ्रीजिनहंससूरिसूरीश्वर शिष्य श्रीपुण्यसागरमहोपाध्यायश्रीपद्मराजोपनिर्मिता स्वोपज्ञ श्रीपार्श्वजिनयमकस्तववृत्तिः समाप्ता विद्वद्भिर्वाच्यमाना चिरं नन्दतात् श्रेयः॥ यह कृति भी मेरे द्वारा सम्पादित होकर 'श्रीभावारिवारणपादपूर्त्यादिस्तोत्रसंग्रह:' के नाम से सुमति सदन, कोटा से प्रकाशित है। ३.जिनस्तुति दण्डक (छन्दोमय) टीका - कलिकाल केवली श्रीजिनचन्द्रसूरि के शिष्य भुवनहिताचार्य (संवत् १३७४ में दीक्षित) ने संग्राम दण्डक छन्द में जिनस्तुति की रचना की थी। उस पर पद्मराजगणि की टीका प्राप्त है। टीका का मङ्गलाचरण इस प्रकार है: प्रणयविनयपूतस्वान्तकान्तप्रभूतक्षितिपति-पुरुहूत-श्रेणिभिर्योभिनूतः। शिवपथरथसूतस्तात्सकल्पद्रुभूतः; सततमनभिभूतः श्रेयसे नाभिसूतः॥१॥ भुवनहितसूरिविरचित-रुचिर-गुणोद्दण्डदण्डकस्तुत्याः। व्याख्या विदधामि गुरो, प्रसादतो मुग्धबोधार्थम् ॥ २॥ यह टीका भी मेरे द्वारा सम्पादित होकर श्रीभावारिवारणपादपुर्त्यादिस्तोत्रसंग्रहः' के नाम से सुमति सदन, कोटा से प्रकाशित पुस्तक में है। ३. गौतमगणधर स्तोत्र, स्तोत्र, संस्कृत, १७वीं चतुर्विंशति जिन स्तोत्र (यमकालङ्कार श्रृंखलाबद्ध), स्तोत्र, संस्कृत, १७वीं, 'गा. २५', अप्रकाशित, अभय जैन ग्रन्थालय, बीकानेर पार्श्वनाथ स्तोत्र-एकस्वरचित्र स्वोपज्ञ सावचूरि, स्तोत्र, संस्कृत, १७वीं, 'गा. ७', अप्रकाशित, आचार्यशाखा ज्ञान भण्डार, बीकानेर सर्वजिन स्तुति-दण्डक टीका (रुचितरुचि), स्तोत्र, संस्कृत, १६४४ फलवर्धी, आदि-श्रीनाभिजातं प्रणिपत्य भावतः...', विनय. प्रतिलिपि उपसर्गहर स्तोत्र बालावबोध, स्तोत्र, मूल स्तोत्र श्री भद्रबाहु स्वामी का है उस पर पद्मराजगणि ने राजस्थानी भाषा में बालावबोध लिखा है। संस्कृत, १६४६ जैसलमेर, 'अन्त–बालानामवबोधाय...', अप्रकाशित, जिनभद्रसूरि ज्ञान भंडार, जैसलमेर ४. Page #42 -------------------------------------------------------------------------- ________________ स्थण्डिलके १०२४ भांगे, विधि, राजस्थानी, १७वीं, अप्रकाशित, खरतरगच्छ ज्ञान भण्डार, जयपुर संस्कृत भाषा के स्तोत्रों के समान ही पद्मरागणि का राजस्थानी भाषा पर भी पूर्ण अधिकार था। उनके द्वारा निर्मित तीन रास प्राप्त होते हैं जो निम्नलिखित हैं: अभयकुमार चौपाई, चौपई, इसकी रचना युगप्रधान जिनचन्द्रसूरि के राज्य में संवत् १६५० में जैसलमेर में हुई है। इसकी भाषा राजस्थानी है। अप्रकाशित है। इसकी हस्तलिखित प्रतियाँ-खरतरगच्छ ज्ञान भंडार, जयपुर, अभय जैन ग्रन्थालय, बीकानेर, और राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर २८९२६ आदि स्थानों में प्राप्त है। इसका आद्यन्त इस प्रकार है:आदि- अविचल सुखसंपति करण, प्रणमुं पास जिणंद। शासननायक सेविइ, वर्द्धमान जिनचंद॥१॥ गोयम गणहर प्रणमी करि, समरूं सद्गुरु पाय। सरस वचन रस वरसति, सरसति करउ पसाय॥२॥ सुणतां चित अचरिज करइ, बहुविध बुधि विसाल। मुनिवर अभयकुमारनउ, भणिसुं चरिय रसाल॥३॥ अन्त- इम श्री अभयकुमार प्रबन्ध, पभण्यउ सुजस कपुर सुगन्ध। तसु चरित्र आवश्यक वली, श्रुत अनुसारइ मइ मनरली॥ ५०५ ॥ जे जिनवचन विरुद्ध कहाइ, मिच्छा दुक्कड़ मुज्झ थाय। संवत् सोलहसई पंचासि, जेसलमेरु नयरि उल्लासि ॥ ५०६॥ खरतरगछ नायक जिनहंस, तासु सीस गुणवंत वयंस। श्री पुण्यसागर पाठक सीस, पदमराज पभणइ सुजगीस ॥ ५०७॥ युगप्रधान जिनचंद मुणिंद, विजयमान निरुपम आणंद। भणइ गुणई जे चरित महंत, रिद्धि सिद्धि सुख ते पामंत ॥ ५०८॥ क्षुल्लककुमार प्रबन्ध, रास चौपई, इसकी रचना युगप्रधान जिनचन्द्रसूरि के पट्टधर श्रीजिनसिंहसूरि के आदेश से संवत् १६६७ में मुलतान में की गई है। इसकी भाषा राजस्थानी है। यह अप्रकाशित है। इसकी हस्तलिखित प्रतियाँ-अभय जैन ग्रन्थालय, बीकानेर में विद्यमान है। इसका आद्यन्त इस प्रकार है:आदि- पास जिणेसर पयकमल, प्रणमिय परम उल्लास। सुखपूरण सुरतरु तणउ, जागइ महिमा जास॥१॥ ३७ Page #43 -------------------------------------------------------------------------- ________________ अन्त- सोलहसई सतसठा वच्छरइ, श्री मुलताण मझारि। फागुण मासि धवल पंचमी दिनइ, संघ सयल सुखकारि॥ ५॥ खरतरगच्छ जिनहंस सूरीसर, महिमा गुण अभिराम। तासु सीस उवझाय शिरोमणि, पुण्यसागर गुणधाम॥६॥ तसु पदपंकज मधुकर सम सोहइ, पदमराज उवझाय। ए सम्बन्ध भणइ सुखकारणइ, पास जिणंद पसाय॥७॥ युगप्रधान जगमांही परगडो, श्रीजिनचंद्र जतीस। आचारज जिनसिंह सूरीसर, तसु आदेश जगीस॥८॥ भणइ गुणइ जे भवियण सांभलई, ये सम्बन्ध रसाल। ते पामइ कल्याण परम्परा, तसु उपदेश विशाल ॥९॥ सनत्कुमार रास, रास चौपई, राजस्थानी, १६५० जैसलमेर, यह ग्रन्थ । अप्रकाशित है। इसका उल्लेख जैन गुर्जर कविओ भाग-१, पृ. ३९३, भाग-३, पृ.८७५ में किया गया है। इनकी राजस्थानी भाषा में रास के अतिरिक्त स्तवनादि कई लघु कृतियाँ भी प्राप्त होती है। जिनका उल्लेख इस प्रकार है: अष्टापद स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'आदि-जिनचंद चरण नमी... गा. १४', अप्रकाशित प्रतिलिपि विनयसागरजी के संग्रह में। आदिजिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. २१', विनय प्रतिलिपि ऋषभ जिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ४', अप्रकाशित प्रतिलिपि विनयसागरजी के संग्रह में। ऋषभ लीला, गीत स्तवन, राजस्थानी, १७वीं, 'आदि-रामति अतिरलीयामणि...', अप्रकाशित गुणस्थान विचार स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'आदि-जग पसरत अनंत कंत... गा. २१', अप्रकाशित, हस्तलिखित प्रति-अभय ग्रन्थालय, बीकानेर, राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर २९०६३ (७७) आदि संग्रहों में विद्यमान है। गौतम स्वामी गीत, गीत स्तवन, राजस्थानी, १७वीं, 'आदि–इन्द्रभूति गुरु लब्धिनिलो... गा. ३', अप्रकाशित ७. चौवीस जिन ९ बोल स्तवन, गीत स्तवन, राजस्थानी, १६६७ मुलतान, M Page #44 -------------------------------------------------------------------------- ________________ 'आदि-रिषभ प्रमुख चउवीस तिथंकर... गा. २४', अप्रकाशित, हस्तलिखित प्रति-चारित्र राजस्थान प्राच्य विद्या प्रतिष्ठान, बीकानेर, अभय ग्रन्थालय, बीकानेर आदि संग्रहों में विद्यमान है। चौवीस जिन पंच कल्याणक स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. २५', अप्रकाशित, हस्तलिखित प्रति-खरतरगच्छ ज्ञान भं., जयपुर में है। जम्बू स्वामी गीत, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ९', अप्रकाशित जिनकुशलसूरि स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'आदि-कुशल गुरु हम वीनती... गा. ४', मुद्रित, दादागुरु भजनावली, पृ. २९५ में है। जिनकुशलसूरि गीत, गीत स्तवन, राजस्थानी, १७वीं, आदि-मेरउ...टका आव्यउ गुरु चरणे... गा. ३', अप्रकाशित, हस्तलिखित प्रति-कांतिसागरजी संग्रह, धर्मकीर्ति लिखित गुटका में विद्यमान है। जिनकुशलसूरि स्तवन, गीत स्तवन, राजस्थानी, १७वीं, आदि-सुगुरुजी मच्छर... गा. ३', मुद्रित, दादागुरु भजनावली, पृ. २९६ में है। १३. जिनवाणी गीत, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ११', अप्रकाशित १४. दशार्णभद्र गीत, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ६', अप्रकाशित नवकार छंद, गीत स्तवन, राजस्थानी, १७वीं, 'आदि-श्री नवकार जपो मन रंगे... गा. ९', मुद्रित, हस्तलिखित प्रति-कैलाशसागरसूरि ज्ञान मन्दिर, कोबा ६०५९ में विद्यमान है। नेमिनाथ गीत, गीत स्तवन, राजस्थानी, १७वीं, 'आदि-यादव मन लागो... गा. ५', अप्रकाशित नेमिनाथ धमाल, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ११', अप्रकाशित १८. नेमिनाथ स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'आदि-श्री नेमकुमार... गा. ५', अप्रकाशित १९. . पंचेन्द्रिय विषय गीत, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ५', अप्रकाशित पार्श्वजिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ५', अप्रकाशित पार्श्वनाथ गीत बारह भावना, गीत स्तवन, राजस्थानी, १७वीं, 'गा. १२', अप्रकाशित, हस्तलिखित प्रति-केशरियानाथ ज्ञान भं., जोधपुर में विद्यमान है। २२. बाहुबली स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. १४', अप्रकाशित Page #45 -------------------------------------------------------------------------- ________________ २३. २४. . भरत चक्रवर्ती गीत, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ८', अप्रकाशित मरोटमण्डन नेमिजिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. १७', अप्रकाशित मोहविलास गीत, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ८', अप्रकाशित युगप्रधान जिनचन्द्रसूरि गहूंली, गीत स्तवन, राजस्थानी, १७वीं, अप्रकाशित, हस्तलिखित प्रति-खरतरगच्छ ज्ञान भं., जयपुर में विद्यमान है। युगप्रधान जिनचन्द्रसूरि गीत, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ७', अप्रकाशित युगप्रधान जिनचन्द्रसूरि गीत, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ५', अप्रकाशित यु. जिनचन्द्रसूरि स्तवन, ऐतिहासिक गीत, राजस्थानी, १७वीं, 'आदिश्री गोयम गणधर प्रणमी करी... गा. १५', मुद्रित, दादागुरु भजनावली, पृ. ४२८, ऐतिहासिक जैन काव्य संग्रह, पृ. ९६ । वयरस्वामी गीत, गीत स्तवन, राजस्थानी, १७वीं, 'आदि-हुं तो तेरी मोहि रे प्यारे... गा. ३', अप्रकाशित वासुपूज्य जिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ७', अप्रकाशित वीर जिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. १५', अप्रकाशित शत्रुञ्जय स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ७', अप्रकाशित शीतल जिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ११', अप्रकाशित सनत्कुमार गीत, गीत स्तवन, राजस्थानी, १७वीं, 'आदि सारद सद्गुरु पाय... गा. २४', अप्रकाशित सवैया, गीत स्तवन, राजस्थानी, १७वीं, 'आदि-कोउ धन कलि फिरउ परदेश... गा. १.', अप्रकाशित सीमंधर जिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. १९', अप्रकाशित, हस्तलिखित प्रति-आचार्यशाखा ज्ञान भं., बीकानेर में विद्यमान ३२. ३६. ३७.. ३८. स्थूलिभद्र चौमासा, गीत स्तवन, राजस्थानी, १७वीं, 'गा. ६', अप्रकाशित Page #46 -------------------------------------------------------------------------- ________________ ज्ञानतिलकगणि महोपाध्याय पुण्यसागरगणि के प्रशिष्य एवं उपाध्याय पद्मराजणि के शिष्य हैं। अच्छे विद्वान् थे। पुण्सागरजी रचित जम्बूद्वीपप्रज्ञप्तिटीका का प्रथमादर्श १६४५ में जैसलमेर में इन्होंने लिखा था। इनकी संस्कृत में १ कृति प्राप्त हैं और भाषा में कई स्तवनादि प्राप्त हैं। जिनका वर्गीकरण निम्न है: १. गौतमकुलक टीका - यह २० गाथात्मक लघु कृति है। इस पर १६६० दीपावली के दिन टीका की रचना की है। इस टीका में ६९ कथाएं देकर इसको विस्तृत किया गया है। टीका की भाषा सरल और पठनीय है। इसका आद्यन्त इस प्रकार है:आदि- नत्वा श्रीदेवगुरून् मत्वा सत्त्वावबोधनं वक्ष्ये। प्राचीनगौतमऋषि-प्रणीतकुलकस्य वृत्तिमिमाम् ॥ १॥ अन्त- श्रीखरतरगणनायक-जिनहंसयतीश्वरा बभूवुः। श्रीपुण्यसागरमहो-पाध्यायास्तद्विनेयवराः॥१॥ विजयन्ते तच्छिष्या वाचकवरपद्मराजगणिप्रवराः। तेषामन्तेवासी विनिर्ममे ज्ञानतिलकगणी॥ २॥ गौतमकुलकसुवृत्तिं विलोक्य शास्त्राणि पूर्वटीकां च। वर्षे व्योमभवानी-सुतास्यलेश्याशशांकमिते ॥ ३॥ दीपोत्सवपर्वदिने विजयति जिनचन्द्रयुगवरे जगति। यदशुद्धं तच्छोध्यं प्रसद्य सद्योऽत्र धीमद्भिः॥४॥ एकोनसप्ततिकथा-समुदायसमन्विता सुगमबोधा। विज्ञजनवाच्यमाना वृत्तिरियं भुवि चिरं जीयात् ॥५॥ इसका प्रकाशन पण्डित हीरालाल हंसराज, जामनगर निवासी ने किया था। पुनः संशोधित संस्करण प्रकाशित होना चाहिए। २. नन्दिषेण फाग - इसकी राजस्थानी भाषा में रचना की गई है। अप्रकाशित है। इनकी स्तवनादि कई कृतियाँ प्राप्त है जो निम्न है:नेमिनाथ गीत, गीत स्तवन, राजस्थानी, १७वीं, 'आदि-भर यौवनभरि नेमि... गा. १६', अप्रकाशित २. नेमिनाथ धमाल, गीत स्तवन, राजस्थानी, १७वीं, अप्रकाशित, हस्तलिखित प्रति-अभय जैन ग्रन्थालय, बीकानेर में विद्यमान है। ४१ Page #47 -------------------------------------------------------------------------- ________________ पार्श्वनाथ लघुस्तवन, गीत स्तवन, राजस्थानी, १७वीं, अप्रकाशित, हस्तलिखत प्रति- बालचन्द संग्रह राजस्थान प्राच्य विद्या प्रतिष्ठान, चित्तौड़ ६२६ में है । शान्तिजिन स्तवन, गीत स्तवन, राजस्थानी, १७वीं, 'गा. २१', अप्रकाशित, हस्तलिखित प्रति - आचार्यशाखा ज्ञान भं., बीकानेर में विद्यमान है । ज्ञानतिलकगणि के पश्चात् महोपाध्याय पुण्यसागरजी की परम्परा कहाँ तक चली ज्ञात नहीं है, शोध्य है । प्रश्नोत्तरैकषष्टिशतक की अन्य टीकाएं ३. ४. प्रस्तुत काव्य पर महोपाध्याय पुण्यसागर के अतिरिक्त अन्य लेखकों ने भी टीकाएं और अवचूरि आदि लिखी हैं वे निम्न है : (१) टीका - श्री श्रीवल्लभोपाध्याय / ज्ञानविमलोपाध्याय, इसकी १८वीं सदी लिखित एक मात्र प्रति राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर क्रमाङ्क १९८६७ पर प्राप्त है। इसकी पत्र संख्या १० है । टीका का मङ्गलाचरण इस प्रकार है: श्री शान्तिस्तनुतां सुखानि सततं श्री: शाश्वतीश्चादरात् नव्यग्रन्थविधानतत्परपरप्रज्ञावतां धीमताम् ॥ सर्वप्राणिगणस्य चाद्भुतगुणैः पुंवृन्दमध्याग्रणी मेघानामघदुःखहारि सुखकृ [ द्यः] पुष्करावर्त्तवत् ॥ १ ॥ जिनवल्लभसूरीन्द्रो गणे खरतरे प्रभुः ॥ प्रश्नोत्तरषष्टिशतग्रन्थं जग्रन्थ सत्पथः॥ २ ॥ तस्य टीकां करोत्येष श्री श्रीवल्लभवाचकः ॥ व्याकरणादि शास्त्रादि दर्श दर्शमनेकशः ॥ ३॥ (२) अवचूरि * सोमसुंदरसूरिशिष्य (३) अवचूरि * कमलमंदिरगणि (४) अवचूरि * मुक्तिचन्द्रगणि (५) अवचूरि * अज्ञात कर्तृक (६) टीका * अज्ञात कर्तृक १६वीं शता० १७वीं शता० १९वीं शता० परवर्ती प्रश्नोत्तरकाव्य जिनवल्लभसूरि कृत प्रश्नोत्तरैकषष्टिशतक काव्य की परवर्ती परम्परा में अनेक कवियों ने प्रश्नोत्तरी काव्य लिखे हैं । जिनमें से निम्न काव्य प्राप्त हैं : ४२ Page #48 -------------------------------------------------------------------------- ________________ १. प्रश्नशतक - इसके प्रणेता नरचन्द्रोपाध्याय है, जो कि सिंहसूरि के शिष्य है। ये काशद्रह गच्छ के हैं। इसकी रचना संवत् १३२४ में हुई है। इसकी स्वोपज्ञ वृत्ति भी प्राप्त है। प्रति सन्मुख न होने के इसका विवेचन सम्भव नहीं है। इसका उल्लेख जिनरत्नकोष में पृष्ठ २७५ पर हुआ है। ___२. भावप्रदीप - इसके रचयिता पूर्णिमागच्छीय कवि हेमरत्न हैं। अन्य प्रति के अनुसार हेमरत्न ही हेमरत्नसूरि हुए थे। श्री देवतिलकसूरि के राज्य में श्रीनर्मदाचार्य के प्रसाद से पद्मराज के शिष्य हेमरत्न ने यह रचना की है। अन्य प्रति-लेखन के समय श्री ज्ञानतिलकसूरि विद्यमान थे। इसकी रचना विक्रम संवत् १६३८ में विजयदशमी के दिन हुई है। बीकानेर के मन्त्री श्री कर्मचन्द्र बच्छावत के अनुरोध पर इसकी रचना की गई है। प्रारम्भ के पद्य ५ से ७ तक और पद्य ११४ से ११६ तक कर्मचन्द्र मन्त्री के सम्बन्ध में द्रष्टव्य है.। मन्त्री कर्मचन्द्र बच्छावत खरतरगच्छ के अनन्योपासक थे। अन्य गच्छ के होने पर भी उनकी प्रार्थना से पूर्णिमागच्छ के कवि इस काव्य को लिखे, यह कवि की गच्छवाद के ऊपर सद्भाव की ही दृष्टि प्रस्तुत करता है। यह केवल प्रश्नोत्तर काव्य है। प्रत्येक श्लोक में प्रश्न उद्भव कर उसी में उत्तर दिया गया है। प्रश्नोत्तरैकषष्टिशतक काव्य की तरह श्लोक के अन्त में उत्तर या चित्र एवं जातियों का उल्लेख इसमें प्राप्त नहीं है। इस काव्य . के १२१ श्लोक हैं। इसकी प्रति टिप्पण युक्त है। राजस्थान प्राच्य विद्या प्रतिष्ठान में इसकी दो प्रतियाँ प्राप्त हैं। एक स्व-लिखित एवं दूसरी अन्य लेखक लिखित है। राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर की पत्रिका स्वाहा, अङ्क २-३ संवत् १९६९ से प्रकाशित है। इसका सम्पादन कार्य मैंने ही किया था। इसका आद्यन्त इस प्रकार है:आदि- श्रीमते विश्वविश्वैकभास्वते शाश्वतधुते। केवलज्ञानिगम्याय नमोऽनन्ताय तेजसे ॥१॥ xxx Page #49 -------------------------------------------------------------------------- ________________ श्रीविक्रमाख्ये नगरे गरिष्ठः, प्रज्ञाप्रपञ्चेऽस्तितमां पटिष्ठः । मन्त्रप्रयोगे प्रथितप्रतिष्ठः, श्रीकर्मचन्द्रसचिवो वरिष्ठः ॥ २ ॥ अन्त - विक्रमतो वसुवह्निक्षितिपतिवर्षे तथाऽऽश्विने मासि । विजयदशम्यामयमिति विनिर्मितो हेमरत्नेन ॥ १ ॥ कवि हेमरत्न रचित अन्य कृति गोरा बादिल चरित्र है । जिसकी रचना १६४५ में इतिहास प्रसिद्ध दानवीर भामाशाह के भाई ताराचन्द कावड़िया अनुरोध पर सादड़ी में की गई है । यह कृति स्वलिखित प्रति के आधार से राजस्थान प्राच्य विद्या प्रतिष्ठान से प्रकाशित हो चुकी है । ३. प्रश्नप्रबोधकाव्यालङ्कार स्वोपज्ञ टीकासह - जिनवल्लभगणि के प्रश्नोत्तरैकषष्टिशतक काव्य के अनुकरण पर ही खरतरगच्छ की पिप्पलक शाखा के आचार्य जिनहर्षसूरि सन्तानीय उपाध्याय सुमतिकलश के शिष्य विनयसागरोपाध्याय ने विक्रम संवत् १६६७ दिल्ली में स्वोपज्ञ टीका के साथ इसकी रचना की है। इसकी कर्ता के द्वारा स्वयं लिखित प्रति प्रवर्तक कान्तिविजयजी संग्रह, बड़ौदा में विद्यमान है। प्रति समक्ष न होने के कारण इसके सम्बन्ध में कुछ नहीं लिखा जा रहा है । ४. प्रश्नोत्तरैकषष्टिशतक काव्य स्वोपज्ञ टीकासह - जिनवल्लभसूरि के प्रश्नोत्तरैषष्टिशतक काव्य के अनुकरण पर ही इसकी रचना की गई है। इसके प्रणेता खरतरगच्छीय श्री जिनभद्रसूरि शाखा के वाचनाचार्य पद्ममेरु, वाचनाचार्य मतिवर्द्धन, वाचनाचार्य दयाकलश, वाचनाचार्य श्री अमरमाणिक्य के शिष्य उपाध्याय साधुकीर्ति के शिष्य उपाध्याय साधुसुन्दर हैं । उपाध्याय साधुसुन्दर व्याकरण और कोष साहित्य के उद्भट विद्वान् थे । उक्तिरत्नाकर, धातुरत्नाकर (व्याकरण) और शब्द रत्नाकर (कोष) आदि मौलिक कृतियाँ प्राप्त हैं। इनका साहित्य सर्जना काल १६७० से है । इस कृति में गतागतं जाति, वर्द्धमानाक्षर जाति, आदि जातियाँ भी प्राप्त हैं और श्लोक के अन्त में उत्तर भी पृथक से दिया गया है। इसकी श्लोक संख्या १६१ है । इस पर स्वोपज्ञ टीका भी प्राप्त है। इसका आद्यन्त इस प्रकार है: ४४ Page #50 -------------------------------------------------------------------------- ________________ आदि- प्रकटितगुणवारं भव्यसारं प्रमाणं जिनपतिवरनत्वा सद्गुरुं चारुचित्रम् । कुलकमलरविं श्रीस्तम्भनस्थं हि पार्थं, कियदपि .... मत्यै वच्म्यहं प्रश्नजालं ॥ १ ॥ अन्त- सत्स्त्रीत्व कुहबोधयापमनं कक्षा कमुक्तं क्षयः का दारिद्र्यसमुद्धरा भवति सद्राणया नितान्तं किल । ? स्वं सम्बोधय भव्यलोक हरिद.... चक्रेन सुखं केनेयं विहिता च जल्प कविसत्प्रश्नावली साधुना ॥ १६१ ॥ ॥ साधुसुन्दरेण ॥ यदिह किमपि कान्तं श्लिष्टतो दुर्विशिष्टं मयि तदधिकहर्षं सत्प्रसत्तिं विधाय । किल विगलितजालैः सद्गुणालीविशालैः बुधवरनिवहैः संशोधनीयं नितान्तम् ॥ १६२ ॥ इसकी एक मात्र प्रति श्रीहर्षचन्द्रसूरि पार्श्वचन्द्रसूरि गच्छ ज्ञान भण्डार, खम्भात में प्राप्त है। पत्र संख्या १५ है । अत्यन्त अशुद्ध प्रति है । भण्डार के व्यवस्थापकों ने इसकी जीरोक्स कॉपी भिजवाई है, वह भी स्पष्ट नहीं है । भण्डार के व्यवस्थापकों को हार्दिक धन्यवाद । प्रति- परिचय प्रस्तुत सम्पादन में तीन प्रतियों का उपयोग किया गया है। जिनका परिचय इस प्रकार है: (१) यह प्रतिलिपि महोपाध्याय विनयसागर संग्रह की है । क्रमांक है - ७८९ । प्रति की साईज है २५.८x१०.५ से.मी है । पत्र संख्या १९, पंक्ति २०, प्रति पंक्ति अक्षर ६८ है । लेखन संवत् नहीं दिया गया है किन्तु १७वीं शती की ही है । लेखन प्रशस्ति भी नहीं है, केवल 'मेदनीतटेलिखितं ' लिखा है । ग्रन्थाग्रन्थ १५०० दिया है। प्रति शुद्ध है। मूल और टीका का पाठ इसी आधार से दिया गया है। ४५ Page #51 -------------------------------------------------------------------------- ________________ (२) यह प्रति आचार्य श्री कैलाशसागरसूरि ज्ञानमन्दिर महावीर जैन आराधना केन्द्र कोबा की है । क्रमांक १३५५४ है । प्रति की साईज २९.५×१४.२ से.मी. है। पञ्चपाठ है। मध्य में मूल पाठ दिया गया है और ऊपर नीचे तथा दायें-बायें में टीका दी गई है। प्रति पत्र में मूल पाठ की पंक्ति १० एवं ११ है टीका की प्रतिपत्र पंक्ति १० है । प्रति पंक्ति अक्षर संख्या ७० के लगभग है। लेखन प्रशस्ति इस प्रकार है: इति - २ मूल समाप्तौ : श्रीमज्जैनवल्लभखरतरतरपक्षशृङ्गारहारसुविहितविद्वज्जनचक्रचूडामणि श्रीजिनवल्लभसूरिकृतिरियम् ॥ छ ॥ काव्ये मदीये चरितापशब्दे यो वेत्ति विद्वानपशब्दमत्रम्। तस्याहमाकल्यमनल्पबुद्धेः पादारविन्दं शिरसा नमामि॥ १॥ बृहस्पतिस्तिष्ठतु मन्दबुद्धिः पुरन्दरः किं कुरुते वराकः । मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि ॥ २ ॥ संवत् - १६५८ वर्षे चैत्र वदि ९ भोमे । श्रीबृहत्खरतरगच्छे श्री जिनहर्षसूरीणां सन्ताने श्रीसाधुधर्मोपाध्यायशिष्याणुशिष्येण पं. उदयसागरमुनिना . लिखितम् ॥ छ ॥ टीकासमाप्तौ :- ग्रंथाग्रं - १५०० प्रति शुद्धतम है । प्रतिलिपिकार खरतरगच्छ की आद्यपक्षीय शाखा के जिनहर्षसूरि की परम्परा में उपाध्याय साधुधर्म के शिष्य उदयसागर है। स्वयं विद्वान् है । उन्होंने यह प्रति संवत् १६५८ में लिखी है अर्थात् टीका रचना के १८ वर्ष बाद लिखी गई है और शुद्ध है। (३) यह प्रति भी आचार्य श्री कैलाशसागरसूरि ज्ञानमन्दिर, महावीर जैन आराधना केन्द्र कोबा की है। क्रमांक नम्बर ९५२५ है । साईज १४x२९.७ से. मी. है। पत्र संख्या ३९ है, प्रति पत्र पंक्ति १५, प्रति पंक्ति अक्षर ४० है । लेखन संवत् १६७६ है। लेखक ने अपना नाम कनकसार लिखा है। ४६ Page #52 -------------------------------------------------------------------------- ________________ इति - ३: ॥ ग्रन्थाग्रं १५०० ॥ श्रीरस्तु लेखक-वाचकयोः॥ शुभं भवतु॥ वस्वाह का मुररिपोर्दयिता च जिग्ये, केन त्रिविष्टपमिदं सममत्र जेत्रा। वर्षे गुहाननपयोधिरसेन्दुमाने केन प्रतिर्विलिखिता लिपि चञ्चुनेयम्॥१॥ ॥ कनकसारेण ॥ व्यस्तसमस्तजातिः॥ श्रीरस्तु॥ प्रतिलिपिकार कनकसार प्रौढ़ विद्वान् प्रतीत होता है क्योंकि उसने लेखन प्रशस्ति में लेखन संवत् और स्वयं का नाम व्यस्तसमस्त जाति चित्रकाव्य में प्रश्नोत्तर रूप में प्रदान किया है। प्रति शुद्ध है। सम्पादन शैली में जिस प्रति का भी टीका सम्मत शुद्ध पाठ नजर आया है उसे ऊपर दिया गया है और दूसरी प्रतियों के मूल एवं टीका के पाठान्तर उसी पृष्ठ पर दिए गए हैं। परिशिष्ट परिचय प्रस्तुत पुस्तक में पाँच परिशिष्ट दिए गए हैं। प्रथम परिशिष्ट में प्रश्नोत्तरैकषष्टिशतककाव्य के श्लोकों की अनुक्रमणिका दी गई है। द्वितीय परिशिष्ट में प्रश्नोत्तरों की जातियाँ दी गई हैं। तृतीय परिशिष्ट में प्रश्नोत्तर जातियों की अकारानुक्रम से सूची दी गई है। चतुर्थ परिशिष्ट में काव्यस्थ पद्यों का छन्दानुक्रम दिया गया है। पंचम परिशिष्ट में टीकाकार द्वारा उद्धृत ग्रन्थों के उद्धरण का स्थल श्लोकानुक्रम से दिया गया है। आभार ___ मुझे परम हर्ष है कि शासनसम्राट आचार्यपुङ्गव श्री विजयनेमिसूरीश्वरजी महाराज की परम्परा में पूज्य आचार्य श्री विजयकस्तूरसूरिजी महाराज के प्रशिष्य एवं सूरिमन्त्राराधक श्री विजयअशोकचन्द्रसूरिजी महाराज के शिष्यरत्न व्याकरण शास्त्र के प्रखर विद्वान् श्री विजयसोमचन्द्रसूरिजी महाराज ने इस महाकाव्य की महत्ता को समझा और इसके संशोधन-सम्पादन एवं प्रकाशन का कार्य सहज भाव से स्वीकार किया। मुनि श्री सुयशचन्द्रविजयजी एवं ४७ Page #53 -------------------------------------------------------------------------- ________________ सुजसचन्द्रविजयजी महाराज ने इस कार्य में उन्हें पूर्ण सहयोग दिया, इसलिए मैं इन आचार्यदेवों एवं मुनिवरों का सादर अभिनन्दन करता हूँ। प्रस्तुत पुस्तक के सम्पादन में जिन-जिन लेखकों की कृतियों, पुस्तकों का सहयोग लिया गया है उन सभी का मैं आभारी हूँ। चारित्रचूडामणि परमशान्तमूर्ति पूज्य गुरुदेव श्री जिनमणिसागरसूरिजी महाराज के अपूर्व वात्सल्य और अमोघ आशीर्वाद का ही फल है कि उनका सान्निध्य पाकर मैं साहित्य सेवी बन सका। पूज्य आचार्य श्री विजयसोमचन्द्रसूरिजी महाराज के उपदेश से श्री जैन श्वेताम्बर रान्देर रोड जैन संघ, सूरत द्वारा यह प्रकाशन हो रहा है। अतः इस संस्था के कार्यकर्ता भी धन्यवाद के पात्र है। ___ अन्त में आयुष्मान मंजुल, पुत्रवधू नीलम, पुत्र विशाल, पौत्री तितिक्षा और पौत्र वर्धमान के स्नेह समर्पण और सहयोग के लिए ढेर सारे साधुवाद और अन्तरङ्ग आशीर्वाद। मैं आशा करता हूँ कि देववाणी के रसिक विद्वजन भी इस अनूठे चित्रकाव्यात्मक प्रश्नोत्तरों का अध्ययन एवं रसास्वादन कर भविष्य में समीक्षात्मक अध्ययन भी प्रस्तुत करेंगे जो कि अनुसंधित्सुओं के लिए मार्गदर्शक होगा। १९-११-२००८, जयपुर म. विनयसागर ४८ Page #54 -------------------------------------------------------------------------- ________________ ॥ ऊँ हाँ अहँ नमः॥ ॥ श्री नेमि-विज्ञान-कस्तूर-चन्द्रोदय-अशोकचन्द्रसूरिभ्यो नमः॥ पूज्याचार्यश्रीजिनवल्लभसूरिपादैर्विरचितं प्रश्नोत्तरैकषष्टिशतककाव्यम् महोपाध्यायश्रीपुण्यसागरगणिविरचितकल्पलतिकाटीकया विभूषितम् ॥०॥ श्रीपार्श्वनाथाय नमः॥ शिरसि यस्य चकासति दीपिका, इव फणा मणिसप्तकदीप्तयः। निखिलभीतितमःशमनाय किं, सपदि पार्श्वजिनं विनवीमि तम्॥ १॥ स जयताज्जगतीजनवल्लभः, परहितैकपरो जिनवल्लभः। चतुरचेतसि यस्य चमत्कृति, रचयतीह चिरं रुचिरं वचः॥ २॥ तद्विरचितविषमार्थ प्रश्नोत्तरषष्टिशतकशास्त्रस्य। 'श्रीगुरुभ्यो नमः' इति १ । ३ प्रतौ नमस्कारात्मकं मङ्गलं नास्ति। 'विनमामि' इति ३। २. प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #55 -------------------------------------------------------------------------- ________________ वितनोमि विवरणमहं, सुगमं स्वपरोपकारकृते॥ ३॥ इह हि ग्रन्थकारः शिष्टसमयपरिपालनार्थं निःशेषविघ्नसङ्घातविघातेन विधित्सितशास्त्रपरिसमाप्त्यर्थं च विशिष्टाभीष्टदेवतानमस्काररूपमङ्गलगर्भं प्रेक्षावत्प्रवृत्तिनिमित्ताभिधेयादिप्रतिपादकं च प्रथम वृत्तमाह क्रमनखदशकोद्यद्दीप्रदीप्तिप्रतानैदशविधतनुभाजामुज्ज्वलं मोक्षमार्गम्। पृथकदिव दिशन्तं पार्श्वमानम्य सम्यक्, कतिचिदबुधबुद्ध्यै वच्म्यहं प्रश्रभेदान्॥१॥ व्याख्याः- श्रीजिनवल्लभसूरिर्वक्ति- अहं कतिचित् कतिपयान् प्रश्रभेदान् वच्मि कथयामि। कस्यै? अबुधबुद्धयै, अबुधानां तादृक् प्रश्नविशेषानभिज्ञानां बुद्ध्यै-प्रबोधाय अबुधबुद्ध्यै। किं कृत्वा? पार्श्व' श्रीपार्श्वनाथं सम्यक् त्रिकरणशुद्ध्यारे आनम्य नमस्कृत्य। किं कुर्वन्तं पार्श्वम्? दशविधतनुभाजां भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपचतुविधसुरस्त्रीपुनपुंसकरूपषड्विधतिर्यग्मनुष्यलक्षणदशप्रकारप्राणिनां पृथकत् पृथक् पृथग् उज्ज्वलं प्रकटं मोक्षमार्ग दिशन्तमिव दर्शयन्तमिव। 'इव' शब्द उत्प्रेक्षायाम्। पृथगेव पृथकत्। 'अव्यय-सर्वनाम्नामकच् प्राक् टेः' [पाणि. ५/३/७१], 'कस्य च दः' [पाणि. ५/३/७२] इति सूत्रद्वयेन 'पृथकत्' इति सिद्ध्यति। 'पृथगिव विदिशन्तम्' इति पाठे तु स्पष्टमेव। १. 'पृथगिव विदिशन्तम्' इति २, मु० प्रतौ च। 'पार्श्वम्' इति न ३। 'मनोवाक्कायशुद्ध्या' इत्यधिकः पाठः ३ । कल्पलतिकाटीकया विभूषितम् Page #56 -------------------------------------------------------------------------- ________________ कै? क्रमनखदशकोद्यद्दीप्रदीप्तिप्रतानैः। क्रमयोः-चरणयोर्नखाः क्रमनखाः, तेषां दशकं क्रमनखदशकम्, तस्माद् उद्यन्त:-ऊर्ध्वं प्रसरन्तो दीप्रा:-भासुरा ये दीप्तिप्रताना:-कान्तिसमूहाः, ततः कर्मधारये क्रमनखदशकोद्यद्दीप्रदीप्तिप्रतानाः, तैः। क्रमनखदशकोट्युद्दीप्रदीप्तिप्रतानैः इति पाठे तु क्रमनखानां या दश कोटयः-अग्रभागाः, ताभ्य उत्-ऊर्ध्वं प्रसरन्तो दीप्रा इत्यादि, शेषं प्राग्वत्। यद्यपि सिद्धान्ते जीवानामैकविध्यद्वैविध्यादिप्रकारेण बाहुविध्यमभिहितमस्ति, तथापीह क्रमनखदशकानुरोधेन देशनायोग्यानां दशविधत्वमुपनीयत एवेति ॥ १॥ __ अत्र प्रथमपादत्रयेण मङ्गलमाविष्कृतम्। तुर्यपादेन त्वभिधेयप्रयोजनेऽभिहिते। सम्बन्धस्तु सामर्थ्यगम्यः। स चोपायोपेयलक्षणः, तत्रोपेयं शास्त्रार्थपरिज्ञानमुपायस्त्वयमेव ग्रन्थ इति। - इत्थमाद्यपद्येन मङ्गलादिचतुष्टयं प्रतिपाद्य यथाभिहितमेव निर्वाहयति। कीदृग्वपुस्तनुभृतामथ शिल्पिशिक्यदेहानुदाहरति काध्वनिरत्र कीदृग् ?। काश्चारुचन् समवसृत्यवनौ भवाम्बुमध्यप्रपातिजनतोद्धृतिरज्जुरूपा:?॥ २॥ ___॥ जिनदन्तरुचयः॥ [शब्दा० व्यस्तसमस्तजातिः ]॥ व्याख्याः- 'तनुभृताम् अङ्गिनां वपुः कीदृग्?' इति प्रश्ने उत्तरम्- जिनत् हानिं गच्छद्, वयोबलादिभिः। 'ज्या वयोहानौ' [सार. क्रयादि पर. पृ. ३८०]; [पाणि. धा. १५९८] धातुः, शतृप्रत्ययः, नाविकरणे 'ग्रहिज्यावयि. [का.सू. आख्यात. १२५] इत्यादिना १. २. 'उत्' इति न ३। 'अङ्गिनाम्' इति न ३। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #57 -------------------------------------------------------------------------- ________________ सम्प्रसारणम्, 'तद्दीर्घ.' [का.सू. कृदन्त. ५२] इत्यादिना दीर्घत्वम्, 'प्वादी.' [का.सू. आख्यात. ३४७] इत्यादिना ह्रस्वत्वम्, 'त्र्यादि.' [का.सू. आख्यात. १६५६] इत्यादिना आकारलोपः, 'जिनत्' इति सिद्धम्। अथ इति प्रश्नान्तरे, 'काध्वनिः का इति शब्दः कीदृक् सन् शिल्पिशिक्यदेहान् उदाहरति ? शिल्पी प्रसिद्धः, शिक्यं - भारोद्वहनयन्त्रम्, देहः-शरीरम्, शिल्पी च शिक्यं च देहश्च ते तथा', तान् ब्रूते' इति प्रश्ने उत्तरम्-अन्तरुचयः। रुश्च चश्च यश्च रुचया इत्यक्षराणि अन्ते यस्य काध्वनेरिति सः अन्तरुचयः। काशब्दस्यान्ते रुचयेषु वर्णेषु दत्तेषु यथाक्रम-'कारु-काच-काय' इति भवति। कारु:-शिल्पी, काचः-शिक्यम्, कायः-देह इति। चः२ पक्षान्तरे, 'समवसृत्यवनौ समवसरणभूमौ भवाम्बुमध्ये प्रपातिनी-प्रपतनशीला या जनता-जनसमूहः, तस्या उद्धृतौ-उद्धरणे रज्जुरूपा:-रज्जुकल्पा भवाम्बुमध्यप्रपातिजनतोद्धृतिरज्जुरूपा:' का अरुचन् रेजुः?' इति प्रश्ने उत्तरम्- जिनस्य दन्तरुचयो जिनदन्तरुचयः अर्हद्दशनदीप्तय इत्यर्थः॥ शब्दार्थलिङ्गवचनभिन्नव्यस्तसमस्तजातिः ॥ २ ॥ सश्रीकं यः कुरुते स कीदृगित्याह जलचरविशेषः?। अप्सु बुडन् किमिच्छति? कीदृक्कामी? च किं वाञ्छेत् ?॥३॥ ॥समुद्रतरणम्॥ द्वि-स्तसमस्तजातिः॥ व्याख्याः- जलचरविशेष इत्याह इति वक्ति। इति किं? "शिल्पी च शिक्यं च देहश्च ते तथा' इति पाठः ३ प्रतौ नास्ति, तत्स्थाने 'ततो द्वन्द्वे' इति पाठो दृश्यते। 'च' इति २। 'भवाम्बुमध्यप्रपातिजनतोद्धृतिरज्जुरूपाः' इति न ३ । 'जिनदन्तरुचयः' इति न ३। कल्पलतिकाटीकया विभूषितम् Page #58 -------------------------------------------------------------------------- ________________ योऽन्यं सश्रीकं कुरुते स कीदृग् उच्यते? उत्तरम्- हे उद्र! जलचरविशेष! 'उद्रस्तु जलमार्जार.' [अभि. चिन्ता.-१३५०] इति वचनात्, स सम् उच्यते । सह मया-लक्ष्म्या वर्तत इति समः, तं करोतिसमयतीति णिज्प्रत्यये ततः क्विप् ‘सम्' इति सिद्धम्, श्रीकरः स कथ्यते। अप्सु जले बुडन् निमज्जन् जनः किमिच्छति वाञ्छति? उत्तरम्- तरणं प्लवनम्। चः पक्षे, कीदृक् कामी ? किं वाञ्छेत् ? उत्तरम्- सह मुदा-हर्षेण वर्तते यः स समुत् कामी रते-सम्भोगे रणं-शब्दविशेषं रतरणम्, रतरणं वा सम्भोगयुद्धं वाञ्छतीत्यर्थः॥ द्विळस्तः ॥ ३॥ कीदृक् पुष्पमलिव्रजो न भजते ? वर्षासु केषां गतिर्न स्यादध्वनि? कं श्रितश्च कुरुते कोकं सशोकं रविः?। लङ्केशस्य किल स्वसारमकरोद्रामानुजः कीदृशीं ?, केषां वा न मनो मुदे मृगदृशः शृङ्गारलीलास्पृशः?॥ ४॥ ॥अपरागमनसाम्॥ द्विळस्तसमस्तजातिः॥ व्याख्याः- अलिव्रजः भृङ्गसमूहः कीदृक् पुष्पं न भजते सेवते? उत्तरम्- न विद्यते पराग:-किञ्जल्को यत्र तद् अपरागम्। वर्षासु वर्षाकाले अध्वनि मार्गे केषां गतिर्न स्यात् ? अनसां शकटानाम्। चः पक्षान्तरे, रविः सूर्यः कं श्रितः सन् कोकं चक्रवाकं सशोकं कुरुते ? उत्तरम्- अपरस्यां-पश्चिमायां दिशि योऽगः-पर्वतः सोऽपरागः, तम् अपरागम् अस्ताचलमित्यर्थः। रामानुजः लक्ष्मणो लङ्केशस्य रावणस्य स्वसारं भगिनीं 'पक्षान्तरे' इति ३। २. 'सूर्यः' इति न १, ३। प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #59 -------------------------------------------------------------------------- ________________ कीदृशीमकरोत् ? उत्तरम्- अनसां नासारहिताम्। न विद्यते नासिका यस्याः सा अनसा, नासिकाया नस् बहुव्रीहौ, आप् च। वा पक्षान्तरे, 'शृङ्गारलीलास्पृशः शृङ्गारलीलायुक्ता मृगदृशः रामाः केषां मनोमुदे चित्तहर्षाय न भवन्ति?' इति प्रश्ने उत्तरम्अपरागमनसाम्। अपगतो रागो मनसि-चित्ते येषाम्, अपरागं–गतरागं मनो येषामिति वा ते अपरागमनसः, तेषां नीरागचित्तानामित्यर्थः। द्विळस्तसमस्तजाति: ॥ ४॥ प्रभविष्णुविष्णुजिष्णुनि युद्धे कर्णस्य कीदृगभिसन्धिः?। नकुलकुलसङ्कलभुवि प्रायः स्यात्कीदृगहिनिवहः?॥ ५॥ ॥वि(बि)लसदनरतः॥ द्विःसमस्तजातिः॥ व्याख्या:- प्रभविष्णू समर्थौ विष्णुश्च हरिः जिष्णुश्चार्जुनः विष्णुजिष्णू यत्र तत्, तत्र ईदृशे युद्धे कर्णस्य राज्ञः अभिसन्धिः प्रतिज्ञा कीदृक् ? अ:-कृष्णः, नरः-अर्जुनः, अश्च नरश्च अनरौ, विलसन्तौ च यौ अनरौ च विलसदनरौ, तौ तस्यति-क्षयं नयतीति विलसदनरतः। अत्र धातुत्वान्न दीर्घः। यदि वा विलसन्तौ यौ अनरौ, तौ तस्यामि-क्षयं नयामीति क्विपि तथैव, ‘तसु उपक्षये' [पाणि. धा. १२८९] इति धातुपाठवचनात् । पक्षे, नकुलकुलसङ्कलभुवि नकुलगणाकीर्णभूमौ अहिनिवहः सर्पसमूहः कीदृग् भवति? उत्तरम्- बिलमेव सदनम्-आश्रयः, तत्र रतः-लीनः बिलसदनरतः॥ द्विःसमस्तजातिः ॥ ५॥ I १. is 'शृङ्गारलीलां स्पृशन्तीति शृङ्गारलीलास्पृशः' इति ३। 'द्विळस्तसमस्तजातिः' इति न ३। 'हर्यर्जुनौ' इत्यधिकः पाठः ३। 'धातुपाठात्' इति ३। in ४. w कल्पलतिकाटीकया विभूषितम् Page #60 -------------------------------------------------------------------------- ________________ ब्रूतो ब्रह्मस्मरौ के रणशिरसि जिताः? केन जेत्राऽऽह विद्वानुद्यानं स्यान्न कीदृग् ? जलधिजलमहो! कीदृशं स्यान गम्यम् ?। को मां वक्त्याह कृष्णः ? क्व सति पटु वचः? स्यादुतः केन वृद्धिस्त्याज्यं कीदृक् तडागं? नतिमति लघु का किं करोत्युत्कटं किम्?॥६॥ ॥वीराज्ञाविनुदतिपापम्॥ शृङ्खलाजातिः॥ व्याख्याः- ब्रह्मस्मरौ ब्रूतः - 'केन जेत्रा रणशिरसि के जिता: जिज्ञिरे?' इति प्रश्ने उत्तरम्- उ:-ब्रह्मा, इ:-कामः, उश्च इश्च वी, तत्सम्बोधनं हे वी! वीराः सुभटाः राज्ञा भूपेन जिताः। एवमन्यत्राऽपि ब्रूतेपृच्छत्यप्राक्षीत्प्राहेत्यादिषु पृच्छाकर्तृसम्बोधनपूर्वमेवोत्तरं देयमिति। विद्वान् आह ब्रवीति- 'वनं कीदृग् न स्यात् ?' उत्तरम्हे ज्ञ! विद्वन् ! न विद्यन्ते वयः-पक्षिणो यत्र तद् अवि, पक्षिरहितमुद्यानं न स्यादित्यर्थः। अहो! इति प्रश्ने, कीदृशंजलधिजलंगम्यं न भवति ? उत्तरम्विनु विगता नौ:-बेडा यत्र तद्, बेडारहितमब्धिजलं दुर्लयं भवतीति। कृष्णः हरिः आह- को मां वक्ति? उत्तरम्- नौतीति नुत् स्तुतिकृद् हे अ! विष्णो!, यस्त्वां नौति स वक्ति। क्व सति विद्यमाने पटु स्पष्टोच्चारं वचः वचनं भवेत्? उत्तरम्दति। दशने सति पटुवचनं भवतीत्यर्थः। 'दन्तस्य दति'[ ] इति दत्। उतः उकारस्य केन वृद्धिः? उत्तरम्- तिपा तिप्प्रत्ययेन, 'उतो वृद्धिः.' [का.सू. आख्यात ३४८]; [पाणि. ७/३/८९] इत्यादिना नौतीत्यादौ यथा वृद्धिर्भवति। 'कीदृक् तडागं सरः त्याज्यं परिहार्यम्?' इति प्रश्ने उत्तरम्पापम्। अप-गता आपः-जलानि यत्र तत् पापम्, निर्जलमित्यर्थः। १. 'भवति' इति ३। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #61 -------------------------------------------------------------------------- ________________ 'वष्टिभागुरि०' [सार अव्य०] [पाणि. अव्य.प्र.] इत्यादिना ‘अतीतादेः' [ ] इति वचनात्, पृषोदरादित्वाद् वाऽकारलोपे 'पापम्' इति रूपसिद्धिः। पक्षे, नतिरस्यास्तीति नतिमान्, तस्मिन् नतिमति प्रणामकर्तरि जने का किमुत्कटं किं करोति? अत्रोत्तरम्- वीराज्ञा विनुदति पापम्। श्रीमहावीरस्याज्ञा पापं विनुदति-प्रेरयति, निर्दलयतीत्यर्थः ।। शृङ्खलाजातिः ॥ ६॥ वी रा ज्ञा वि न द तिं पापं दृष्ट्वा राहुमुखग्रस्य-मानमिन्दुं किमाह तद्दयिता ?। असुमेति पदं कीदृक् कामं लक्ष्मी च बोधयति?॥७॥ ॥ अवतमसम्॥ विषमजातिः॥ व्याख्याः- 'राहुमुखेन ग्रस्यमानं राहुमुखग्रस्यमानम् इन्दुं चन्द्रं दृष्ट्वा तद्दयिता तत्प्रिया रोहिणी किम् आह किं वक्ति?' इति प्रश्ने उत्तरम्- अवत रक्षत मसं चन्द्रं भो जनाः! पक्षे, असुमेति चतुरक्षरं पदं कीदृक् सन् कामं लक्ष्मी च सम्बोधयति? अत्रोत्तरम्- उश्च अश्च तश्च मश्च सश्च वतमसाः, न विद्यन्ते वतमसा यत्र तद् अवतमसम्। ततो हे ए!-काम! हे इ!लक्ष्मि! भवति ॥ विषमजातिः ॥ ७॥ कमभिसरति लक्ष्मी:? किं सरागैरजय्यं ?, सकलमलविमुक्तं कीदृशं ज्ञानमुक्तम् ?। सततरतविमर्दै निर्दये बद्धबुद्धिः, किमभिलषति कान्ता? किं च चक्रे हनूमान् ?॥८॥ ॥ अक्षरणम्॥ चलद्विन्दुजाति:२॥ 'प्रचक्रे' इति । 'चलद्विन्दुजातिः' इति न ३। कल्पलतिकाटीकया विभूषितम् Page #62 -------------------------------------------------------------------------- ________________ व्याख्या:- लक्ष्मीः कम् अभिसरति अभिरमति गच्छति ? उत्तरम् — अं विष्णुम् । सरागैः किम् अजय्यं जेतुमशक्यम् ? उत्तरम् — अक्षम् इन्द्रियम् । सकलमलविमुक्तं ज्ञानमर्थात् केवलज्ञानं कीदृशमुक्तम् ? अत्रोतरम् - अक्षरम् । न क्षरति चलतीति अक्षरम्, अविनश्वरमित्यर्थः । सततरतविमर्दे निर्दये बद्धबुद्धिः अविच्छिन्नसुरतबद्धधीः कान्ता किमभिलषति ? उत्तरम् - अक्षरणं वीर्यस्यापातमिति । चः पक्षान्तरे, हनूमान् किं चक्रे ? उत्तरम् - अक्षेण-रावणसुतेन सह रणं सङ्ग्रामम्, अक्षैः- पाशकैर्वा रणं देवनलक्षणम् अक्षरणम् ॥ चलद्विन्दुजातिः ॥ ८ ॥ - भूरापृच्छति' किल चक्रवाकमेषोऽपि भूमिमप्राक्षीत् । पीतांशुकं किमकरोत् ? कुत्र ? क्व नु मादृशां वासः ? ॥ ९ ॥ ॥ कोकनदे ॥ द्विर्गतः ॥ व्याख्या:- अत्राद्यतृतीययोः द्वितीयतुर्ययोश्च पादयोः परस्परं सम्बन्धो योज्यः । तथाहि भूः पृथिवी चक्रवाकमापृच्छति 'पीतांशुकं पीतवस्त्रं कुत्र किमकरोत् ?' चक्रवाक उत्तरयति - हे को! पृथिवि ! अकनत् शुशुभे ए विष्णौ, विष्णौ पीतांशुकमशोभत इत्यर्थः, 'कन (कनी ) दीप्तिकान्तिगतिषु ' [ पाणि. धातु. ४९३ ] इति वचनात्। - एषोऽपि चक्रवाको भूमिमप्राक्षीत् पप्रच्छ- मादृशां पक्षिणां वासः क्व सम्भवति ? भूः प्राह हे कोक! चक्रवाक ! नदे हदे भवादृशां वासो भवतीति ॥ द्विर्गतजातिः ॥ ९॥ 'भूरापृच्छत्' इति २ । - प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #63 -------------------------------------------------------------------------- ________________ हरिरतिरमा यूयं कान् किं कुरुध्वमदोऽक्षरं ?, किमपि वदति भेजे गीतश्रियाऽपि च कीदृशा?। जिनमतजुषां का स्यादस्मिन् कियच्चिरमङ्गिनां?, गतशुभधियां का स्यात् कुत्राभियोगविधायिनाम् ?॥१०॥ ॥ यानताम स!, समतानया, विभुता सदा, दासता भुवि॥ मन्थानजातिः॥ व्याख्याः - अदसः अक्षरम् अदोक्षरम्, अद एतद्वां अक्षरं 'सः' इत्यक्षरं वदति- 'हे हरिरतिरमा! यूयं कान् प्रति किं कुरुध्वम्?' इति प्रश्ने उत्तरम्- हे स! अदोक्षर! वयं यान् अताम गच्छाम। कोऽर्थः? ई च इश्च अश्च याः, तान् यान् । हरिः ई-लक्ष्मीम्, रतिः ई-कामम्, रमा अं-हरिं यातीति भावः। 'अताम' इति 'अत सातत्यगमने' [पाणि. धातु. ३८] आशी:प्रेरणयोरामपि रूपम्। कीदृश्या गीतश्रिया भेजे शुशुभे? समतानया। समः तान:गीतविशेषो यस्यां सा समताना, तया। जिनमतजुषां जिनमतसेविनाम् अङ्गिनां कियच्चिरं कियत्कालम् अस्मिन् लोके का स्यात् ? उत्तरम्- विभुता नायकत्वं सदा सर्वकालं स्यात्। गतशुभधियां गतपुण्यबुद्धीनाम् अभियोगविधायिनाम् उद्यमकारिणां कुत्र का स्यात्? उत्तरम्– दासता कर्मकरत्वं भुवि पृथिव्यां भवतीति ॥ मन्थानजातिः ॥ १० ॥ या न ता | म स स १. 'यान्' इति न ३। कल्पलतिकाटीकया विभूषितम् Page #64 -------------------------------------------------------------------------- ________________ प्रतिवादिद्विरदभिदे गुरुणेह किमक्रियन्त के कस्य?। उरशब्दः कल्याणद-बलहिमशृङ्गान् वदति कीदृक् ?॥११॥ ॥ आदिश्यन्तरवविशिखानुः ॥ व्यस्तसमस्तजातिः॥ व्याख्याः- 'प्रतिवादिन एव द्विरदाः-गजाः, तेषां भिदेभेदाय प्रतिवादिद्विरदभिदे गुरुणा कस्य के किम् अक्रियन्त चक्रिरे?' इति प्रश्ने उत्तरम्- आदिश्यन्त रवविशिखा नुः। रवा एव विशिखा रवविशिखा:-शब्दबाणा नु:-पुरुषस्य आदिश्यन्त आदिष्टा इत्यर्थः। कीदृग् उरशब्दः कल्याणदबलहिमशृङ्गान् कल्याणदादिवाचिशब्दान् वदति? उत्तरम्- आदौ शिर्यस्य स आदिशिः। अन्तरेमध्ये वश्च विश्च शिश्च खश्च यस्य स अन्तरवविशिखः। न विद्यते उः यत्र स अनुः। तत आदिशिश्चासौ अन्तरवविशिखश्चासौ अनुश्च आदिश्यन्तरवविशिखानुः। कोऽर्थः? उरशब्दस्य उकारे लुप्ते, आदौ शिकारे दत्ते, मध्ये वविशिखेषु दत्तेषु क्रमेण 'शिवं रातीति शिवरःकल्याणदायी, शिविरं-कटकम्, शिशिरः-हिमम्, शिखरं-शृङ्गम्' इति शब्दा भवन्ति ॥ व्यस्तसमस्तजातिः ॥ ११॥ । हरति क इह कीदृक् कामिनीनां मनांसि ?, व्यरचि सचिवभावः केन धूमध्वजस्य ?। क्षयमुपगमिता रुक् कीदृशेनाऽऽतुरेण?, प्रसरति च विबाधा कीदृशीहाऽर्शसानाम् ?॥ १२॥ ॥ना युवा, वायुना, जायुपा, पायुजा ॥ मन्थानान्तरजाति: ॥ व्याख्याः- इह जगति कः कीदृशः कामिनीनां मनांसि हरति? उत्तरम्- ना पुमान् युवा तरुणः। १. 'व्यस्तसमस्तजातिः' इति न १, २। २. 'मन्थानजातिः' इति २, ३।। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #65 -------------------------------------------------------------------------- ________________ धूमध्वजस्य-अग्नेः सचिवभावः साहाय्यं केन व्यरचि? उत्तरम्- वायुना पवनेन। कीदृशेनाऽऽतुरेण रोगिणां रुक् व्याधिः क्षयम् उपगमिता प्रापिता? उत्तरम्- जायुम्-औषधं पिबतीति जायुपाः, क्विप्प्रत्ययः, तेन जायुपा। अर्शसानाम् अर्शोरोगयुक्तानां कीदृशी विबाधा इह जगति स्यात्? उत्तरम्- पायौ-अपाने जाता प्रायुजा॥ मन्थानान्तरजातिः ॥ १२ ॥ | ना यु | वा । वाजिबलीवर्दविना-शसुष्ठनिष्ठरमुरद्विषो यमिह। प्रश्नं विदधुर्वपुष-स्तस्मिन्नेवोत्तरमवापुः॥ १३॥ ॥ हेतुरङ्गमोक्षान्तसुखराजिनयेकः॥ समवर्णप्रश्नोत्तरजातिः॥ व्याख्याः- वाजी च बलीवर्दश्च विनाशश्च सुष्ठुनिष्ठुरश्च मुरद्विट् च वाजिबलीवर्दविनाशसुष्ठुनिष्ठुरमुरद्विषः, एते वपुषः देहस्य यं प्रश्रं विदधुः चक्रुः, तस्मिन्नेव प्रश्ने ते वाज्यादय उत्तरं प्रापुः। तथाहि- 'मोक्षान्तं च तत्सुखं च मोक्षान्तसुखम्, तस्य राजि:श्रेणिः, तस्या नये-प्रापणे मोक्षान्तसुखराजिनये हे अङ्ग! शरीर! हेतुः १. 'वाज्यादयः' इति न १, २ । १२ कल्पलतिकाटीकया विभूषितम् Page #66 -------------------------------------------------------------------------- ________________ कः?' इति प्रश्ने इदमेवोत्तरम्-तुरङ्गमश्चाश्वः, उक्षा च बलीवर्दः, अन्तश्चाऽवसानम्, सु च सुष्ठु, खरं चाऽतिकठिनम्, अश्च विष्णुः, ते तथा, तत्सम्बोधनम्- हे तुरङ्गमोक्षान्तसुखरा! जिनः एकः। क्वचिदवचूरौ तु- 'हे अङ्ग! मोक्षान्तसुखरायाः जनिः, तस्यै मोक्षान्तसुखराजनये मोक्षान्तसुखदानोत्पत्तये को हेतुः? इति वाजिबलीवादिभिः प्रश्ने कृतेऽङ्गमिदमेवोत्तरं प्राह- हे तुरङ्गमोक्षान्तसुखराः! समाहारद्वन्द्वे सम्बोधनम्, जनः एक आत्मा हेतुरित्यर्थः' इत्यपि व्याख्यातमस्ति। जिनः एकः 'स्वरे यत्वं वा' [सार. सू. ११२] इति सूत्रेण "जिनयेकः' इति सिध्यति ॥ समवर्णप्रश्नोत्तरजातिः ॥ १३॥ क्रव्यादां केन तुष्टिर्जगदनभिमता का ? रिपुः कीदृगुग्रः ?, के नेच्छन्तीह लोकाः? प्रणिगदति गिरिर्वृश्चिकानां विषं व?। कुत्र क्रीडन्ति मत्स्याः? प्रवदति मुरजित्कापिले भोगभाक्कः ?, कीदृक्का कीदृशेन प्रणयभृदपि चाऽऽलियते न प्रियेण?॥१४॥ ॥अस्नातास्त्रीमङ्गलेप्सुना ॥ अष्टदलकमलम्॥ व्याख्या:-क्रव्यादा राक्षसानां केन तुष्टिः ? उत्तरम्- अश्रा मांसेन। जगत:- विश्वस्याऽनभिमता-अनिष्टा' जगदनभिमता का? उत्तरम्- अता अलक्ष्मीः, दरिद्रतेत्यर्थः। कीदृग् रिपुः उग्रः उत्कटः? उत्तरम्- अस्त्रमस्यास्तीति अस्त्री-शस्त्रवान्। लोकाः कं नेच्छन्ति ? अमं रोगम्। 'अनिष्टा' इति न ३। 'उग्रः' इति न २। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #67 -------------------------------------------------------------------------- ________________ गिरिर्वक्ति- वृश्चिकानां विषं क्व स्यात्? उत्तरम्- हे अग! पर्वत! अले पुच्छकण्टके। मत्स्याः कुत्र कासु क्रीडन्ति ? उत्तरम्- अप्सु जलेषु। मुरजित् विष्णुः प्रवदति-'कापिले साङ्ख्यमते भोगभाक् भोगी कः?' इति प्रश्ने उत्तरम्- हे अ! विष्णो! ना पुरुषः। ___ पक्षे, कीदृशेन प्रियेण पत्या प्रणयभृदपि स्नेहवत्यपि का नाऽऽलिङ्गयते? उत्तरम्- अस्नाता अकृतस्त्राना स्त्री मङ्गलेप्सुना मङ्गलं वाञ्छता प्रियेण ॥ अष्टदलं पद्मम् ॥ १४॥ कीदृश्यो' नाव इष्यन्ते तरीतुं वारि वारिधेः?। अशिवध्वनिराख्याति तिर्यग्भेदं च कीदृशः ?॥१५॥ ॥ अपराजयः॥ विषमजातिः॥ व्याख्या:- वारिधेः समुद्रस्य वारि तरीतुं कीदृश्य:' नाव इष्यन्ते वाञ्छ्यन्ते? उत्तरम्- अपगता राजयः-छिद्राणि यासु ता अपराजयः। च: पक्षान्तरे, कीदृशोऽशिवध्वनिः अशिवशब्दः तिर्यग्भेद १. 'कीदृशो' इति । कल्पलतिकाटीकया विभूषितम् Page #68 -------------------------------------------------------------------------- ________________ । माख्याति ? उत्तरम्- अकारात्परोऽच्-स्वरः प्रस्तावादिकार: अपराच्, तस्याऽय:-क्षयो यत्राऽशिवध्वनौ सः अपराजयः । एतावताऽशिवशब्दे इकारलोपे 'अश्वः' इति भवति ॥ विषमजातिः ॥ १५ ॥ पीनकुचकुम्भलुभ्यन् किमाह भगिनीं स्मरातुरः कौल:?। हरनिकरपथस्वःसृष्टिवाचि नर्नगपदं कीदृक् ?॥ १६॥ ॥ भवमास्वसादिशस्तनम्॥[द्विर्गतजातिः ] व्याख्या- पीनकुचावेव कुम्भौ पीनकुचकुम्भौ, तत्र लुभ्यन्लोलुपः सन् पीनकुचकुम्भलुभ्यन् स्मरातुरः कामार्तः कौलः नास्तिकः 'कश्चित्' इति पाठे त्वन्यो वा कश्चिद् भगिनीं प्रति किम् आह' ब्रूते? उत्तरम्- भव मा स्वसा, दिश स्तनम्। त्वं स्वसा-भगिनी मा भवमा भूः, स्तनं दिश-देहि। पक्षे, नर्नगपदं कीदृक् सन् हरनिकरादिवाचकं स्यात्?' इति प्रश्ने उत्तरम्- भश्च वश्च माश्च स्वश्च सश्च भवमास्वसाः, ते आदौ यस्य तद् भवमास्वसादि, शस्तौ-लुप्तौ नौ-नकारौ यत्र तत् शस्तनम्, ततः कर्मधारयः। 'नर्नग' इति पदे नद्वये लुप्ते 'र्ग' इति स्थिते ततो भवादिवर्णेष्वादौ दत्तेषु यथाक्रम-'भर्ग-वर्ग-मार्ग-स्वर्ग-सर्ग' इति भवति ॥ द्विर्गतजातिः ॥ १६ ॥ नाभ्यम्भोजभुवः स्मरस्य च रुचो विस्तारयेति श्रियः, पत्युः प्रत्युपदेशनं कथमथो पत्नीष्यते कीदृशी?। इत्याख्यत् कमला तथा कलियुगे कीदृक्कुराज्यस्थितिः? कीदृश्याऽहनि चण्डभास्करकरैर्नक्षत्रराज्याऽजनि?॥ १७॥ ॥ विभावितानया ॥ गतागतद्विर्गतजातिः॥ व्याख्याः- श्रियः लक्ष्म्याः पत्युः विष्णोः इति प्रत्युपदेशनं 'यत्राऽशिवध्वनौ स अपराजयः' इति न २। २. 'आह' इति न ३। प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #69 -------------------------------------------------------------------------- ________________ कथनं कथं भवति? इति किम् ? नाभ्यम्भोजभुवः ब्रह्मणः स्मरस्य च रुचः कान्ती: विस्तारय । अत्रोत्तरम् - विभा वितानय अ! उ:वेधाः, इ:-काम:, उश्च इश्च वी, तयोर्भाः विभाः, ता विभा वितानयविस्तारय हे अ ! - विष्णो ! अथो पक्षान्तरे, 'पत्नी कीदृशी इष्यते ?' इति कमला श्री : आख्यत् उवाच। इति प्रश्ने उत्तरं प्रत्यागतेन - या नता विभौ इ! या पत्नी नता - नम्रा विभौ - पत्यौ हे इ ! लक्ष्मि ! तथा कलिकाले कुराज्यस्थितिः कीदृक् ? उत्तरम् - विभावितः - प्रकटितोऽनयः - अन्यायः यस्याम्, यया वा सा विभावितानया । अहनि दिने चण्डभास्करकरैः प्रचण्डदिनकरकिरणैः कृत्वा कीदृश्या नक्षत्रराज्या नक्षत्र श्रेण्या अजनि बभूवे ? उत्तरम् - विगतो भायाः-'कान्तेर्वितान:- विस्तारो यस्या:, तथा तया विभावितानया ॥ गतप्रत्यागतद्विर्गतजातिः ॥ १७ ॥ प्रभुमाश्रित्य श्रीदं किमकुर्वन् के कया समं लक्ष्मि ! ? | कह केरिया के मरणमुवगया लुद्धयनिरुद्धा ? ॥ १८ ॥ ॥ समगंसतासा मया ॥ द्विर्गतभाषाचित्रजातिः ॥ व्याख्या:- कश्चिज्जनो लक्ष्मीं पृच्छति- 'हे लक्ष्मि ! के जना: श्रीदं लक्ष्मीदायकं प्रभुं स्वामिनम् आश्रित्य सेवित्वा कया समं किमकुर्वन् ?' इति प्रश्रे उत्तरं लक्ष्मीः प्राह - समगंसत असा मया । कोऽर्थ : ? - ते असाः, न विद्यते सा - लक्ष्मीर्येषां ते असाः-निर्धना जना मया - लक्ष्म्या सह समगंसत-सङ्गं गतवन्तः, सलक्ष्मीका जाता इत्यर्थः । · 'कान्त्या वितान:' इति १ । १. १६ कल्पलतिकाटीकया विभूषितम् Page #70 -------------------------------------------------------------------------- ________________ द्वितीयपक्षे, प्राकृतभाषया प्रश्नोत्तरं दर्शयति- 'कह केरिसया के मरणमुवगया ? कथं कीदृशाः के लुब्धकैः-व्याधैर्निरुद्धाः लुब्धकनिरुद्धाः सन्तो मरणम् उपगताः प्रापुः?' इति प्रश्ने उत्तरम्समगं सतासा मया। समकम्-एककालं सत्रासा:-आकस्मिकभयभीताः 'मया' इति मृगाः॥ [द्विर्गत ] भाषाचित्रजातिः ॥ १८॥ वसुदेवेन मुररिपु - हिँसाहेतुतां श्रियां पृष्टः। तेणं तेहिं चिय अक्खरेहिं से उत्तरं सिटुं॥ १९॥ ॥तायकमनयंतरयम्॥भाषाचित्रसमवर्णप्रश्नोत्तरम्॥ व्याख्याः- वसुदेवेन पित्रा मुररिपुः नारायणः श्रियां सम्पदा हिंसाहेतुतां विनाशहेतुतां यैः अक्षरैः संस्कृतभाषया पृष्टः, तेणमित्यादि तेन नारायणेन तैरेव प्रश्राक्षरैः प्राकृतभाषया 'से' तस्य वसुदेवस्योत्तरं शिष्टं कथितम्। अनुक्रमेणाह- ताः अ! कम् अनयन्त रयम्? अस्यार्थः- 'हे अ!-कृष्ण! ताः-लक्ष्म्यः कं रयं-क्षयम् अनयन्त-नीतवत्यः?' इति प्रश्ने हरिरनेनैवोत्तरयति- 'ताय! हे तात!-पितः! कमनयंतरयम्' इति । क्रमः-कुलाचारः, ‘क्रमः कल्पानिशक्तिषु' [अनेकार्थसंग्रह २/३१०] इत्यनेकार्थोक्तेः, ततः क्रमश्च नयश्च क्रमनयौ-कुलधर्मन्यायौ, तयोरन्ते"विनाशे रतम्-आसक्तं क्रमनयान्तरतं पुमांसम्॥ भाषाचित्रसमवर्णप्रश्नोत्तरमिदम् ॥ १९॥ किं प्राहुः परमार्थतः कमृषयः ? किं दुर्गमं वारिधेविद्याः कं न भजन्ति ? रागिमिथुनं कीदृक्किमर्थं स्मृतम् ?। रक्षांसि स्पृहयन्ति किं ? तनुमतां कीदृक् सुखार्थादिकं ?, कीदृक्कर्षकलोकहर्षजनकं न व्योमवर्षाष्वपि?॥ २०॥ ॥विगतजलदपटलम्॥ विपरीतमष्टदलकमलम् ॥ १. 'तेहि' इति २ । २. 'विनाशहेतुतां' इति न ३ । ३. 'कमल' इति न १ । प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #71 -------------------------------------------------------------------------- ________________ व्याख्याः- 'ऋषयः मुनयः कं परमार्थतः किं प्राहुः?' इति प्रश्ने उत्तरम्- विलं गलम्। गलं-कण्ठं बिलं-विवररूपं प्राहुः। वारिधेः किं दुर्गमं दुःप्रापम्? तलं मध्यभूतलम्, जलाधोभाग इत्यर्थः। विद्याः कं न भजन्ति? उत्तरम्- जडं मूर्खम्, डलयोरैक्यात् । रागिमिथुनं कीदृक्? उत्तरम्- ललं विलासयुग् भवति, 'लल(ड)विलासे' [पाणि. धातु ३८३] इति धातुपाठोक्तेः। अर्धं किम्? दलं खण्डम्। रक्षांसि राक्षसाः किं स्पृहयन्ति? पलं मांसम्। तनुमतां प्राणिनां सुखार्थादिकं भोगधनादिकं कीदृक्? उत्तरम्टलं चञ्चलम्। वर्षाष्वपि प्रावृट्कालेऽपि कीदृक् व्योम कर्षकलोकानांहालिकजनानां हर्षजनकं कर्षकलोकहर्षजनकं न स्यात् ? विगतजलदपटलम् अपगतमेघवृन्दम्॥ विपरीतमष्टदलकमलमिति ॥ यत्रान्त्याक्षरं कर्णिकायां लिखितं दलगताक्षरैरावर्त्यते तद्विपरीतं पद्ममुच्यते, एवमग्रेऽपि विज्ञेयम्॥ २० ॥ त कल्पलतिकाटीकया विभूषितम् Page #72 -------------------------------------------------------------------------- ________________ अभिसारिकाह कश्चि'-तरुणाः किं कुर्वतेऽत्र कं कस्याः?। रतिसङ्गरे मृगदृशः किं किमकार्षीत् कथं कामी ?॥ २१॥ ॥समयंते अधरदलम्॥ समस्तव्यस्तजातिः ।। व्याख्याः- या प्रियमभिसरति सा अभिसारिका कश्चिद् इष्टपरिप्रश्ने, ‘कञ्चित्' इति पाठे तु कञ्चन पुरुषं प्रति आह' ब्रूते - तरुणाः युवानः कस्याः कं किं कुर्वते? अत्रोत्तरम्- समयन्ते समागच्छन्ति समयं सङ्केतं ते तव। 'कामी पुमान् रतिसङ्गरे सम्भोगरूपसङ्ग्रामे मृगदृशः मृगाक्ष्याः स्त्रियाः किं कथं किमकार्षीत्?' इति प्रश्ने उत्तरम्- अधरदलम् ओष्ठपुटम् अधरत् धृतवान् अलम् अत्यर्थम्। . वचिदवचूरौ तु 'अधरत् अखण्डयत्' इति दृश्यते । अत्राऽऽर्यार्धेन पृथक्-पृथगुत्तरम्। उभयत्रापि समस्तव्यस्तजातिः ॥ २१॥ कामाः प्राहुरुमापते! तव रुषः प्रागत्र कीदृग् सती, का केषां किमकारि वारितनुदे रत्या स्वचेतोमुदे ?। पश्चादुद्भवजानुसम्भवनरान् दैत्यान्त्यदन्ष्ट्राङ्गजान्, मन्दं च क्रमशो मुजध्वनिरगात् कीदृक् क्व कस्मिन् सति?॥२२॥ ॥अजामदहतभापूर्वो मेने॥ द्विःसमस्तजातिः॥ व्याख्याः- कामाः प्राहुः पृच्छन्ति- हे उमापते! ईश! अत्र जगति तव क्रोधात्पूर्वं कीदृशी सती का केषां रत्या कामभार्यया किमकारि? कस्यै? स्वचेतोमुदे स्वमन:प्रमोदाय, कीदृश्यै स्वचेतोमुदे? वारिता नुद्-प्रेरणा यस्याः सा, तस्यै। 'वारिततुदे' इति पाठे तु 'कांश्चिन्' इति मु. प्रतौ। २. 'आह' इति न २ । 'कम्' इति न ३। 'कीदृक्' इति २। - m4 प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #73 -------------------------------------------------------------------------- ________________ वारितव्यथायै । अत्रोत्तरम्- अजा:! मदहतभा पू: व: मेने। अयमर्थ:'अजः छागे हरे विष्णौ रघुजे वेधसि स्मरे' [अनेकार्थसंग्रह २। ६४] इति वचनात् हे अजाः!-कामाः! वः-युष्माकं पू:-शरीरं मेनेमनिता। कीदृक् पू:? मया अहता भा-प्रभा यस्याः सा मदहतभाशिवेनेत्युत्तरमदायि। पक्षे, कीदृग् मुजध्वनिः 'मुज' इति शब्दः क्व कस्मिन् सति पश्चादुद्भवादिवाचकशब्दान् अगात् अवदत्? तत्र पश्चादुद्भवः-लघुभ्राता मन्दः-शनिः, शेषाः सुगमा एव। अत्रोतरम्- अजामदहतभापूर्वो मे ने। अश्च जाश्च मश्च दश्च हश्च तश्च भाश्च अजामदहतभाः, ते पूर्वे यस्य स: अजामदहतभापूर्वः। तथा मे-मुजशब्दसम्बन्धिमकारे ने-नकारे कृते सति। एतावता मुजस्थाने 'नुज' इति जाते आदावजादिषु वर्णेषु दत्तेषु यथाक्रम- 'अनुज-जानुज-मनुज-दनुज-हनुज-तनुज-भानुज' इति शब्दा भवन्ति। हनुजः- अन्त्यदन्ष्ट्रा, भानुजः-शनिः, शेषाः स्पष्टा एव॥ विषमजातौ द्विसमस्तः ॥२२॥ जलस्य जारजातस्य हरितालस्य च प्रभुः। मुनिर्यं प्रश्रमाचष्ट' तत्रैव प्रापदुत्तरम्॥ २३॥ ॥काकुलालेन मृद्यते॥ समवर्णप्रश्नोत्तरजातिः॥ व्याख्याः- जलादिस्वामी कश्चिद् मुनिर्यं प्रश्रम् आचष्ट वक्ति स्म, तत्रैव प्रश्ने उत्तरं प्रापत्। तथाहि- 'कुलालेन कुम्भारेण का मृद्यते?' इति प्रश्ने इदमेवोत्तरम्- कं-जलम्, अकुल:-जारजातः, आल:-हरितालः, कञ्च अकुलश्च आलश्च काकुलालाः, तेषामिनः स्वामी, तत्सम्बोधनम्- हे काकुलालेन! यते! मृत् मृत्तिका ॥['समवर्णप्रश्न प्रश्नोत्तर )जातिः ] ॥ २३ ।। 'यः' इति ३। २. 'आचष्टे' इति मु. प्रतौ। ३. 'समवर्ण' इति न २। ४. 'आलश्च' इति न २। 'समवर्णप्रश्रजातिः' इति न ३। कल्पलतिकाटीकया विभूषितम् Page #74 -------------------------------------------------------------------------- ________________ ब्रूते पुमांस्तन्वि! तवाधरं कः, क्षणोति ? को वा मनुजव्रजच्छित् ?। प्रिये! स्वसान्निध्यमनभ्युपेते, किमुत्तरं यच्छति पृच्छतः श्री:?॥ २४॥ ॥ नारदः॥ त्रिर्गतः॥ व्याख्याः- पुमान् ब्रूते- हे तन्वि! कृशाङ्गि! तवाधरं कः क्षणोति खण्डयति? उतरं सा प्राह- हे नः! पुरुष! रदः-दशनः। ततः सन्धियोगे 'नारदः' इति स्यात्। ___ मनुजानां व्रज-वृन्दं छिनत्तीति मनुजव्रजच्छित् कः? उत्तरम्नारदः। नराणां समूहो नारम्, तद् द्यति-खण्डयति यः स नारदः। ___ 'प्रिये कृष्णे स्वसमीपमनभ्युपेते अनागते सति पृच्छतो जनस्य श्रीः किमुत्तरं यच्छति दत्ते?' इति प्रश्ने उत्तरम्– न आरत् नागतः अ:-कृष्णः । 'ऋ-सृ गतौ २' [ ऋ गतौ', सार.जु.पर. पृ. २९८]; [पाणि. धातु ११७३, ११७४] इत्यस्य भूतेऽसौ 'आरत्' इति रूपसिद्धिः॥ त्रिर्गतजातिः ॥ २४॥ किमिष्टं चक्राणां? वदति बलमर्कः किमतनोत् ?, जिनैः को दध्वंसे? विरहिषु सदा कः प्रसरति ?। भरं धौरेयाणां निरुपहतमूर्तिर्वहति कः?, सुरेन्द्राणां कीदृग् भवति जिनकल्याणकमहः ?॥ २५॥ ॥असममोदावहः॥ मञ्जरीसनाथजातिः॥ व्याख्याः- चक्राणां चक्रवाकपक्षिणां किम् इष्टं प्रियम्? उत्तरम्- अहः दिनम्। १. २. 'क्षिणोति' इति मु. प्रतौ। 'ऋ-सृ गतौ' इति १। प्रश्रोत्तरैकषष्टिशतकाव्यम् २१ Page #75 -------------------------------------------------------------------------- ________________ बलं वदति - अर्कः सूर्यः किम् अतनोत् विस्तारयामास ? उत्तरम् - हे सहः ! सहस्शब्दो बलवाची, मह: तेजः । जिनैः को दध्वंसे ध्वस्त : ? उत्तरम् - मोहः । विरहिषु वियोगिषु सदा नित्यं कः प्रसरति ? उत्तरम् - दाहः विरहसमुद्भवदहनम् । धौरेयाणां धुर्यवृषभाणां निरुपहतमूर्तिः को भारं वहति ? उत्तरम् - वहः स्कन्धप्रदेशः । पक्षे, जिनकल्याणकमहः भगवत्कल्याणकोत्सवः सुरेन्द्राणां कीदृग् भवति ? अत्रोत्तरम् - असमम्-असदृशम्, अप्रमाणं वा मोदं हर्षमावहतिप्रापयति करोतीति असममोदावहः ॥ मञ्जरीसनाथजातिः ॥ २५ ॥ प्राह द्विजो गजपतेरुपनीयते का ?, पात्री प्रभुश्च जिनपङ्क्तिरवाचि कीदृक् ? | कीदृग्विधेह वनिता नृपतेरदृश्या ?, प्रस्थाष्णुविष्णुतनुरैक्ष्यत कीदृशी च ? ॥ २६ ॥ ॥ विप्र !, विधा, विना, विग्रा, विप्रधानाग्रा ॥ [ चतुर्दल ]पद्मजातिः ॥ व्याख्या:- द्विजः प्राह वक्ति- गजपतेः गजेन्द्रस्य का उपनीयते ढौक्यते ? उत्तरम् - हे विप्र ! विधा हस्त्याहारविधिः, 'विधर्द्धिमूल्ययोः प्रकारे भान्नविधिषु' [ अनेकार्थसंग्रह २ / २४५ ] इति हेमानेकार्थोक्तेः । १. २. २२ 'सदा - नित्यम्' इति न २, ३ । 'प्रापयति' इति न २। 'रैक्षत' इति मु० प्रतौ । कल्पलतिकाटीकया विभूषितम् Page #76 -------------------------------------------------------------------------- ________________ पातीति पात्री, 'पा रक्षणे' [सार.अ.पर.पृ. २७२] [पाणि. धातु. ११३२] तृप्रत्ययः, ततः 'व्रण ईप्' [सा.सू. ३६६] पात्री रक्षिका प्रभुः विश्वस्वामिनी, ईदृशी जिनपक्तिः जिनश्रेणिः कीदृशी अवाचि उक्ता? उत्तरम्- विना! अवतीति क्विपि ऊ:-रक्षिका, इनास्वामिनी, ऊश्च इना च विना। इह जगति कीदृग्विधा वनिता स्त्री नृपतेः राज्ञः अदृश्या द्रष्टमयोग्या? उत्तरम्- विग्रा विगतनासिका, 'विखु-विना अनासिके' [अभि. नाम. ३/४५०] इत्युक्तेः। प्रस्थाष्णु:- चलनशीलो यो विष्णुः, तस्य तनुः प्रस्थाष्णुविष्णुतनुः कीदृशी ऐक्ष्यत जनैरदृश्यत? उत्तरम्- विषु-पक्षिषु प्रधानो गरुडोऽग्रे यस्याः सा विप्रधानाग्रा॥ चतुर्दलपद्मजातिः ॥२६॥ वदति विहगहन्ता कः प्रियो निर्धनानां ?, भणति नभसि भूतः कीदृशः स्याद्विसर्गः?। वदति जविनशब्दः कीदृशः सन्' कवीन्द्राः! कथयत जनशून्यं कज्जलं भर्त्सनं च ?॥ २७॥ ॥ व्यन्तरादिव्यस्तः॥ व्यस्तसमस्तजाति: [ जातिभेदः ]॥ व्याख्याः- विहगहन्ता वक्ति- निर्धनानां कः प्रियः? 'सत्' इति मु. प्रतौ। 'जनशून्यः' इति मु. प्रतौ। २. प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #77 -------------------------------------------------------------------------- ________________ उत्तरम्-वीन्-पक्षिणोऽन्तयति-विनाशयतीति व्यन्तः, तत्सम्बोधनम्-हे व्यन्त ! पक्षिहन्त ! रा: द्रव्यम्। नभसि भूतो भणति-विसर्गः कीदृशः स्यात् ? दिविगगने भवो दिगादिद्वारेण यप्रत्यये दिव्यः, तत्सम्बोधनम्- हे दिव्य! सम्-सकारं तस्यतीति स्तः, क्विप्।। पक्षे, हे कवीन्द्राः! यूयं कथयत-जविनशब्दः कीदृशः सन् जनशून्यं जनरहितस्थानं कजलं भर्त्सनं च वदति ? उत्तरम्विश्च अश्च तर् च व्यन्तरः, ते आदौ यस्य स व्यन्तरादिः। विः अस्त:क्षिप्तो यत्र स व्यस्तः। व्यन्तरादिश्चासौ व्यस्तश्च व्यन्तरादिव्यस्तः। अयमर्थः- जविनशब्दे विकारे लुप्ते 'जन' इति भवति। ततः 'विअं-तर्' एतेष्वादौ दत्तेषु यथाक्रम- 'विजन-अञ्जन-तर्जन' इति शब्दत्रयं स्यात्॥ व्यस्तसमस्तभेदः ॥२७॥ वीतस्मरः पृच्छति कुत्र चापलं, स्वभावजं? कः सुरते श्रियः प्रियः ?। सदोन्मुदो विन्ध्यवसुन्धरासु, क्रीडन्ति काः कोमलकन्दलासु ?॥ २८॥ ॥ अनेकपावलयः॥ व्यस्तसमस्तजातिः ॥ व्याख्या:- वीतस्मरः निष्कामः पृच्छति- स्वभावजं नैसर्गिकं चापलं चापल्यं कुत्र? उत्तरम्- न विद्यते इ:-कामो यस्याऽसौ अनिः, तस्य सम्बोधनं क्रियते- हे अने! अकामिन् ! कपौ वानरे। १. . 'भवति' इति ३।। 'व्यस्तसमस्तजाति:( जातिभेदः)' इति न ३। 'सदोन्मदा' इति ३। 'व्यस्तसमस्तजातिः' इति न ३। कल्पलतिकाटीकया विभूषितम् Page #78 -------------------------------------------------------------------------- ________________ सुरते सम्भोगे श्रियः लक्ष्म्याः कः प्रियः सुखकरः? अलयः। अस्य-विष्णोर्लयः-संश्लेषः अलयः। पक्षे, विन्ध्यवसुन्धरासु विन्ध्याचलभूमिषु सदा सर्वकालम् उन्मुदः समुद्भूतानन्दाः काः क्रीडन्ति रमन्ते? उत्तरम्- अनेकपाःहस्तिनः, तेषामावलय:-श्रेणयः अनेकपावलयः॥ व्यस्तसमस्तजातिः ॥ २८॥ 'मूषिकानिकरः कीदृक् खलधान्यादिधामसु ?। भीरुसम्भ्रमकारी च कीदृगम्भोनिधिर्भवेत् ?॥ २९॥ ॥वि( बि)लसद्मकरः॥ एकालापकजातिः॥ व्याख्या:-मूषिकानिकर: पाठान्तरे मूषकनिकरः खलधान्यादिधामसु खलधान्यादिस्थानेषु कीदृग् भवति? बिलान्येव सद्मानिगृहाणि बिलसद्मानि, तानि करोतीति बिलसद्मकरः। . भीरूणां सम्भ्रमकारी-भयङ्करो भीरुसम्भ्रमकारी समुद्रः कीदृग् भवेत्? उत्तरम्- विलसन्तो मकरा:- मत्स्यविशेषारे यत्र स विलसद्मकरः ॥ एकालापकजातिः ॥२९॥ किं लोहाकरकारिणामभिमतं? सोत्कर्षतर्षातुराः,, किं वाञ्छन्ति? हरन्ति के च हृदयं दारिद्र्यमुद्राभृताम् ?। स्पर्धावद्भिरथाहवेषु सुभटैः कोऽन्योन्यमन्विष्यते?, जैनाज्ञारतशान्तदान्तमनसः स्युः कीदृशाः साधवः ?॥३०॥ ॥अपराजयः॥ मञ्जरीसनाथजातिः॥ व्याख्याः- लोहाकरकारिणां किमिष्टम्? अयः लोहः। 'मूषक' इति मु. प्रतौ। 'भीरुः' इति मु. प्रतौ। 'मतस्यविशेषाः' इति न १, २। प्रश्नोत्तरैकषष्टिशतकाव्यम् । | مه به سه Page #79 -------------------------------------------------------------------------- ________________ सोत्कर्षम्-अतिशयेन तर्षातुराः-तृषिताः सोत्कर्षतर्षातुराः किं वाञ्छन्ति? पयः नीरम्। दारिद्र्यमुद्राभृतां दरिद्राणां हृदयं के हरन्ति? रायः-द्रव्याणि। अथाऽऽहवेषु युद्धेषु अन्योन्यं मिथः स्पर्धावद्भिः सुभटैः कः अन्विष्यते अभिलष्यते? जयः विजयः। पक्षे, जैनाज्ञायां रता जैनाज्ञारताः। शान्तं- क्रोधाभावेन दान्तमिन्द्रियदमेन मनो येषां ते शान्तदान्तमनसः। ततः पूर्वविशेषणेन सह कर्मधारये जैनाज्ञारतशान्तदान्तमनसः साधवः कीदृशा भवन्ति ? उत्तरम्- न विद्यते परेषु परैः सह वा आजि:-सङ्ग्रामो येषां ते अपराजयः। यद्यपि पञ्चदशे श्लोके इदमेवोत्तरमस्ति, तथाप्यत्र भिन्नार्थत्वेन भिन्नजातित्वेन च न पौनरुक्त्यमाशङ्कनीयम्। मञ्जरीसनाथजाति: ॥ ३०॥ पापं पृच्छति विरतौ को धातुः? कीदृशः कृतकपक्षी? उत्कण्ठयन्ति के वा विलसन्तो विरहिणीहृदयम् ?॥ ३१॥ ॥ मलयमरुतः॥ [व्यस्तसमस्तजातिः ]॥ व्याख्याः- पापं पृच्छति- विरतौ उपरमे को धातुः? हे मल! पाप! यम्, 'यमु( म) उपरमे' [सार.भ्वा.पर.पृ. २३८] [पाणि. धातु. १०५३] इति धातुपाठोक्तेः। __ कृतक:- कृत्रिमः, काष्ठादिमयः स चासौ पक्षी च कृतकपक्षी कीदृशः? अरुतः। न विद्यते रुतं-शब्दितं यस्य सः अरुतः। वा पक्षान्तरे, के विलसन्तः प्रसरन्तो विरहिणीहृदयम् उत्कण्ठयन्ति सोत्कण्ठं कुर्वन्ति? मलयस्य-पर्वतस्य मरुतः-वाता मलयमरुतः, दक्षिणानिला इत्यर्थः॥ व्यस्तसमस्तजातिः ॥ ३१ ॥ १. 'मञ्जरीसनाथजातिः' इति न ३ । २. 'व्यस्तसमस्तजातिः' इति न ३ । कल्पलतिकाटीकया विभूषितम् २६ Page #80 -------------------------------------------------------------------------- ________________ केनोद्वहन्ति दयितं विरहे तरुण्यः? प्राणैः श्रिया च सहितः परिपृच्छतीदम्। तार्क्ष्यस्य का नतिपदं ? सुखमत्र कीदृक् ?; किं कुर्वताऽन्यवनितां किमकारि कान्ता?॥ ३२॥ ॥ मनसा, सानम! विनता, तानवि, नमता-ऽसावि॥ मन्थानान्तरजातिः। व्याख्याः- तरुण्यः युवत्यो विरहे वियोगावस्थायां दयितं प्रियं केनोद्वहन्ति? मनसा हृदयेन। प्राणैः श्रिया च सहितः कश्चिदिदं परिपृच्छति- 'तार्क्ष्यस्य गरुडस्य नतिपदं प्रणामस्थानं का?' इति प्रश्ने उत्तरम्- सह आनैःप्राणैः मया च श्रिया' वर्त्तते यः स सानमः, तत्सम्बोधनम्-हे सानम! विनता गरुडमाता। ___ अत्र जगति सुखं कीदृग्? तनो वस्तानवम्, तद्विद्यते यस्य तत् तानवि, अल्पतान्वितमित्यर्थः। केनचित् पुंसा अन्यवनितां किं कुर्वता कान्ता स्वकीया किमकारि? उत्तरम्- नमता असावि। नमता-अन्यकान्तायाः प्रणाम कुर्वता स्वकान्ताऽसावि-रोषिता प्रेरिता वा, 'षू प्रेरणे' [पाणि.धातु. १५०२] इति वचनात् ॥ मन्थानान्तरजाति: ॥ ३२॥ १. 'लक्ष्या' इत्यग्रेऽधिकः पाठः ३ । 'मन्थानजातिः' इति न ३। प्रश्नोत्तरैकषष्टिशतकाव्यम् २७ Page #81 -------------------------------------------------------------------------- ________________ भवति चतुर्वर्गस्य प्रसाधने क इह पटुतरः प्रकटः? पृच्छत्यङ्गावयवः कः पूज्यतमस्त्रिजगतोऽपि?॥३३॥ ॥नाभेयः॥ वर्धमानाक्षरजाति:॥ व्याख्याः- चतुर्वर्गस्य धर्मार्थकाममोक्षरूपस्य प्रसाधने पटुतरः समर्थः कः प्रकटः ?, 'श्रेष्ठो वा' इति पाठान्तरे। उत्तरम्-ना पुमान्। अङ्गावयवः पृच्छति- त्रिजगतोऽपि पूज्यतमः अतिशयेन पूज्यः कः? हे नाभे! अङ्गावयव! नाभेयः आद्यो जिनः॥ वर्द्धमानाक्षरजातिः ॥ ३३॥ वैदिकविधिविशस्तबस्तामिषमदतां स्वर्गदं द्विजं, जैनादिः किमाह साक्षेपं सासूयं सकाकु च? कीदृक् । पूतवातपरितापम्लेच्छोपास्तिनुतिगृहक्रीडाहोमविश्ववेगवतो जल्पति पवदनदपदम् ?॥ ३४॥ ॥पापदयसेस्तभदेहभुजादिविपदम्॥ द्विर्गतः॥ व्याख्याः- वैदिकेन-वेदोक्तेन विधिना विशस्ताः-हता ये बस्ता:-अजा वैदिकविधिविशस्तबस्ताः, तेषामामिषं-मांसं वैदिकविधि-विशस्तबस्तामिषम् अदतां भक्षयतां जनानां स्वर्गदं ब्राह्मणं प्रति जैनादिः कृपालुजनः साक्षेपं साक्रोशं सासूयं सरोषं सकाकु सवचोविकारं च किम् आह ब्रवीति? उत्तरम्- पाप! दयसे स्तभदेहभुजा दिवि पदम्। रे पाप!-अधम! दयसे-ददासि स्तभस्यछागस्य देहः-कायः, तस्य भुग्-भक्षणम्, तया स्तभदेहभुजा दिविस्वर्गे पदं-स्थानम्। अयमर्थः - ‘रे पापिष्ठ! छागमांसभक्षकाणां यज्ञविधायिनां स्वर्गस्थानं त्वं ददासि' इति साक्षेपकाकूक्तिः। १. २. 'वर्द्धमानाक्षरजातिः' इति न ३। 'कृपालुः' इति १। कल्पलतिकाटीकया विभूषितम् Page #82 -------------------------------------------------------------------------- ________________ पक्षे, कीदृक् पवदनदपदं पूतादिवाचकान् शब्दान् वदति ? पूतञ्च वातश्च परितापश्च म्लेच्छश्च उपास्तिश्च नुतिश्च गृहञ्च क्रीडा च होमश्च विश्वञ्च वेगवांश्च, ते तथा, तान् । उत्तरम् - पाश्च पश्च दश्च यश्च सेश्च स्तश्च भश्च देश्च हश्च भुश्च जश्च [पापदयसेस्तभदेहभुजाः ], एते आदौ' यस्य तत् पापदयसे - स्तभदेहभुजादि । तथा विपदम् । दश्च दश्च दौ, पश्च दौ च पदाः, विगताः पकारदकारा यस्मात् तद् विपदम् । ततः पूर्वविशेषणेन सह कर्मधारये पापदयसेस्तभदेहभुजादिविपदम् । अयमर्थः- 'पवदनद' इति पदे पकारे दद्वये च लुप्ते 'वन' इति भवति । तत आदौ पापदादिष्वेकादशवर्णेषु दत्तेषु यथाक्रमं - 'पावनपवन-दवन-यवन-सेवन - स्तवन- भवन - देवन - हवन - भुवन - जवन' इति शब्दा भवन्ति ॥ द्विर्गतजातिः ॥ ३४॥ औषधं प्राह रोगाणां मया कः प्रविधीयते ? | जामातरं समाख्याति कीदृशो वठरध्वनिः ? ॥ ३५ ॥ ॥ अगदशमः ॥ [ विषमजातिः ] ॥ व्याख्या:- औषधं वदति मया रोगाणां कः क्रियते ? हे अगद! औषध ! शमः, त्वया रोगाणामुपशमो विधीयते । पक्षे, कीदृशो वठरशब्द : जामातरं समाख्याति ब्रूते ? उत्तरम् - . न विद्यते गकाराद्दशमः ठकारो यत्र स अगदशमः, वठरशब्दे ठरहिते 'वर' इति भवति ॥ विषमजातिः २ ॥ ३५॥ - अग्रे गम्येत केन ? प्रविरलमसृणं कं प्रशंसन्ति सन्तः ?, पाणिब्रूते जटी कं प्रणमति ? विधवा स्त्री न कीदृक् प्रशस्या ? | वक्ति स्तेनः क्र वेगो ? रणभुवि कुरुतः किं मिथः शत्रुपक्षावुद्वेगावेगजातारतिरथ वदति स्त्री सखीं किं सुषुप्सुः ? ॥ ३६ ॥ ॥ हलासंस्तरंसारयेतः ॥ अष्टदलं पद्मम् ॥ १. 'आदौ' इति न ३ । 'विषमजातिः' इति न १ । प्रश्नोत्तरैकषष्टिशतकाव्यम् २९ Page #83 -------------------------------------------------------------------------- ________________ व्याख्या:- अग्रे केन गम्येत भूयेत? हला व्यञ्जनेन, स्वरात्प्रथमं व्यञ्जनं भवतीति। सन्तः सज्जनाः प्रविरल:-स्तोकः, मसृण:-स्निग्धः, ततः कर्मधारये प्रविरलमसृणः, तं प्रविरलमसृणं कं प्रशंसन्ति श्लाघन्ते?हसं हसितम्। पाणिर्वक्ति- जटी जटाधरः कं प्रणमति? हे हस्त! हरं शम्भुम्। विधवा स्त्री कीदृशी न प्रशस्या? हसतीति हसा हसनशीला। स्तेन: चौरो वक्ति- वेगः क? हे हर! चौर! हये अश्वे। रणभुवि युद्धभूमौ शत्रुपक्षौ मिथः परस्परं किं कुरुतः? हतः प्रहरतः, 'हन हिंसागत्योः ' [सार.अ.पर.पृ. २७३] [पाणि.धातु.१०८२] वर्तमाना तसि ‘हतः' इति रूपम्। ___ अथ द्वितीयपक्षे, उद्वेगस्य विरहोद्भूतचित्तनिर्वेदस्य वेगेन प्रसरेण जाताऽरतिर्यस्या सा तथा, ईदृशी सुषुप्सुः सुप्तुमिच्छुः स्त्री सखी प्रति किं वदति? हला-हे सखि! संस्तरं-शयनीयं सारय-प्रगुणीकुरु इतःअत्र स्थाने 'हला! संस्तरं सारयेतः' इति। अत्र हलाशब्दः सखीसम्बोधने, यदुक्तम्- सखीहूतौ हण्डे-हळे-हला( लाः) क्रमात् [अभिनाम. २/३३४] ॥ इदमष्टदलं कमलम् ॥ ३६॥ ला व्यथितः किमाह सदयः क्षितकं क्षुत्क्षामकुक्षिमुद्वीक्ष्य ?। दारुणधन्विनि समरे कीदृक्कातरनरश्रेणि: ?॥ ३७॥ ॥हावराकनिरशन॥ गतागतः॥ कल्पलतिकाटीकया विभूषितम् Page #84 -------------------------------------------------------------------------- ________________ व्याख्या:- कश्चित् सदय: दयालुः क्षुत्क्षामकुक्षिं क्षुधाकृशोदरं कञ्चित् क्षितकं रङ्कम् उद्वीक्ष्य दृष्ट्वा व्यथितः पीडितः सन् किमाह ? हा इति खेदे, हे वराक! तपस्विन् ! निरशन! गतभोजन! पक्षे, दारुणा:-भीषणा धन्विन:-धनुर्धरा यत्र सः, तस्मिन् दारुणधन्विनि समरे कातरनरश्रेणिः कीदृग् भवति? अत्रोत्तरं प्रत्यागतेन- न शरनिकरावहा। निकरं-बाणगणमावहतीति शरनिकरावहा, ईदृशी न भवति॥ गतप्रत्यागतजातिः॥ ३७॥ चन्द्रः प्राह वियोगवानकरवं किं रोहिणीं प्रत्यहं ?, शम्भो! केन जवाददाहि सरुषा कस्याङ्गयष्टिः किल ?। शीघ्रं कैः पथि गम्यतेऽथ कमला ब्रूते मुहुर्वल्लभ!, ध्यानावेशवशादलाभि पुरतः कैर्वैस्वरूपं मम?॥ ३८॥ ॥ मयैः॥ चतुःसमस्तः॥ व्याख्या:- चन्द्रः प्राह- अहं वियोगवान् विरही सन् रोहिणीं प्रति किम् अकरवम् अकार्षम्? उत्तरम्- हे म:!-चन्द्र! त्वं ऐ:- अगच्छ:, 'इण् गतौ' [सार.अ.पर.पृ.२७६] [पाणि. धातु. ११२०] अनद्यतनीसिपि अडागमे वृद्धौ च 'ऐः' इति रूपम्। - क्वचिदवचूरौ तु – ऐः स्मृतवान्, 'इक् स्मरणे' [सार.अ.पर.पृ. २७७] [पाणि. धातु.११२२] इत्यस्य रूपं व्याख्यातमस्ति, परं 'इडिकावध्युपसर्गतो न व्यभिचरतः' [सार]; [पाणि.] इत्युक्तेरध्यु-पसर्गरहित इक्प्रयोगोऽत्र विमृश्य इति। हे शम्भो! केन सरुषा सकोपेन कस्य अङ्गयष्टिः तनुः अदाहि दग्धा? उत्तरं शिवो वदति- मया ए: कामस्य। पथि मार्गे शीघ्रं कैर्गम्यते? मयैः उष्ट्रः। अथ कमला ब्रूते- वल्लभ! ध्यानावेशवशात् वै स्फुटं मम प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #85 -------------------------------------------------------------------------- ________________ स्वरूपम्, यद्वा विश्वरूपस्य भावो वैश्वरूप्यं कैः अलाभि लब्धम्? उत्तरम्- हे मे! लक्ष्मि! अ:-कृष्णः, तद्भक्तैः ऐः वैष्णवैरित्यर्थः॥ चतुर्गतजातिः ॥ ३८॥ गुरुरहमिह सर्वस्याग्रजन्मेति भट्ट, समदममदयिष्यन् कोऽपि कुप्यन् किमाह ?। त्वमदलयपदं वा आश्रयाभावमूर्छाकटकनगविशेषान् कीदृगामन्त्रयेत?॥ ३९॥ ॥आविप्रवमाद्यत्वमदम्॥ द्विर्गतजातिः॥ व्याख्याः- 'इह जगति सर्वस्याहं गुरुः, अहमग्रजन्मा ब्रह्ममुखोद्भूतत्वात्' इति अमुना प्रकारेण समदं साहङ्कारं भट्ट द्विजविशेषं अमदयिष्यन् मदरहितं करिष्यन् कोऽपि जैनादिः कुप्यन् किम् आह वक्ति? उत्तरम्- आ इत्याक्षेपे, हे विप्र! वम मुञ्च आद्यत्वमदं मुख्यत्वाहङ्कारम्। वा पक्षान्तरे, त्वमदलयपदं कीदृशं सन्' आश्रयादिशब्दानामन्त्रयेत? उत्तरम्- आविप्रवमादि अत्वमदम्। आश्च विश्च प्रश्च वश्च मश्च आविप्रवमाः। आविप्रवमा आदौ यस्य तद् आविप्रवमादि। त्वश्च मश्च दश्च त्वमदाः। न विद्यन्ते त्वमदा यत्र तद् अत्वमदम्। ततः पूर्वविशेषणेन सह कर्मधारये आविप्रवमाद्यत्वमदम्। ततोऽयमर्थ:त्वमदलयपदे आद्यवर्णत्रये लुप्ते 'लय' इति स्थिते आदावविप्रमुखेषु वर्णेषु दत्तेषु यथाक्रमं 'आलय-विलय-प्रलय-वलय-मलय' एते शब्दाः सम्बोधनान्ता भवन्ति। तत्र 'आलय:-आश्रयः, विलयः- अभावः, प्रलय:-मूर्छा, वलय:-करभूषणम्, मलय:-गिरिभेदः' इति ॥ द्विर्गतजातिविशेषः ॥ ३९॥ १. 'सत्' इति १, २। कल्पलतिकाटीकया विभूषितम् Page #86 -------------------------------------------------------------------------- ________________ कीदृग्मया सह रणे दैत्यचमूरभवदिति हरिः प्राह ? | लोको वदति किमर्थं का विदिता दशमुखादीनाम् ? ॥ ४० ॥ ॥ क्षीणारिहयवाहनाज ॥ गतागतः ॥ व्याख्या:- हरिर्वक्ति- मया सह रणे दैत्यसेना कीदृशी अभूत् ? उत्तरम् - क्षीणानि अरीणां हयवाहनानि यस्यां सा क्षीणारिहयवाहना हे अज! विष्णो! पक्षे, लोको वक्ति - रावणादीनां किमर्थं का विदिता ख्याता ? उत्तरम् — हे जन ! लोक ! आहवाय सङ्ग्रामाय हरिणाक्षी सीता ॥ गतप्रत्यागतजातिः ॥ ४० ॥ दृष्ट्वात्मनः किल कमप्यवसादवन्तं, स्वामी पुरः स्थितनरं किमभाषतैकम् ? | कश्चिद् ब्रवीत्ययि! जिगीषुनृपा अकार्षीत्, किं कीदृशो वदत राजगणोऽत्र केषाम् ? ॥ ४१ ॥ ॥ अयंसीदतिरेकोनः ॥ [ द्विर्गतजातिः ] ॥ व्याख्या : - कोऽपि स्वामी आत्मनः, पाठान्तरे ' अग्रतः ' कमपि अवसादवन्तं सविषादं जनं दृष्ट्वा एकं पुरः स्थितनरं किम् अभाषत उवाच? उत्तरम् — रे नः ! पुरुष ! अयं प्रत्यक्षोपलक्ष्यमाणः कः सीदति ? पक्षे, कश्चिद् वक्ति- 'अयि' इति सम्बोधने, हे जिगीषुनृपा( पा: ) ! यूयं वदत - कीदृशः केषां राजगणः किमकार्षीत् ? उत्तरम् - अयंसीत् हतवान् अतिरेकः अधिको नः अस्माकम् । क्वचिदवचूरौ तु 'अतिरेक:- निःशङ्कः सन् नः - अस्माकं राजगणः अयंसीत्-उपरतः अयंसीदतिरेकोन: ' इति ॥ द्विर्गतजातिः ॥ ४१ ॥ प्रश्नोत्तरैकषष्टिशतकाव्यम् ३३ Page #87 -------------------------------------------------------------------------- ________________ सीरी पाणिं व धत्ते? क्रतुरथमुदगात् स्यात् कया देहिनां भीबूंतेऽश्वः क्वारि विष्णुळधृत ? सविधगं हन्तुकामः किमाह ?। शम्भुंघ्नन्तं गजं द्राक् सदय ऋषिरगात् किं तु काक्वा ? तथास्मिन्, हारं किं नापि धत्से विरहिणि! नभसीत्यूचुषीं सा वदेत् किम् ?॥४२॥ ॥हलेवर्षत्यायस्तेम्भोदेहारस्तीतः॥ द्वादशपत्रमिदं पद्मम्॥ व्याख्याः- सीरी हली हस्तं क्व धत्ते? हले लाङ्गले। क्रतुः यागः मुच्च हर्षः अगाद् अब्रवीत्- देहिनां भीः कया स्यात्? हे हव! क्रतो! हे हर्ष ! हननं हतिः, तया हत्या ब्राह्मणादिघातेन। __अश्वो ब्रूते-विष्णुः अरि चक्रं क्व व्यधृत दधौ? हे हय! अश्व! हस्ते करे। हन्तुकाम: पुरीषोत्सर्ग कर्तृकामः सविधगं समीपस्थं जनं किम् आह-वक्ति? 'हम्भो' इत्यामन्त्रणे, अहं हदे पुरीषोत्सर्गं करोमि। 'हदे' इति 'हद पुरीषोत्सर्गे' [पाणि. धातु.१०४६] इत्यात्मनेपदिधातो रूपम्। सदय ऋषिः गजं दैत्यं नन्तं शम्भुं प्रति काका काकोक्तया वचनविशेषेण किम् अगात् अवादीत् ? अत्रोत्तरम्- हहा इति खेदे, अयं दयाप्रकाशक:, हे हर! शङ्कर ! हस्ती गजो हतः विनाशितः। 'तथा' इति पक्षान्तरे, 'हे विरहिणि! अस्मिन् नभसि श्रावणे मासि त्वं हारं किं नापि धत्से न परिदधासि?' इति ऊचुषीं उक्तवन्तीं सखी प्रति सा विरहिणी किं वदेत्? हले! हे सखि! वर्षति वृष्टिं कुर्वति आयस्ते विस्तीर्णे अम्भोदे मेघे हार: तीतः आर्द्रभावं गतः॥ द्वादशदलं कमलम् ॥ ४२ ॥ १. २. 'काकोक्त्या-वचनविशेषेण' इति न २, ३ । 'प्रति' इति न १। कल्पलतिकाटीकया विभूषितम् । Page #88 -------------------------------------------------------------------------- ________________ ह मधुरिपुणा निहते सति दनुजविशेषे तदनुगताः किमगुः ?। अभिदधते च विदग्धाः सत्कवयः कीदृशीर्वाचः?॥४३॥ ॥अमृतमधुराः॥ द्विर्गतजातिः॥ - व्याख्याः- मधुरिपुणा हरिणा दनुजविशेषे दैत्यविशेषे निहते सति तदनुगताः तत्सेवकाः किम् अगुः अवादिषुः? उत्तरम्- अमृत प्राणत्यागं कृतवान् मधुः दानवः आः खेदे। च: पक्षान्तरे, विदग्धाः सत्कवयः कीदृशीर्वाच: अभिदधते वदन्ति? अमृतवन्मधुरा अमृतमधुराः॥ द्विर्गतजातिः ॥ ४३॥ ब्रूते पुमान् मुरजिता रतिकेलिकोपे, सप्रश्रयं प्रणमता किमकारि का काम् ?। दुःखी सुखाय पतिमीप्सति कीदृशं वा? कामी कमिच्छति सदा रतये प्रयोगम् ?॥ ४४॥ ॥ नरनारीप्रियङ्करम्॥[व्यस्तसमस्तजातिः ]॥ سه 'च' इति । २. 'द्विर्गतजाति: ' इति न ३। 'पतिमीसति' इति मु. प्रतौ। 'व्यस्तसमस्तजातिः' इति न १, २ । प्रश्नोत्तरैकषष्टिशतकाव्यम् » Page #89 -------------------------------------------------------------------------- ________________ व्याख्याः- पुमान् ब्रूते- 'मुरजिता कृष्णेन रतिकेलिकोपे सप्रश्रयं सस्नेहं प्रणमता प्रणामं कुर्वता का कां किमकारि?' इति प्रश्ने उत्तरम्- हे न:! पुरुष! अनारि नीता, 'अनारि' इति 'नृ नये' [पाणि धातु. ६२] इत्यस्य धातो रूपम्। का? ई श्रीः। काम्? प्रियं प्रणयम्, 'प्रीङ् प्रीतौ' [पाणि. धातु. १२१९] प्रणयम्। प्रीः प्रीतिः, क्विप्, तां प्रियम्। दुःखी सुखाय कीदृशं पतिं वाञ्छति? कं-सुखं रातीति करः, तं करं सुखदायकम्। पक्षे, कामी रतये सम्भोगाय कं प्रयोगमिच्छति? नरश्च नारी च ते, तयोः प्रियङ्करं-प्रीतिकरं नरनारीप्रियङ्करम्॥ व्यस्तसमस्तजाति: ॥ ४४ ॥ यूयं किं कुरुत जनाः स्वपूज्यमिति शिल्पिसुतखगौ ब्रूतः। स्मरविमुखचित्तजैनः कथमाशास्ते जनविशेषम् ?॥ ४५॥ संनमामकारुकुमारवी॥ गतागतः॥ व्याख्याः- शिल्पिसुतश्च खगश्च-पक्षी शिल्पिसुतखगौ इति ब्रूतः। इति किम्? हे जना (नाः)! यूयं स्वपूज्यं किं कुरुत? अत्रोत्तरम्- संनमाम कारुकुमारवी! कारुकुमारश्च विश्च कारुकुमारवी, तत्सम्बोधनम्-हे कारुकुमारवी! वयं संनमाम- प्रणामं करवाम। ___ पक्षे, स्मराद् विमुखं चित्तं यस्य सः, स चाऽसौ जैनश्च स्मरविमुखचित्तजैनः कञ्चिजनविशेषं कथम् आशास्ते शिक्षयति? प्रत्यागतेनोत्तरम्- हे वीर! मा कुरु कामे-कामभोगे मानसं-चित्तं काममानसम्॥ गतप्रत्यागतजाति: ॥ ४५ ॥ १. २. 'व्यस्तसमस्तजातिः' इति न ३। 'स' इति न १, २। 'गतप्रत्यागतजाति:' इति न ३। कल्पलतिकाटीकया विभूषितम् Page #90 -------------------------------------------------------------------------- ________________ सुभटोऽहं वच्मि रणे रिपुगलनालानि केन किमकार्षम् ?। चेटीप्रियो ब्रुवेऽहं किमकरवं काः स्वगुणपाशैः ?॥ ४६॥ ॥असिनादासीः॥ द्विर्गतजातिः॥ व्याख्याः- अहं सुभटो वच्मि- रणे रिपुगलनालानि केन कृत्वा किमकार्षम् ? उत्तरम्-असिना खड्गेन त्वम् अदासी: लुनवान्, 'दाप् लवने' [पाणि. धातु. ११३५] भूतेऽसौ सिपि परे 'अदासी:' इति रूपम्। ___पक्षे, अहं चेटीप्रियो ब्रुवे- स्वगुणपाशैः काः किमकरवम्? उत्तरम्- असिना:-अबनाः, काः? दासी: चेटी:, 'सिञ् (षिञ्) बन्धने' [पाणि. धातु. १५७१] अनद्यतनीसिपि नाप्रत्यये 'असिनाः' इति रूपसिद्धिः॥ द्विर्गतजाति: ॥ ४६॥ भूषा कस्मिन् सति स्यात् कुचभुवि? मदिरा वक्ति कुत्रेष्टकाः स्युः?, कस्मिन् योधे जयश्रीयुधि सरति ? रतिः प्राजने कुत्र नोक्ष्णः?। कामद्वेषी तथोडुर्वदति दधि भवेत् कुत्र? किं वा वियोगे, दीर्घाक्ष्याः कोऽपि पीनस्तनघनघटितप्रीतिरन्यं ब्रवीति ?॥४७॥ ॥हासुस्तनीसायताक्षीरे॥ व्यस्तं कमलमष्टदलम्॥ व्याख्या:- कुचभुवि हृदये कस्मिन् सति भूषा स्यात् ? हारे मुक्ताकलापे। मदिरा वक्ति- इष्टकाः कुत्र स्युः?- हे सुरे! मदिरे! स्तरे भित्तिसत्के, 'घर'४ इति प्रसिद्धे। I १. २. ३. 'का' इति ३।। 'द्विर्गतजातिः' इति न ३। 'कुत्रेष्टिकाः ' इति मु. प्रतौ। 'थरे' इति ३। । x प्रश्नोत्तरैकषष्टिशतकाव्यम् ३७ Page #91 -------------------------------------------------------------------------- ________________ । युधि सङ्ग्रामे कस्मिन् योधे जयश्री: सरति गच्छति? उत्तरम्नीरे। नितराम्-अतिशयेन ईरयति-क्षिपयति रिपून् यः स नीरः, तस्मिन् नीरे। उक्ष्णः वृषभस्य कुत्र प्राजने तोत्रे न रतिः? उत्तरम्- सारे। सह आरया वर्तते य स सारः, तत्र सारे। कामद्वेषी तथा उडुः नक्षत्रं वदति- कुत्र दधि भवेत्? इ:कामः, तस्यारिः यरिः, तदामन्त्रणम् हे यरे! शम्भो! तारे! नक्षत्र! क्षीरे दुग्धे दधि भवति। पक्षे, दीर्घाक्ष्याः आयतनयनायाः स्त्रियाः पीनौ च यौ स्तनौ च पीनस्तनौ, तत्र घना-निबिडा घटिता प्रीतिर्येन सः, पीनस्तनघनघटित प्रीतिः कोऽपि वियोगे सति अन्यं प्रति किं ब्रवीति ? उत्तरम्- हा सुस्तनी सा आयताक्षी रे। 'हा' इति खेदे, सा सुस्तनी-शोभनकुचा आयताक्षी-दीर्घनेत्रा, 'रे!' इति सम्बोधने ॥ व्यस्तं विपरीतमष्टदलकमलम्॥ ४७॥ किं कुर्याः कीदृक्षौ रागद्वेषौ समाधिना त्वमृषे! ?। कीदृक्षः कक्षे स्यात् किल भीष्मग्रीष्मदवदहनः?॥४८॥ ॥ तृणहानिकारी॥[ द्विर्गतजाति: ]॥ 'द्विर्गतजातिः' इति न ३। कल्पलतिकाटीकया विभूषितम् ५. Page #92 -------------------------------------------------------------------------- ________________ व्याख्याः- 'हे ऋषे ! त्वं कीदृशौ रागद्वेषौ समाधिना ध्यानविशेषेण किं कुरुषे?' इति प्रश्ने मुनिरुत्तरयति-कस्य-सुखस्य अरी -वैरिणौ कारी रागद्वेषौ अहं तृणहानि हन्मि। तृह-हिसि हिंसायाम्' [तृह हिंसायाम्, सार.रु.पर.पृ. ३२२]; [पाणि. धातु. १५४९,१५५०] तृहधातो: आशी:प्रेरणयोरानिपि रुधादित्वानमि 'तृणहानि' इति रूपसिद्धिः। पक्षे, कक्षे तृणे शुष्कवने वा भीष्मग्रीष्मदवदहन: भीषणोष्णकालदावानलः कीदृशः स्यात्? उत्तरम्- तृणानां हानिकारी तृणहानिकारी, 'कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे' [अनेकार्थसंग्रह २/५७२] इत्यनेकार्थनामकोषोक्तेः॥ द्विर्गतजाति:२॥४८॥ शुभगोरसभूमीरभि किमाह तज्ज्ञः स्मरेन्दिरापृष्टः ?। . विरहोद्विग्नः कामी निन्दन् दयितां किमभिधत्ते ?॥४९॥ ॥क्षीरादिमनोहारीमासु॥गतागतजातिः॥ व्याख्याः- स्मरेन्दिराभ्यां-कामलक्ष्मीभ्यां पृष्टः स्मरेन्दिरापृष्टः, पाठान्तरे 'स्मरश्रियापृष्टः' सन् कश्चित्तज्ज्ञः गोरसभूमिज्ञः शुभगोरसभूमी: अभि आश्रित्य किम् आह ब्रूते?- क्षीरादिमनोहारि इम! आसु। इश्च मा च समाहारे इमम्, तस्य सम्बोधने- हे इम!-कामश्रियौ! आसुभूमिषु क्षीरादि-दुग्धादि मनोहरतीत्येवं शीलं मनोहारि वर्त्तते। पक्षे, विरहेणोद्विग्नः विरहोद्विग्नः कामी दयितां निन्दन् किम् अभिधत्ते ब्रूते? सुष्ठ मारी-मारणात्मिका मारिरूपा वा सुमारी, हा खेदे, न:-अस्माकं मदिराक्षी- योषित् सुमारी हा नो मदिराक्षी॥ गतप्रत्यागतजातिः ॥ ४९॥ २. 'तृह हिंसायाम्' इति १। 'द्विर्गतजातिः' इति न ३। 'गतप्रत्यागतजातिः' इति न ३। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #93 -------------------------------------------------------------------------- ________________ इयमार्या स्पष्टैव। 'केऽलीकरताः मृषासक्ताः' मनुजनिवहाः नरसमूहाः ?' इति प्रश्ने एतदेवोत्तरम् - केलीं करोतीति केलीकरः, तस्य भावः केलीकरता, तामनु - आश्रित्य जनिम् - उत्पत्तिं वहन्तीति जनिवहाः के लीक रतामनुजनिवहाः ॥ समवर्णप्रश्नोतरजातिः ॥ ५०॥ इह के मृषाप्रसक्ता नरनिकरा इति कृते सति प्रश्ने । यत्समवर्णं तूर्णं तदुत्तरं त्वं वद विभाव्य ॥ ५० ॥ १. २. व्याख्या: ४० -- ॥ केलीकरतामनुजनिवहाः ॥ समवर्णः ॥ व्याख्याः— ‘तव स्वजनाः प्रभूततुरगान् बभ्रुः दधुः ?' इति राज्ञा पृष्टः सन् कृपणकोऽपलपन् निह्नवानः सन् किमाह ? अधरन्तवाहमपि बन्धवो न मे । मे मम बन्धवो वाहमपि एकमप्यश्चं नाऽधरन्त- धृतवन्तः । पक्षे, भर्त्ता छलेन दशनच्छदम् ओष्ठं पीत्वा परिचुम्ब्य उग्रमानां किमपि ब्रुवाणां दयितां किमाह ? - हे प्रिये ! अहं तव अधरम् ओष्ठपुटं अपिबम् । ततः प्रेम्णा प्रियाऽऽह - ' त्वं मे मम धवो न, यतस्त्वं छलेन ममाऽधरपानमकार्षीः' इति । वाक्योत्तरजातिरियम् ॥ ५१ ॥ बभ्रुः प्रभूततुरगान् स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन् किमाह ? | पीत्वाच्छलेन दशनच्छदमुग्रमानां, भर्ता किमाह दयितां किमपि ब्रुवाणाम् ? ॥ ५१ ॥ ॥ अधरंतवाहमपिबंधवोनमे ॥ द्विर्गतजातिः २ ॥ - 'प्रसक्ताः' इति २ | 'द्विर्गत' इति ३ । कल्पलतिकाटीकया विभूषितम् Page #94 -------------------------------------------------------------------------- ________________ श्रीराख्यदहं प्रियमभि किमकरवं? का च कस्य जनयित्री?। अदिवारीशब्दो वा कैस्त्यक्तः प्राह गृहदेशम् ?॥५२॥ ॥ यैः॥ त्रि:समस्तः ॥ व्याख्याः- श्री: आख्यत् ऊचे- अहं प्रियमभि किमकरवम्? उत्तरम्- यैः। हे इ! लक्ष्मि! त्वं ऐ:- अगच्छः। का च' कस्य जनयित्री माता? या लक्ष्मी: ए: कामस्य माता। तथा' अदिवारीशब्दः कैः त्यक्तः रहितो गृहदेशं द्वारं प्राह? यैः। इश्च ईश्च अश्च याः, तैर्मुक्तो 'द्वार' इति भवति ॥ त्रिःसमस्तः ॥५२॥ कीदृक् सरः प्रसरदम्भसि भाति काले ?, भुक्त्यर्थतेह विदिता कतमस्य धातोः ?। उत्कण्ठयेद् विरहिणं क इह प्रसर्पन् ?, ब्रूते शिफाध्वनिरथ श्रियमत्र कीदृग ?॥ ५३॥ ॥विशदपञ्चमः॥ व्यस्तद्विःसमस्तः॥ व्याख्या:- प्रसरद् अम्भो यत्र सः, तस्मिन् प्रसरदम्भसि काले वर्षाकाले सरः कीदृग् भवति? विशन्त्यः- प्रविशन्त्य आपःजलानि यत्र तद् विशदपम्। कस्य धातोः भुक्त्यर्थता विदिता? चमः, 'चमु अदने' [पाणि. धातु. ५०२] इत्यस्य। कः प्रसर्पन् विरहिणमुत्कण्ठयेत्? विशदपञ्चमः निर्मल पञ्चमरागः। १. २. ३. 'च' इति न ३। 'तथा' इति न १, २। 'कीदृक्' इति मु०. प्रतौ। प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #95 -------------------------------------------------------------------------- ________________ अथ कीदृक् शिफाशब्दः श्रियं वक्ति? उत्तरम्– विगतः शकारो दकाराच्च पञ्चमः फकारो यत्र स विशदपञ्चमः। शिफाशब्दे शफाभ्यां रहिते इ-आयोगे 'या' इति श्रीवाची शब्दः स्यात्॥ व्यस्तद्विःसमस्तजातिः ॥५३॥ वदति मुरजित् कुत्राता च प्रिया वरुणस्य का ?, स च भणति यः क्रुद्धो नैव द्विषः परिरक्षति। दशमुखचमूः काकुत्स्थेन व्यधीयत कीदृशी ?, रवरवकवर्णाली कीदृग्ब्रवीति गतारतिम् ?॥ ५४॥ ॥अपरावणा॥ वर्धमानाक्षरजातिः॥ व्याख्याः- मुरजित् विष्णुः कुत्राता कुत्सितरक्षकश्च वदतिवरुणस्य का प्रिया? उत्तरम्- हे अ! विष्णो! हे अप! न पातीति अपः, अत्र कुत्सितार्थे नञ्, तस्याऽऽमन्त्रणम्- हे अप! अपरा पश्चिमा। यः क्रुद्धो रिपून नैव परिरक्षति, स वदति- काकुत्स्थेन राघवेण दशमुखचमूः रावणसेना कीदृशी व्यधीयत चक्रे? न परान्शत्रून् अवतीति अपरावः, तस्य सम्बोधनम्- हे अपराव! परमारक! अपगतो रावणो यस्यां सा अपरावणा। ‘रवरवक' इति वर्णाली कीदृशी गताऽरतिम् अरतिरहितं जनं ब्रवीति ? उत्तरम्- अपरा, आत्-अकारात् परा अपरा-अपूर्विका। तथा वकारयोः स्थाने णौ यत्र सा वणा। ततोऽपरा चाऽसौ वणा चेति अपरावणा। एतावता 'अरणरणक' इति भवति। अरणरणक:- गतारतिक उच्यते॥ वर्द्धमानाक्षरजातिः ॥ ५४॥ निःस्वः प्राह लसद्विवेककुलजैः सम्यग्विधीयेत को?, मुग्धे! स्निग्धदृशं प्रिये! किमकरोः ? किं वा तदोष्ठं व्यधाः?। लोकैः कोऽत्र निगद्यते बलिवधूवैधव्यदीक्षागुरुः?, कीदृग् भूमिशुभासशब्द इह भो! विश्रम्भवाची भवेत् ?॥५५॥ ॥अतनवमदशमः॥ द्विळस्तसमस्तजातिः॥ १. 'वर्द्धमानाक्षरजातिः' इति न ३। ४२ कल्पलतिकाटीकया विभूषितम् Page #96 -------------------------------------------------------------------------- ________________ व्याख्याः- निःस्वः निर्धनः प्राह- लसद्विवेकाश्च ते कुलजाश्च कुलीना लसद्विवेककुलजाः, तैः सम्यक् कः क्रियेत? उत्तरम्न विद्यते ता- लक्ष्मीर्यस्याऽसौ अतः, तस्य सम्बोधनम्- हे अत! नि:स्व! नवमदशमः। नवश्चासौ मदश्च नवमदः, तस्य शमः नवमदशमः। हे मुग्धे! त्वं प्रिये पत्यौ स्निग्धदृशं स्निग्धदृष्टिं किमकरो:? सा प्राह-अहम् अतनवं विस्तारितवती। तथा तस्य प्रियस्योष्ठं तदोष्ठं किं व्यधाः? पुनः सा प्राह- अहम् अदशम् अधरचुम्बनमकरवम्। ___बलेर्दैत्यस्य वधूः बलिवधूः, तस्या वैधव्यदीक्षा बलिवधूवैधव्यदीक्षा, तस्या गुरुः बलिवधूवैधव्यदीक्षागुरुः लोकैः कः प्रोच्यते? अः कृष्णः। इह प्रश्श्रे, भो विद्वन्! भूमिशुभासशब्दः कीदृग् सन् विश्रम्भवाचको भवेत् ? उत्तरम्- अतनवमदशमः। न विद्यते तात्-तकाराद् नवमदशमौ- भकारमकारौ यत्र स तथा। ततश्च 'ऊ इ शु आ स' इति जाते' सन्धियोगेन 'विश्वास' इति भवति ॥ द्विळस्तसमस्तजातिः ॥ ५५ ।। शशिना प्रमदपरवशः पृच्छति कः स्वर्गवासमधिवसति ?। च्युतसत्पथाः किमाहु-लौकिकसन्तो विषादपराः॥५६॥ ॥मयानंदवशनाकी॥ गतागतः॥ व्याख्याः- शशिना चन्द्रेण प्रमोदविवशः पृच्छति- कः स्वर्गवासमधिवसति? उत्तरम्- मसा-चन्द्रेण आनन्दो मयानन्दः, तेन वशः, परवशः, तस्याऽऽमन्त्रणम्- हे मयानन्दवश! नाकी देवः। पक्षे, च्युतसत्पथाः मुक्तसन्मार्गा लौकिकसन्तो विषादपराः सविषादाः सन्तः किम् आहुः ब्रुवते? प्रत्यागतेनोत्तरम्- कीनाशवदनं १. 'जाते' इत्यस्य स्थाने 'ततः' इति ३ । प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #97 -------------------------------------------------------------------------- ________________ यममुखं याम प्रविशाम, 'वयम्' इति शेषः। 'या प्रापणे' [सार.अ.पर.पृ. २७१]; [पाणि. धातु. ११२५] आशी:प्रेरणयोरामपि 'याम' इति रूपम् ॥ गतप्रत्यागतजातिः ॥ ५६॥ . उष्ट्रः पृच्छति किं चकार मदृते कस्मिन् शमीवृक्षकः ?, कीदृक् सन्नधिकं स्वभक्ष्यविरहे दुःखी किलाऽहं ब्रुवे?। यूनः प्राह सरोजचारुनयना सम्भोगभङ्गिक्रमे, प्रारब्धेऽधरचुम्बने मम मुखं यूयं कुरुध्वे किमु?॥ ५७॥ ॥हेमयाननंदवनेचलोलमक। गतागतः॥ व्याख्या:- उष्ट्रः क्रमेलकः पृच्छति- मदृते मां विना, ऋते शब्दयोगे 'मत्' इत्यत्राऽस्मच्छब्दस्य पञ्चम्येकवचनं ह्रस्वः, शमीवृक्षः शमीवृक्षकः कस्मिन् किं चकार? अत्रोत्तरम्- हे मय ! उष्ट्र! आननन्द समृद्धिं गतवान् वने कानने। तथाऽहं दुःखी सन् ब्रुवे- 'स्वभक्ष्यविरहे अधिकम् अत्यर्थं कीदृक्?' इति प्रश्ने उत्तरम्- चल: चञ्चलः अलम् अत्यर्थम्, न विद्यते कं-सुखं यस्याऽसौ अकः, तस्य सम्बोधनम् हे अक! . पक्षे, सरोजचारुनयना यूनः प्रति प्राह- हे तरुणाः! यूयं सम्भोगभङ्गिक्रमेऽधरचुम्बने प्रारब्धे मम मुखं कि कुरुध्वे ? ततः तरुणाः प्राहुः- हे कमललोचने! सरोजाक्षि! तव वदनं मुखं नयामहे, 'तव वदनेऽधरचुम्बनं कुर्महे' इति भावः॥ गतप्रत्यागतजातिः॥ ५७॥ चक्री चक्रं व धत्ते ? क सजति कुलटा? प्रीतिरोतोः क? कस्मै, कूपः खन्येत? राज्ञां क च नयनिपुणैर्नेत्रकृत्यं निरुक्तम् ?। कन्दर्पापत्यमूचे रणशिरसि रुषा ताम्रवर्णः क्व कर्णशक्षुश्चिक्षेप? विष्णुर्वदति वसु पुरः स्तेन! किं त्वं करोषि ?॥५८॥ १. ४४ 'गतप्रत्यागतजातिः' इति न.३। कल्पलतिकाटीकया विभूषितम् Page #98 -------------------------------------------------------------------------- ________________ युज्यन्ते कुत्र मुक्ताः? क्व च गिरिसुतयाऽसञ्जि? कस्मिन्महान्तो, यत्नं कुर्वन्ति ? चौर्यं निगदति विदिता क्लैकदितिग्मधारा?। कस्मिन्दृष्टे रटन्ति क्व च सति करभाः? पक्ष्मलाक्ष्या किलोक्तः, कश्चित् किं वा ब्रवीति स्मरशरनिकराकीर्णकायः सदेश्यान् ?॥५९॥ ॥कजाक्षीवाचास्मानहहसहसाचुक्षुभदरे॥ ॥ षोडशदलकमलं विपरीतम्॥ युगलम्॥ व्याख्याः- चक्री चक्रवान् चक्रं व धत्ते? करे हस्ते। कुलटा असती व सजति सङ्गं कुरुते? जारे परस्त्रीलम्पटे। ओतो: मार्जारस्य प्रीतिः व? क्षीरे दुग्धे। कूपः कस्मै किमर्थं खन्येत? वारे पानीयाय, 'वार्' इत्ययं शब्दो जलवाचकः। __नयनिपुणैः नीतिशास्त्रज्ञैः राज्ञो( ज्ञा) नेत्रकृत्यं क्व निरुक्तम्? चारे चरे, 'चारैः पश्यन्ति राजानः' [पंचतंत्र विग्रह० काकोलूकीय श्लो.६५] इति वचनात्। कन्दर्पापत्यं ऊचे-कर्णः राधेयो रणशिरसि रुषा कोपेन ताम्रवर्णः रक्तवर्णः सन् क चक्षुः चिक्षेप क्षिप्तवान्? उत्तरम्स्मरस्यापत्यं स्मारिः, तस्य सम्बोधनम्- हे स्मारे! नरे अर्जुने। विष्णुर्वदति- 'हे स्तेन! चौर! त्वं पुरः नगर्या वसु द्रव्यं किं करोषि ?' इति प्रश्ने चौर उत्तरं यच्छति- 'हे हरे! विष्णो! अहं हरे पूर्धनं चौरयामि' इति। 'हृञ् हरणे' [सार.भ्वा.उ.पृ. २६४]; [पाणि. धातु.९६५] वर्तमाना ए परे 'हरे' इति रूपम्।। ___ मुक्ताः मुक्ताफलानि कुत्र युज्यन्ते? उत्तरम्- सरे हारसत्के गुणविशेषे। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #99 -------------------------------------------------------------------------- ________________ गिरिसुतया गौर्या क्व असञ्जि सङ्गश्चक्रे ? हरे शङ्करे। महान्तः कस्मिन् यत्नं कुर्वन्ति ? सारे प्रधाने वस्तुनि। चौर्यं चौरिका निगदति- एकस्यां दिशि तिग्मा-तीक्ष्णा धारा एकदितिग्मधारा, अथवा एकदिक् एकदिक्का तीक्ष्णधारा क्व? उत्तरम् - हे चुरे! चौर्य ! क्षुरे नापितोपकरणे। करभाः उष्ट्राः कस्मिन् दृष्टे च पुनः क्व सति रटन्ति ? भरेवाह्यद्रव्ये दृष्टे सति, तथा दरे भये सति। ___ वा पक्षान्तरे, पक्ष्मलाक्ष्या स्त्रिया उक्तः आभाषितः कश्चिन्नरः स्मरस्य-कामस्य शरनिकरैः-मार्गणगणैराकीर्णः-व्याप्तः कायो यस्य सः स्मरशरनिकराकीर्णकायः सन् सदेश्यान् समीपस्थान् वयस्यान् प्रति किं ब्रवीति? अस्योत्तरम्- कजाक्षी कमलनयना स्त्री वाचा वचनेन अस्मान् कर्मतापन्नान् ‘अहह' इत्याश्चर्ये सहसा सद्यः अचुक्षुभत् क्षोभितवती, 'अरे!' इति सदेश्यानामन्त्रणम्। ___ अत्र काव्यद्वयेन पादोसरजातौ षोडशदलकमलम्॥ अत्रान्त्यक्षरं कर्णिकायां लिखितं दलगताक्षररावर्त्यतेऽतो विपरीतमिति ॥ ५८॥ ५९॥ वा चा स्मा ho जलनिधिमध्ये गिरिमभिवीक्ष्य, क्षितिरिति विदन् किमाह विवादे?। स्निग्धस्मितमधुरं पश्यन्ती, हरति मनांसि मुनीनामपि का?॥६०॥ ॥नाचलोङ्गरसा॥ गतागतः॥ कल्पलतिकाटीकया विभूषितम् ४६ Page #100 -------------------------------------------------------------------------- ________________ व्याख्याः- जलनिधिमध्ये समुद्रमध्ये गिरिं दृष्ट्वा 'इयं क्षितिः-भूमिः' इति विदन् जानन् कश्चिद् विवादे किमाह वक्ति? न अचलः पर्वतः, 'अङ्ग' इति कोमलामन्त्रणे रसा-पृथ्वी। स्निग्धस्मितेन-सस्नेहहसितेन मधुरं-मनोहरं स्निग्धस्मितमधुरं यथा भवति तथा पश्यन्ती मुनीनामपि मनांसि का हरति? उत्तरम्सारङ्गलोचना। सारङ्गा:- हरिणाः, तद्वल्लोचने यस्याः सा सारङ्गलोचनामृगाक्षीरामा॥ गतप्रत्यागतजातिः ॥ ६०॥ धर्मेण किं कुरुत काः क्व नु यूयमार्याः! ?, कीदृश्यहिंसनफलेन तनुः सदा स्यात् ?। पुंसां कलौ प्रतिकलं किल केन हानिः? कीदृग्व्यधायि युधि काऽर्जुनचापनादैः?॥ ६१॥ ॥ याम ता गवि, विगतामया, सारतादिना, नादिता रसा॥ मन्थानजातिः॥ व्याख्याः- हे आर्याः! जनाः! यूयं धर्मेण क काः किं कुरुत? वयं याम प्राप्नुवाम ता: लक्ष्मी: कर्मतापन्नाः, क्व? गवि देवलोके। अहिंसनफलेन अहिंसायाः फलेन तनुः कीदृशी स्यात्?विगतामया नीरोगा भवति। कलौ कलिकाले पुसां प्रतिकलं प्रतिक्षणं केन हानिः ? सारतादिना प्रधानत्वादिना। युधि सङ्ग्रामे अर्जुनचापनादैः गाण्डीवधनुष्टङ्कारैः का कीदृशी चक्रे? उत्तरम्- नादिता शब्दिताऽथवा नादिता नादयुक्ता रसा भूमिः, 'तारकादिभ्य इतच्' प्रत्यये नादिता॥ मन्थानजातिः॥ १. 'गतप्रत्यागतजातिः' इति न ३ । प्रश्रोत्तरैकषष्टिशतकाव्यम् ४७ Page #101 -------------------------------------------------------------------------- ________________ स | या म | ता | ग वि कीदृशः स्यादविश्वास्यः स्निग्धबन्धुरपीह सन् ?। न स्थातव्यं च शब्दोऽयं प्रदोषं प्राह कीदृशः?॥ ६२॥ ॥ वितथवचनः॥ [ विषमजातिः ॥ व्याख्याः- इह जगति स्निग्धबन्धुरपि सन् कीदृशः अविश्वास्यः विश्वासानर्हः स्यात्? वितथम्-अलीकं वचनं यस्याऽसौ वितथवचनः। पक्षे, 'नस्थातव्यं च' इति शब्दः कीदृशः प्रदोषं रात्रिमुखवाचकं शब्दं ब्रूते ? उत्तरम्- वितथवचनः। तश्च थश्च वश्च चश्च नश्च तथवचनाः, विगताः तथवचना यत्र स तथा। 'न स्थातव्यं च' शब्दे तथापि वर्णविनाकृते 'सायम्' इति भवति ॥ विषमजातिः॥ ६२ ॥ नृणां का कीदृगिष्टा? वद सरसि बभुः के ? स्मरक्रीडितोष्ट्राः, साधुः श्रीशश्च सर्वे पृथगभिदधतो बोधनीयाः क्रमेण। कुर्वेऽहं ब्रह्मणे किं ? वदति मुनिविशेषोऽथ कीदृक् समग्रः?; स्यात् किं वा पङ्कजाक्षीमुखविमुखमना भुक्तभोगोऽभिदध्यात्॥६३॥ ॥सारामारमयतेनमनोनः॥ शृङ्खलाजाति: ॥ व्याख्या:- नृणां नराणां का कीदृगिष्टा ? सा लक्ष्मीः सारा प्रधाना। १. 'शृङ्खलाजातिः' इति न ३। कल्पलतिकाटीकया विभूषितम् Page #102 -------------------------------------------------------------------------- ________________ तथा त्वं वद- सरसि सरोवरे के बभुः शुशुभिरे ? उत्तरम् - रामाः सारसाख्याः पक्षिविशेषाः । , स्मरश्च क्रीडितञ्च उष्ट्रश्च स्मरक्रीडितोष्ट्राः, तथा साधुः श्रिया ईश : श्रीशः श्रीपतिः, एते सर्वे पृथग् अभिदधतः जल्पन्तः क्रमेण बोधनीयाः सम्बोध्या: । तत्रोत्तरम् - हे मार! कन्दर्प !, हे रम! क्रीडित !, हे मय ! उष्ट्र !, हे यते ! साधो !, ता - लक्ष्मीः, तस्या इन: - स्वामी तेनः, तस्य सम्बोधनम् - हे तेन ! मुनिविशेषो वदति - अहं ब्रह्मणे किं कुर्वे ? त्वं नमनमस्कारं कुरु! हे मनो! मनुनामऋषे ! - अथ समग्रः सम्पूर्णः कीदृग्( क् ) स्यात् ? नोनः न ऊन: । वा पक्षान्तरे, पङ्कजाक्षी युवती, तस्या मुखं, पाठान्तरे 'सुखम्' वा सुरतादि, तस्माद्विमुखं पराङ्मुखं मनो यस्य स तथा, ईदृश: कश्चिद्भुक्तभोगः किम् अभिदध्यात् ब्रूयात् ? उत्तरम् - सा रामा रमयते न मनो नः, 'सा- स्त्री नः - अस्माकं मन:- चितं न रमयते - मोहयति' इत्यर्थः॥ शृङ्खलाजातिः॥ ६३ ॥ सा रा मा र म य ते न म नो नः स िस मदि स्वजनः पृच्छति जैनै - रघस्य कः कुत्र कीदृशे कथित: ? । कथयत वैयाकरणाः! सूत्रं कात्यायनीयं किम् ? ॥ ६४ ॥ ॥ बन्धोधिकरणे ॥ त्रिः समस्तः ॥ व्याख्याः– स्वजनः पृच्छति - जैनैः कुत्र कीदृशे अघस्य पापस्य कः कथितः ? उत्तरम् - हे बन्धो ! स्वजन ! अधिकरणे प्रश्नोत्तरैकषष्टिशतकाव्यम् ४९ Page #103 -------------------------------------------------------------------------- ________________ पापव्यापारे बन्धः कथितः। कीदृशेऽधिकरणे? अधिकं रणं यत्र तत्, तस्मिन् अधिकरणे। __ भो वैयाकरणा( णाः)! यूयं कथयत- कात्यायनीयं सूत्रं किम् ? उत्तरम्- 'बन्धोधिकरणे' [कातन्त्रव्या. ४/६/२५] इति॥ सौत्रजातौ त्रिः समस्तः॥ ६४॥ ब्रवीत्यविद्वान् गुरुरागतः को सावित्र्युमे किं कुरुतः सदैव ?। आशैशवात् कीदृगुरभ्रपोतः पुष्टिं च तुष्टिं च किलाप्नुवीत?॥ ६५॥ ॥ अविदूसरतः॥ [व्यस्तसमस्तजातिः] ॥ व्याख्या:- अविद्वान् ब्रवीति- सावित्री च उमा च सावित्र्युमे गुरुरागात् को प्रति किं कुरुतः? उत्तरम्- वेत्तीति वित्, न वित्(द्) अवित्, तस्य सम्बोधनम्- हे अवित् ! अज्ञ ! उश्च उश्च ऊ ब्रह्ममहेश्वरौ प्रति सरतः गच्छतः। पक्षे, आशैशवात् आबालकालादारभ्य कीदृग् उरभ्रपोतः उरभ्रबालः पुष्टिं च तुष्टिं च प्राप्नुवीत? उत्तरम्- अविदूसरतः। अवे:-गड्डरिकाया दूसं-दुग्धम्, तत्र रत:-आसक्तः अविदूसरतः॥ व्यस्तसमस्त-जाति:२॥ ६५॥ तन्वि! त्वं नेत्रतूणोद्गतमदनशराकारचञ्चत्कटाक्षलक्षीकृत्य स्मरान्सिपदि किमकरोः सुभ्र! तीक्ष्णैरभीक्ष्णम् ?। किं कुर्वाते भवाब्धिं सुमुनिवितरणादायकस्तावको द्राक् ?, श्रद्धालुः प्राप्तमन्त्राद्युचितविधिपरः प्रायशः कीदृशः स्यात् ?॥६६॥ ॥अविध्यंतरतः॥ [नामाख्यातजाति:]॥ 'अविज्ञ' इति १। 'व्यस्तसमस्तजातिः' इति न ३। कल्पलतिकाटीकया विभूषितम् Page #104 -------------------------------------------------------------------------- ________________ व्याख्याः - हे तन्वि! हे सुभ्र! त्वं नेत्र एव तूणौ- तूणीरौ, ताभ्याम् उद्गतानि-नि:सृतानि मदनशराकारा:- कामबाणसदृक्षाः चञ्चन्तःप्रसरन्तो ये कटाक्षा:-सविकारनेत्रावलोकनविशेषाः ते तथा, तैः स्मरान्-ि कामातुरान् जनान् लक्षीकृत्य-वेध्यीकृत्य किमकरोः? किं भूतैः नेत्रतूणोद्गतमदनशराकारचञ्चत्कटाक्षः? तीक्ष्णैः मनोभेदकैः। ततः सा प्राह- अहम् अविध्यं वेधितवती। 'अविध्यम्' इति 'व्यध ताडने' [सार.दि.पर.पृ. ३०८]; [पाणि. धातु. १२५८] इत्यस्य दैवादिक-स्यानद्यतन्यमिपि रूपम्। तथा सुमुनिवितरणात् सुसाधुदानाद् दायकस्तावको दायकानुमोदको पाठान्तरे 'दायकश्रावकौ' द्राक् 'श्राक्' वा शीघ्र भवाब्धिं किं कुर्वाते ? उत्तरम्- तरतः पारं गच्छतः। ___ पक्षे, श्रद्धालुः आस्तिक्यवान् कश्चित् पुमान्, कीदृक्? प्राप्त:गुरुमुखाल्लब्धो यो मन्त्रादिः, तस्योचितः-योग्यो' यो विधिःसाधनोपायः२, तत्र पर:-प्रवणः प्राप्तमन्त्राधुचितविधिपरः प्रायशः प्रायेण कीदृशो भवति? उत्तरम्- अविधेरन्तः-विनाशः अविध्यन्तः, तत्र रतः अविध्यन्तरतः॥ नामाख्यातजाति: ॥६६॥ कीदृगनिष्टमदृष्टं नुः स्यादित्यक्षकीलिका ब्रूते। भणइ पिया ते पिययम! कीए कहिं५ अभिरमइ दिट्ठी॥ ६७॥ ॥मुद्धेतुहरमणे॥ भाषाचित्रजातिः॥ व्याख्याः- अक्षकीलिका शकटचक्रनाभिमुखकीलिका इति 'योग्यम्' इति १। 'साधनोपायम्' इति १। 'नामाख्यातजातिः' इति न ३ । 'कीइ' इति १, २, ३। 'कहि' इति १, मु. प्रतौ च। प्रश्नोत्तरैकषष्टिशतकाव्यम् | m» 3 Page #105 -------------------------------------------------------------------------- ________________ - ब्रूते। इति किम्? 'नुः पुरुषस्य अनिष्टम् अशुभं अदृष्टं कर्म कीदृशं स्यात् ? अथवा अदृष्टं वह्निजलादिसमुद्भूतमकस्माद्भयं कीदृशं सद् अनिष्टम् अप्रियं भवति?' इति प्रश्ने उत्तरम्- मुद्धेतुहरम् अणे! हे अणे! अक्षकीलिके! मुदः-हर्षस्य हेतवो मुद्धेतवः, तान् हरतीति मुद्धेतुहरम्। अथ प्राकृतेन प्रिया भणति- हे प्रियतम! ते तव दृष्टिः 'कीए'- त्ति कस्याः 'कहिंति कुत्र अभिरमते हृष्यति? भर्ता प्राहमुद्धे! मुग्धे ! तुह तव रमणे सुरतव्यापारे, जघने वा॥ भाषाचित्रजातिः ॥६७॥ कीदृग्जलधरसमयजरजनी? पथिकमनांसि किमकरोत् कस्मिन् ?। मधुरस्निग्धविदग्धालोकं स्त्रैणं कीदृग् भ्रमयति लोकम् ?॥ ६८॥ ॥सजघनस्तननाभिनदध्वनि॥ पादोत्तरजातिः॥ व्याख्याः- जलधरसमयजरजनी वर्षाकालोद्भूतरात्रिः कीदृग्' सती पथिकमनांसि पान्थचित्तानि कस्मिन् किमकरोत्? उत्तरम्सजघनस्तनना अभिनद् अध्वनि। सज्जघनस्य-मेघस्य स्तननं-गर्जितं यत्र सा सजघनस्तनना अभिनत्-भेदितवती, क्व? अध्वनि-मार्गे। 'भिदिर विदारणे' [पाणि.धातु.१५३३] इत्यस्याऽनद्यतनीदिपि 'अभिनत्' इति रूपम्। पक्षे, कीदृशं स्त्रैणं स्त्रीवृन्दं कर्तृ लोकं भ्रमयति मोहयति? किम्भूतं स्त्रैणम्? मधुरः-मनोहरः स्निग्धः-सरागो विदग्धश्च- चतुर आलोक:- दर्शनं यस्य तत्(द्) मधुरस्निग्धविदग्धालोकम्। उत्तरम्सजधनस्तननाभिनदध्वनि। जघनौ च स्तनौ च, नाभिरेव नदः-ह्रदः १. 'कीदृशी' इति ३। कल्पलतिकाटीकया विभूषितम् Page #106 -------------------------------------------------------------------------- ________________ नाभिनदो, नाभिनदश्च ध्वनिश्च जघनस्तननाभिनदध्वनयः, सन्तः-शोभना जघनस्तननाभिनदध्वनयो यस्य तत् सजघन(स्तन)नाभिनदध्वनि॥ पादोत्तरजातिः ॥ ६८॥ पद्मस्तोमो वदति कपिसैन्येन भोः ! कीदृशा प्राक् ?, सिन्धौ सेतुर्व्यरचि? रुचिरा का सतां वृत्तजातिः ?। को वा दिक्षु प्रसरति सदा कण्ठकाण्डात् पुरारेः ?, किं कुर्याः कं रत' इति सखीं पृच्छती स्त्री किमाह ?॥ ६९॥ ॥नालिन! नलिना, मालिनी, नीलिमा, मानानीनमालि॥मन्थानान्तरजातिः॥ . व्याख्या:- पद्मस्तोमः अम्भोजसमूहः वक्ति- कीदृशा कीदृशेन कपिसैन्येन प्राक् पुरा सिन्धौ समुद्रे सेतुः बन्धो व्यरचि कृत:? उत्तरम्- नलिनानां समूहः नालिनम्, तस्य सम्बोधनम्- हे नालिन! नलिना! नल: कपिविशेषो विद्यते यत्र सैन्ये तन्नलिः, तेन नलिना। सतां विदुषां का वृत्तजातिः रुचिरा, पाठान्तरे 'रुचिता' वा? मालिनी पञ्चदशाक्षरः छन्दोविशेषः। पुरारेः हरस्य कण्ठकाण्डात् कण्ठप्रदेशाद् दिक्षु कः प्रसरति? नीलिमा नीलवर्णः। 'हे सखि! त्वं रते सम्भोगक्षणे, पाठान्तरे 'रहः एकान्ते' कं किं कुर्या:?' इति पृच्छन्तीं सखी प्रति स्त्री किम् आह ब्रूते ? रहः' चात्राऽव्ययम्, यदमरसिंहः - ‘रहश्चोपांशु चालिङ्गे' [अमरकोष २/८/२३] इति। मानानि पूजयामि अहम् इनं पतिं हे आलि! सखि!, 'मानानि' इति 'मानण् पूजायाम्' [पाणि. धातु. १९८६] अस्य चुरादिधातोः युजादिमध्ये वैकल्पिकनिजभावे आशी:प्रेरणयोरातिपि रूपम्। १. 'पादोत्तरजाति' इति न ३। २. 'रह' इति ३, मु. प्रतौ च। प्रश्रोत्तरैकषष्टिशतकाव्यम् ५३ Page #107 -------------------------------------------------------------------------- ________________ अथवा क्वचिदादर्श तु 'लिनानि इनमालि!, हे आलि! अहम् इनं लिनानि-आश्लिष्यामि' इति। तत्र 'ली श्लेषणे' [सार.क्या.पर.पृ. ३४०]; [पाणि. धातु. १६०१] अस्य क्र्यादिगणस्थधातोराशी: प्रेरणयोरानिपि 'लिनानि' इति रूपम् ॥ मन्थानान्तरजातिः ।। ६९ ॥ पथि विषमे महति भरे भो धुर्याः! किं स्म कुरुथ कां कस्य ?। अत्यम्लतामुपगतं किं वा के नाऽभिकाङ्क्षन्ति ?॥ ७०॥ ॥दधिमधुरमनसः॥[वाक्योत्तरजाति: ]॥ व्याख्या:- भो धुर्याः! वृषभाः! विषमे पथि मार्गे महति भरे भारे सति कस्य कां यूयं किं कुरुथ स्म अकार्ट? उत्तरम्दधिम धुरम् अनसः। शकटस्य धुरं वयं दधिम-धृतवन्तः। 'दधिम' इति 'डुधाञ् धारणपोषणयोः' [सार.जु.उ.पृ. ३०७]; [पाणि. धातु. ११६७] परोक्षापरस्मैपद उत्तमपुरुषबहुवचने रूपम्। अतिशयेनाऽम्लता अत्यम्लता, ताम् उपगतं प्राप्तं किं के न अभिकाङ्क्षन्ति वाञ्छन्ति? उत्तरम्- दधि कर्मताऽऽपन्नम्, मधुरे मनो येषां ते, मधुरमनसो जना दधि नेच्छन्ति ॥ वाक्योत्तरजातिः॥ ७० ॥ भानो: केष्येत पौरुडु वदति पदं पप्रथे किं सहार्थे ?, कामो वक्ति व्यवायोऽपि च पदनिपुणैः पञ्चमी केन वाच्या?। ५४ कल्पलतिकाटीकया विभूषितम् Page #108 -------------------------------------------------------------------------- ________________ सप्राणः प्राह पुंसि क सजति जनता? भाषतेऽथाभावः, कुर्वेऽहं क्लेदनं किं ? क च न खलु मुखं राजति व्यङ्गितायाम् ?॥ सत्यासक्तंच सेा: किमथ मुररिपुंरुक्मिणीसख्य आख्यन् ?॥७१॥ ॥भामारतसानतेमनसि॥ शृङ्खलाजातिः॥ व्याख्या:- पौः भानोः सूर्यस्य का इष्येत वाञ्छ्येत? उत्तरम्- भा प्रभा। उडु नक्षत्रं वदति- सहार्थे किं पदं पप्रथे विख्यातम्? हे भ! नक्षत्र! 'अमा' एतत्सहार्थे पदम्। कामः स्मरः च पुन: व्यवायोऽपि निधुवनं वक्ति- पदनिपुणैः पदविज्ञैः पञ्चमीविभक्तिः केन प्रत्ययेन वाच्या? उत्तरम्- हे मार! कन्दर्प! हे रत! सम्भोग! तसा तस्प्रत्ययेन, यथा 'कुतः' इत्यादौ। . सप्राणः प्राह वक्ति- जनता जनसमूहः क्व पुंसि सजति सङ्गं कुरुते? उत्तरम्- सहाऽऽनैः-प्राणैर्वर्त्तते यः स सानः, तस्य सम्बोधनम्- हे सान! नते नछे। अथार्द्रभावो भाषते- अहं क्लेदनम्, आर्द्रवं किं कुर्वे ? हे तेम! आर्द्रभाव! त्वं मन अभ्यस्य। 'म्नाऽभ्यासे' [सार.भ्वा.पर.पृ. २४७]; [पाणि. धातु. ९९५] इत्यस्य मनादेशे आशी:प्रेरणयोर्हो परे 'मन' इति रूपम्। व कस्यां व्यङ्गितायां छिन्नायां मुखं न राजति शोभते? उत्तरम्- नसि नासिकायाम्। 'अथ' इति पक्षान्तरे, 'भीमो भीमसेनः' इतिवत् पदैकदेशे पदसमुदायोपचारात् सत्या सत्याभामा, तत्राऽऽसक्तं-रक्तं सत्यासक्तं मुररिपुं विष्णुं प्रति रुक्मिणीसख्यः सेाः सासूयाः सत्यः किम् प्रश्रोत्तरैकषष्टिशतकाव्यम् ५५ Page #109 -------------------------------------------------------------------------- ________________ आख्यन् ऊचुः? हे भामारत! सत्यभामासक्त! विष्णो! सा रुक्मिणी ते तव मनसि न॥ शृङ्खलाजातिः ॥ इदं पञ्चपदं वृतं ज्ञेयम् ।। ७१ ॥ भा मा र त सा न ते म न सि तरुणेषु कीदृशं स्यात् ? किं कुर्वत् ? कीदृगक्षि तरलाक्ष्याः?। सा जोव्वणं भयंती भण मयणं केरिसं कुणइ ?॥ ७२॥ ॥ उवलद्धबलम्( वलयम्)॥ भाषाचित्रजातिः॥ व्याख्याः- तरलाक्ष्याः चपललोचनायाः कीदृग् अक्षि चक्षुः किं कुर्वत् तरुणेषु कीदृशं भवति? अत्रोत्तरम्– अवतीति ऊः, नपुंसकत्वाद् ह्रस्वत्वं, उ रक्षकम्, तरुणानां स्तम्भकं स्यादित्यर्थः, वलत् विवर्तमानं धवलं श्वेतम्। ____ तथा त्वं भण-सा स्त्री यौवनं भजन्ती आश्रयन्ती मदनं कीदृशं करोति ? उत्तरम्– उपलब्धं बलं येन सः, तम् उपलब्धबलम्। 'उवलद्धवलयं' इति पाठे तु तरलाक्ष्या अक्षि कीदृशं स्यात्? अवतीति उ प्रीतिदम्, 'अवधातुः प्रीत्यर्थेऽपि' [पाणि. धातु. ६४०] । किं कुर्वत्? वलत् आलगत्। कीदृशं सन् ? धवे लयः यस्य तद् धवलयम्। पक्षे, उपलब्धं वलं यस्य सः, तम्, कप्रत्यये उपलब्धवलकम् ॥ भाषाचित्रजातिः ॥ ७२॥ सत्यक्षमातिहर आह जयद्रथाजौ, पार्थ! त्वदीय रथवाजिषु का किमाधात् ?। १. 'शृङ्खलाजातिः' इति न ३। कल्पलतिकाटीकया विभूषितम् Page #110 -------------------------------------------------------------------------- ________________ अप्पोवमाइ किर मच्छरिणो मुणंति, किं रूवमित्थ सुयणं' भण केरिसं तु ?॥७३॥ ॥सच्छमतुच्छमच्छरसरिच्छम्॥ भाषाचित्रजातिः॥ व्याख्याः- 'सत्यञ्च क्षमा च अर्तिश्च सत्यक्षमार्तयः, ताः हरतीति सत्यक्षमार्तिहरः कश्चिद् आह ब्रवीति–'हे पार्थ! अर्जुन ! जयद्रथस्याजौसङ्ग्रामे जयद्रथाजौ रथवाजिषु का किम् आधात् अकरोत्?' इति प्रश्रेऽर्जुन उत्तरयति- सत्-सत्यम्, शम:-क्षमा, तुदतीति तुद्, विप् अर्त्तिः, सच्च शमश्च तुच्च सच्छमतुदः, ताः छ्यति-श्यति-शमयति वा, त्रयाणामपि धातूनां डप्रत्यये सच्छमतुच्छ :, तस्य सम्बोधनम्- हे सच्छमतुच्छ! मम शरा: मच्छराः, तेषां सरित् नदी, 'धोरणिः' इति यावत् । मच्छरसरित् शं सुखम्, 'आधात्' इति सम्बन्धः। पक्षे, त्वं भण- 'अत्र जगति 'किल' इति सत्ये मत्सरिणः दुर्जनाः किं रूपं सुजनं 'अप्पोवमाइ'त्ति अल्पस्य-तुच्छस्य उपमया अल्पोपमया, आत्मोपमया वा आत्मसादृश्येन कीदृशं मुणंति जानन्ति? उत्तरम्- 'सच्छं' ति-स्वच्छं स्वच्छस्वभावं सन्तं जनमतुच्छः-प्रभूतो मत्सरो यस्य सः अतुच्छमत्सरः, तेन सदृक्षं-तुल्यम् अतुच्छमच्छरसदृक्षं मन्यत इति ॥ इदं प्रश्नोत्तरद्वयं भाषाचित्रजातिरूपं ज्ञेयम् ॥ ७३॥ कीदृक्षः कथयत दौषिकापण: स्यात् ?, ना केन व्यरचि च पट्टसूत्रराग: ?। क्षुद्रारिर्वदति किमुत्कटं जिगीषोः ?, किं जघ्ने शकरिपुणेति वक्ति रङ्कः?॥ ७४॥ ॥शाटकी, कीटशा, कंटक!, कटकं, शाकं कीकट॥ मन्थानान्तरजातिः॥ 'सुअणं' इति १। प्रश्नोत्तरैकषष्टिशतकाव्यम् ५७ Page #111 -------------------------------------------------------------------------- ________________ व्याख्याः - हे विज्ञा(ज्ञाः)! यूयं कथयत- दौषिक:वस्त्रविक्रेता, तस्यापणः-हट्टः दौषिकापणः कीदृक्षो भवति? शाटका विद्यन्ते यस्मिन् स शाटकी। केन जा नरेण पट्टसूत्ररागो व्यरचि विरचितः? उत्तरम्कीटशा! कीटान् श्यति-विनाशयतीति कीटशाः, क्विप्, तेन कीटशा। क्षुद्रारिः क्षुद्रवैरी' वदति- जिगीषोः जेतुमिच्छोः उत्कटं किम्? हे कण्टक! क्षुद्रारे! कटकं सैन्यम्। तथा रङ्क इति वक्ति- शकरिपुणा विक्रमादित्यराज्ञा किं जने हतम्? उत्तरम्- शाकं क़ीकट!, हे कीकट!- रङ्क! शकानां. राज्ञां समूहः शाकम्॥ मन्थानान्तरजातिः ॥ ७४ ॥ | शा | ट | की ब्रह्मास्त्रगर्वितमरिं रणसीम्नि शत्रुखड्गाक्षम हरवितीर्णवरः किमाह ?। कामी प्रियां भणति किं त्वरितं रतार्थी ?, वस्त्रं परास्यसहसादयितेभवाधः ॥ ७५॥ ॥वृत्तमध्यस्थितोत्तरद्विर्गतजातिः॥ व्याख्याः- हरेण- ईश्वरेण वितीर्णः-दत्तोः वरो यस्य स हरवितीर्णवरः, ब्रह्मास्त्रेण गर्वितं ब्रह्मास्त्रगर्वितम्, शत्रुखड्गं न क्षमते१. 'क्षुद्रो वैरिः' इति २। कल्पलतिकाटीकया विभूषितम् Page #112 -------------------------------------------------------------------------- ________________ सहते यः स तथा, तं शत्रुखड्गाक्षमम्, एवंविधं अरिं प्रति रणसीम्नि, किम् आह ब्रवीति? अत्रोत्तरम्- वस्त्रं परास्यसह ! सादयिता इभबाधः। परेषां शत्रूणां असिं-खड्गं न सहते इति परास्यसहः, तत् सम्बोधनम्-हे परास्यसह ! इभं-गजदैत्यं बाधते इति इभबाध:-हरः उ:- ब्रह्मणोऽस्त्रं वस्त्रं प्रति सादयिता-खण्डनशीलः। ___ पक्षे, रतार्थी सम्भोगार्थी कामी प्रियां प्रति त्वरितं शीघ्रं किं भणति? उत्तरम्- वस्त्रं वसनं परास्य त्यक्त्वा सहसा वेगेन हे दयिते! प्रिये! त्वम् अधो भव ॥ वृत्तमध्यस्थितपादोत्तरजातिः ॥ ७५ ॥ प्रत्याहारविशेषा वदन्ति नन्दी निगद्यते कीदृग् ?। आपृच्छे गणकोऽहं किमकार्षं ग्रहगणान् वदत?॥७६॥ ॥अजगणः॥ त्रि:समस्तः॥ ____ व्याख्याः- प्रत्याहारविशेषा वदन्ति- नन्दी ईश्वरशिष्यः कीदृग् निगद्यते? उत्तरम्- अच् च अक् च अण् च अजगणः, तत्सम्बोधनम्- हे अजगण:! प्रत्याहारविशेषाः! अजस्य-हरस्य गण:प्रमथः अजगणः, 'अजः छागे हरे विष्णौ रघुजे वेधसि स्मरे' [अनेकार्थसंग्रह २/६६] इति वचनात्। . तथा अहं गणकः ज्योतिषिक आपृच्छे आपृच्छामि-अहं ग्रहगणान् किमकार्षम्? हे लोका(काः )! यूयं वदत। उत्तरं ते प्राहु :- त्वम् अजगणः गणितवान्, 'गण सङ्ख्याने' [सार.चु.पृ. ३४५]; [पाणि. धातु.१९९८] अद्यतनीसिपि 'अजगणः' इति रूपम् ॥ त्रिःसम-स्तजातिः ॥ ७६ ॥ कीदृक्षे कुत्र कान्ता रतिमनुभवति ? ब्रूत वल्लिं? व मे मुत् ?, प्राहर्षिः कोऽत्र कस्याः स्मरति गतधनः ? श्रीतया पृच्छ्यतेऽदः। १. 'कीदृक्' इति मु. प्रतौ। प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #113 -------------------------------------------------------------------------- ________________ व स्यात् प्रीतिस्तृतीयं वदति युगमिह कोद्यमी कामशत्रुः?, कामी रज्येत् प्रियायाः क्व च? नयविनयी कुत्र पुत्रः प्रतुष्येत् ?॥७७॥ स्पृहयति जनः कस्मै नास्मिन् सुखे च न कीदृशे, प्रसजति सुधीः? स्यात् कीदृक्षे व वा वपुरव्यथम् ?। सुदृशमभितः पश्यन् कामी किमाह सखीन् युवा ?, तरलनयना मामत्रेयं स्मितास्यमितीक्षते॥७८॥ युगलम्। ॥(मध्योत्तरजातौ ) षोडशदलं कमलं विपरीतम्॥ व्याख्याः- कान्ता स्त्री कुत्र कीदृक्षे रतिं सुखम् अनुभवति? तते विस्तीर्णे रते सम्भोगे। हे जनाः! यूयं वल्लिं ब्रूत सम्बोधयत- हे लते! वल्लि! ऋषिः प्राह– 'मे मम मुत् कुत्र भवति? नते प्रणते हे यते ! श्रियो भावः श्रीता, तयाऽदः पृच्छ्यते- 'अत्र जगति को गतधनः कस्याः स्मरति ?' उत्तरम्- ना ते माते! कोऽर्थः? माया:लक्ष्म्या भावो माता, तत्सम्बोधनम्- हे माते ! ना-पुमान् ते-तव। ' प्रीतिः क्व स्यात् ? मते अभिमते। तृतीययुगं वदति- कामशत्रुः क कस्मिन् उद्यमी उद्यतः? उत्तरम्- हे त्रेते! तृतीययुग! यन्ते। इ:-कामः, तस्यान्तः-विनाशो यन्तः, तस्मिन् यन्ते। कामी प्रियायाः क्व रज्येत? स्मिते ईषद्धसिते'। नयविनयी पुत्रः कुत्र प्रतुष्येत् ? ताते पितरि॥ जनः कस्मै न स्पृहयति? स्यतीति स्यत्, तस्मै स्यते अन्तं कुर्वते। 'षोऽन्तकर्मणि' [सार.दि.पर.पृ. ३०७]; [पाणि. धातु. १२२२] दैवादिकधातोः शतृप्रत्यये 'स्यत्' इति रूपम्। १. 'ईषद्धषने' इति ३। कल्पलतिकाटीकया विभूषितम् Page #114 -------------------------------------------------------------------------- ________________ कीदृशे सुखे सुधी: न प्रसजति सङ्गं न करोति? उत्तरम्मिते स्तोके। क्व कीदृशे सति वपुः शरीरम् अव्यथं व्यथारहितं स्यात्? अत्रोत्तरम्– तीते क्षते। क्षते- व्रणादौ तीते-गते सति वपुर्निर्बाधं भवतीति। पक्षे, युवा कामी सुदृशं सुनेत्राम् अभितःसम्मुखं पश्यन् सखीन् व्यस्यान् प्रति किमाह? 'सुखी' इति पाठे तु कामिनो विशेषणमिदम्। उत्तरम्- तरलनयना चञ्चलनेत्रा मां कर्मतापन्नं अत्र प्रदेशे इयं प्रत्यक्षा स्मितास्यं यथा भवति तथा इति अमुना प्रकारेण ईक्षते अवलोकते ॥ मध्योत्तरजातौ विपरीतं षोडशदलकमलमिदम् ॥ ७७॥ ७८ ॥ न 1 ते ता ना मा राजन्! कः समरभरे किमकारयदाशु किं रिपुभटानाम् ?। कुच्छिय' विलास पभणइ केरिसं पिसुणजणहिययं?॥ ७९॥ ॥अहमलीलवंकं ॥ भाषांचित्रकद्विर्गतः॥ व्याख्याः- हे राजन् ! समरभरे कः कर्ता रिपुभटानां किमङ्गं किम् अकारयत् अचीकरत्? अथवा रामो राज्यमकारयत् इतिवत् स्वार्थणिजन्तप्रयोगानुसारेण किमकरोत्? उत्तरम्-अहं कर्ता अलीलवम् लावितवान् स्वार्थे, णिजन्तप्रयोगार्थे तु लूनवान् कं मस्तकम्। ___ 'मध्योत्तरजातौ' इति न २, ३। २. 'कुच्छि १' इति १। ३. 'भाषा' इति न ३। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #115 -------------------------------------------------------------------------- ________________ ____ पक्षे, कुत्सितविलासः प्रभणति- पिशुनजनहृदयं, पाठान्तरे 'पिशुनहृदयं च' दुर्जनचित्तं कीदृशकं भवति? उत्तरम्- अधमा लीला यस्य स तथा, तत्सम्बोधनम्- हे अधमलील! कुत्सितविलास! 'वंक' वक्रं कुटिलमित्यर्थः॥ भाषाचित्रद्विर्गतजातिः॥ ७९ ॥ अयि! सुमुखि! सुनेत्रे! सुभ्र! सुश्रोणि! मुग्धे!, वरतनु! कलकण्ठि! स्वोष्ठि! पीनस्तनि! त्वम्। . वद निजगुणपाशैः कं करोषीह केषां ?, सुगुरुरपि च दद्यात् कीदृर्शामत्र विद्या: ?॥ ८०॥ ___ ॥ नाहंयूनाम्॥[ओजस्विजाति: ]॥ व्याख्याः- 'अयि' इत्यामन्त्रणे। हे सुमुखि! सुनेत्रे! इत्यादीनि सम्बोधनपदानि सुगमानि। हे मुग्धे! त्वं वद- निजगुणपाशैः केषां कं करोषि? 'णह बन्धने' [सार.दि.उ.पृ. ३१४]; [पाणि. धातु. १२४२], नहनं नाहः, तं नाहं बन्धनं यूनां तरुणानाम्। ___'अपि च' इति पक्षान्तरे, सुगुरुः कीदृशां कीदृशानाम् अत्र विद्याः पाठान्तरे वा 'मन्त्रविद्याः' दद्यात्? न अहं यूनाम् अनहङ्कारिणामित्यर्थः॥ ओजस्विजातिः ॥ ८०॥ पृच्छामि जलनिधिरहं किमकरवं सपदि शशधराभ्युदये ?। अलमुद्यमैः सुकृतिना-मित्युक्तेः कीदृशः कः स्यात् ?॥८१॥ ॥ समुदलसः॥ [नामाख्यातजातिः ]॥ व्याख्याः- अहं जलनिधिः पृच्छामि- शशधराभ्युदये 'किम्' इति मु. प्रतौ। 'कीदृशाम्' इति मु. प्रतौ। 'मन्त्रविद्याम्' इति मु. प्रतौ। 'ओजस्विजातिः' इति न ३। कल्पलतिकाटीकया विभूषितम् Page #116 -------------------------------------------------------------------------- ________________ चन्द्रोदये सपदि शीघ्रम् अहं किमकरवम् ? त्वं समुदलसः समुल्लसितवान् । अथवा सम् सामस्त्येन उत् प्राबल्येन अलसः शब्दितवान्, 'तुस् ह्रस् ह्रस शब्दे' [पाणि धातु. ७५६, ७५७, ७५८] लस् इत्यस्य रूपम् । 'सुकृतिनामुद्यमैः अलं सृतम्' इत्युक्तेः कः कीदृशो भवति ? समुद् (त्) सहर्षः अलसः आलस्योपहतः ॥ नामाख्यातजातिः१॥ ८१॥ वदति हरिरम्भोधिं पाणिं श्रियः करवाणि किं ?, किमकुरुत भो ! यूयं लोकाः ! सदा निशि निद्रया । मुनिरिह सतां वन्द्यः कीदृक् ? तथाऽस्मि ! गुरुर्बुवे, तव जडमते! तत्त्वं भूयोऽप्यहं किमचीकरम् ? ॥ ८२ ॥ ॥ असस्मरः ॥ वर्धमानाक्षरजातिः ॥ व्याख्याः – हरिः अम्भोधिं समुद्रं प्रति वदति - अहं श्रियः पाणिं किं करवाणि ? उत्तरम् - हे अ ! विष्णो ! त्वं अस गृहाण, 'अ स दीप्तयादानयो: ( गतिदीप्त्यादानेषु ) ' [ पाणि. धातु. ९५०] इत्यस्य रूपम् । भो लोकाः ! यूयं निशि निद्रया किम् अकुरुत कृतवन्तः ? प्राहुः-वयम् असस्म सुप्तवन्तः । 'षस स्वप्ने' [ पाणि. धातु. ११५४] इत्यस्य अदादिधातोरनद्यतन्यामुत्तमपुरुषबहुवचने 'असस्म' इति रूपम्। इह जगति कीदृग् मुनिः सतां वन्द्यो भवति ? सह स्मरेण वर्त्तत इति सस्मरः, न सस्मरो असस्मरः कामविकाररहित इत्यर्थः । तथा, अस्मि ! अहं गुरुः ब्रुवे वच्मि - हे जडमते ! अहं तव तत्त्वं भूयोऽपि किम् अचीकरम् अकारयम् ? उत्तरं जडः प्राह :त्वम् असस्मरः स्मारितवान् । 'स्मृ-ध्यै ( स्मृ) चिन्तायाम् ' [पाणि. २. 'नामाख्यातजातिः' इति न २ । 'कीदृग्' इति १, ३ । ३. ४. प्रश्नोत्तरैकषष्टिशतकाव्यम् 'अहम्' इति न ३ । 'हे अ!' इति न २ । ६३ Page #117 -------------------------------------------------------------------------- ________________ धातु. ९९९] अस्य धातो: भूते काले सिपि प्रेरणे ञिप्रत्यये 'असस्मरः ' इति रूपम् ॥ वर्द्धमानाक्षरजातिः ॥ ८२ ॥ रतये किमकुर्वातां परस्परं दम्पती चिरान् मिलितौ ? | मोक्षपथप्रस्थितमतिः परहरति च कीदृशीं जनताम् ? ॥ ८३ ॥ ॥ अतत्त्वरताम्॥ [ नामाख्यातजातिः ] ॥ व्याख्या:- चिरान्मिलितौ दम्पती जायापती रतये सुरताय किमकुर्वाताम् ? उत्तरम् - अतत्त्वरतां कामाय शीघ्रीभवतः स्म । पक्षे, मोक्षपथप्रस्थितमतिः, पाठान्तरे 'मोक्षपथप्रथितमतिः ' वा कीदृशीं जनतां परहरति ? न तत्त्वे रता अतत्त्वरता, ताम् अतत्त्वरताम्। अत्राऽऽर्यायां 'मोक्षपथप्रस्थितमतिः' अस्मिन् पाठे प्रवर्णात्पूर्वस्य ह्रस्वत्वं ह्रादिसंयोगवर्जनान्न गुरुत्वम् ॥ नामाख्यातजातिः ॥ ८३ ॥ हे नार्यः ! किमकार्षुरुद्गतमुदो युष्मद् वराः काः किल ? क्रुद्धः कामरिपुः स्मरं किमकरोदित्याह कामप्रिया ? | इच्छुर्लाभमहं मनोगृहगतं रक्षामि शम्भुं सदाऽपीति स्वं मतमूचुषे किल मुनिः कामाशिषं यच्छति ? ॥ ८४ ॥ ॥ उपायंसतनोतुभद्रते॥ [ वाक्योत्तरजातिः ] ॥ व्याख्या:- 'हे नार्यः ! युष्माकं वराः - भर्त्तारो युष्मद्वरा उद्गतमुदः समुत्पन्नहर्षाः' सन्तः किमकार्षुः ?' इति प्रश्ने नार्य उत्तरयन्ति - उपायंसत परिणीतवन्त नः अस्मान् । 'उपायंसत' इति उपपूर्वस्य 'यम उपरमे ' [सार.भ्वा.पर.पृ. २३८] ; [पाणि धातु. १०५३] इत्यस्य विवाहार्थे आत्मनेपदित्वाद् भूतेऽसौ प्रथमपुरुषबहुवचने रूपम्। कामप्रिया इति ब्रूते - 'कुद्धः सन् कामरिपुः शिवः स्मरं ‘समुत्पन्नहर्षाः' इति न २ । ६४ कल्पलतिकाटीकया विभूषितम् Page #118 -------------------------------------------------------------------------- ________________ किमकरोत्?' अतुभत् विनाशितवान् हे रते! कामप्रिये! ‘णभ तुभ हिंसायाम्' [पाणि. धातु. १३२०-१३२१] भूतेऽसौ पुषादित्वात् अतुभत्' इति रूपम्। ____ पक्षे, 'अहं लाभमिच्छुः मनोगृहगतं शम्भुं सदाऽपि रक्षामि' इति स्वं मतम् अभिप्रायम् ऊचुषे पुरुषाय मुनिः कामाशिषं यच्छति ददाति? उपायं स तनोतु भद्र! ते। हे भद्र ! स:- शम्भुस्ते-तव उपायम्लाभोपायं तनोतु-विस्तारयतु ॥ वाक्योत्तरजातिः ॥ ८४॥ सरभसमभिपश्यन्ती किमकार्षीः त्वं [ कं] मम त्वमिन्दुमुखि!? नयनगतिपदं कीदृग्(क्) पूजयतीत्यर्थमभिधत्ते ?॥ ८५॥ ॥अपप्रथमङ्गजम्॥ [विषमजातिः ]॥ - व्याख्या:- हे इन्दुमुखि! चन्द्रवदने! त्वं सरभसम् अभि संमुखं पश्यन्ती मम कम् किमकार्षीः? उत्तरम्- अपप्रथम् अहं विस्तारितवती अङ्गजं कामम्।। तथा नयनगतिपदं कीदृशं सन् ‘पूजयति' इत्यर्थम् अभिधत्ते वक्ति? उत्तरम्- अपप्रथमम् न विद्यते पकारात् प्रथमौ नकारौ यत्र तद् अपप्रथमम्। तथा गजम्, गस्य स्थाने जकारो यत्र तद् गजम्। ततो 'यजति' इति भवति ॥ विषमजातिः॥ ८५॥ विधुन्तुदः प्राह रविं ग्रहीतुं कीदृक्षमाहुः स्मृतिवादिनो माम् ?। का वा न. दैवज्ञवरैः स्तुतेह प्रायेण कार्येषु शुभावहेषु?॥८६॥ ॥राहोनिशविरलगमं ॥गतागतः॥ व्याख्या:- विधुन्तुदः प्राह वक्ति- रविं ग्रहीतुं ग्रसितुं 'कम्' इति न २। 'च' इति २। २. प्रश्रोत्तरैकषष्टिशतकाव्यम् ६५ Page #119 -------------------------------------------------------------------------- ________________ स्मृतिवादिनः ज्योति:शास्त्रवादिनो मां कीदृक्षम् आहुः कथयन्ति? उत्तरम्- राहो! हे विधुन्तुद! निश्शब्दो निशार्थे व्यञ्जनान्तोऽप्यस्ति। ततोऽनिशि- अरात्रौ, दिने इत्यर्थः, अविरल:-निरन्तरो गमः-गतिर्यस्य सः, तम् अनिशविरलगमम्। यदा हि राहोर्दिवाचारो भवति तदा रविग्रहणं भवतीति। वा पक्षान्तरे, इह जगति दैवज्ञवरैः मौहूर्तिकप्रधानैः शुभावहेषु शोभनेषु कार्येषु प्रायेण बाहुल्येन का न स्तुता वर्णिता? उत्तरं प्रत्यागतेनमङ्गलरविशनिहोरा। होराशब्दः प्रत्येकं योज्यते। ततः मङ्गलहोरा, रविहोरा, शनिहोरा च ॥ शास्त्रजोत्तरजातौ गतप्रत्यागतजातिः॥ ८६॥ अग्निज्वालादिसाम्याय यं प्रभू श्रीरुदैरयत्। तेनैव समवर्णेन प्रापदुत्तममुत्तरम्॥ ८७॥ ॥कोपमानलाभाये॥ समवर्णप्रश्नजातिः॥ व्याख्या:- श्री: लक्ष्मीः अग्निज्वालादिसाम्याय यं प्रश्रम् उदैरयत् अवदत्, तेनैव समवर्णेन प्रश्न उत्तममुत्तरं प्रापत्। तथाहि- 'कोपमानलाभावे ?, अनलस्य-अग्नेरिव आभा-छाया आद्या-प्रथमा यस्मिन् तद् अनलाभाद्यम्, तस्मिन् अनलाभाद्ये वस्तुनि का उपमा?' इति प्र) उत्तरम्- कोपमानलाभाद्या। हे इ! लक्ष्मि! कोपश्च मानश्च लाभश्च कोपामनलाभाः, ते आद्या यस्यामुपमायां सा तथा। अयमत्रभाव:- अग्निज्वालासदृशः कोपः, आदिशब्दात् पर्वतादि। ततः पर्वतसदृशो मानः, खञ्जनसदृशो लाभ:-लोभ इत्यर्थः। उत्तरेऽनुक्ताऽपि आदिशब्दाद् माया लभ्यते, तया सदृशी गोमूत्रिकातीववक्रा। क्वचिदवचूरौ तु 'कोपमानलाभाये- अनलस्याऽऽभा-दीप्तिराद्या यस्य वस्तुनः-पर्वतवंशीकुडङ्गसमुद्रादेः तत्, तस्मिन् का उपमा?' अयं प्रश्नः। उत्तरं तु 'कोपमानलाभाद्याः। आद्यशब्दाद् माया ज्ञेया। लाभ: ६६ कल्पलतिकाटीकया विभूषितम् Page #120 -------------------------------------------------------------------------- ________________ गाय॑म्।' अयं भावः- अग्निज्वालातुल्यः कोपः, पर्वततुल्यो मानः, वंशीकुडङ्गतुल्या माया, समुद्रतुल्यं गाय॑म् हे इ! लक्ष्मि!' इति॥ समवर्णप्रश्नोत्तरजातिरियम् ॥ ८७॥ । कीदृक्षोऽहमिति ब्रवीति वरुणः? काप्याह देवाङ्गना, हंहो! लुब्धक! को निहन्ति हरिणश्रेणी वनान्याश्रिताम् ?। कान्तन्यस्तपदं स्तने रमयति स्त्री किं ? विधिर्वक्त्यदः, किं अन्नोन्नविरोहवारणकए जंपंति धम्मस्थिणो॥ ८८॥ ॥अवरोप्परंभेमच्छरोनखमो॥ भाषाचित्रकजातिः॥ - व्याख्याः- 'अहं कीदृक्षः?' इति वरुणो ब्रवीति। उत्तरम्अवरः अप्प! अप:- जलं पातीति अप्पः, तस्य सम्बोधनम्- हे अप्प! वरुण! त्वम् अवरः। अवरस्यां दिशि वर्तत इत्यवरः, पश्चिमदिग्वर्त्तित्वात्, अथवा अवरः-पश्चिमापतिः। कोऽपि देवाङ्गना आह- हंहो लुब्धक! भो व्याध! वनान्याश्रितां हरिणश्रेणी को निहन्ति? हे रम्भे! देवाङ्गने! मम शरो मच्छरः। विधिः ब्रह्मा अदो वक्ति- किं स्तने कान्तन्यस्तपदं स्त्री रमयति आह्लादयति? उत्तरम्-नखम् ओ! 'उ:- ब्रह्मा, तस्य सम्बोधनम्हे ओ!-ब्रह्मन्! नखं-नखक्षतम्, कारणे कार्योपचारात्। पुनपुंसकलिङ्गत्वाद् नखशब्दस्याऽत्र नपंसकत्वम्। पक्षे, धर्मार्थिनः पुरुषा अन्योन्यविरोधवारणकृते परस्परविरोधनिरोधाय किं कथयन्ति ? प्राकृतेनोत्तरम्- 'अवरोप्परं 'ति परस्परं 'भे' भवतां 'मच्छरो'त्ति मत्सरः द्वेष: न खमो 'त्ति न क्षमः न युक्त इति॥ भाषाचित्रिजातिः॥ १. 'ओ' इति न १ । प्रश्रोत्तरैकषष्टिशतकाव्यम् ६७ Page #121 -------------------------------------------------------------------------- ________________ ॥ [ श्लोक ]मध्यस्थितसमवर्णप्रश्नजातिः ॥ व्याख्या:- मुनिः खड्गश्रियोः खड्गश्रियौ प्रति वा यं स्वकम् आत्मीयं, पाठान्तरे 'स्वगम्' वाऽऽत्मगतं यं प्रश्नमब्रवीत्, ततः तत्रेव प्रश्ने उत्तरं आपत् प्रापत् । खड्गश्रियोर्यमब्रवीत् प्रश्रं मुनिः किल स्वकम् । तत्रैव चापदुत्तरं कामेसिसेविषायते ॥ ८९ ॥ तथाहि - असि: खड्गः, सा लक्ष्मीः, तयोः सम्बोधनम् - 'हे असिसे! का मे मम विषायते विषवदाचरति ?' इति प्र उत्तरमेतदेवहे यते ! मुने! कामे कामविषये सिसेविषा सेवितुमिच्छा ॥ अत्र श्लोके नाराचकं छन्दः, तल्लक्षणं चेदम् नाराचकं तरौ लगौ [ जयकीर्ति. छन्दोनुशासन. २७० ] इति ॥ श्लोर्कमध्यस्थितसमवर्णप्रश्नजातिरियम् ॥ ८९ ॥ कीदृग्भवेत् करजकर्त्तनकारि शस्त्रं ? वाकारि किं रहसि केलिकलौ भवान्या ? | कश्चित्तरुः प्रवयणश्च पृथग् विबोध्यौ, किं वा मुनिर्वदति बुद्धभवस्वभावः ? ॥ ९० ॥ ॥ नखलुभवेकोपिशमितोत्र ॥ [ व्यस्तसमस्तजातिः ] ॥ व्याख्या:- करजा:-नखाः, तेषां कर्त्तनकारि-छेदनकारि करजकर्त्तनकारि शस्त्रं कीद्दग् भवेत् ? उत्तरम् - नखान् लुनातीति नखलु । भवान्या पार्वत्या रहसि एकान्ते केलिकलौ क्रीडाकलहे क्व किमकारि ? भवे ईश्वरे अकोपि कुपितम् । २. ६८ 'श्लोक' इति न १, २ । 'रहस्ये' इति २ । कल्पलतिकाटीकया विभूषितम् Page #122 -------------------------------------------------------------------------- ________________ कश्चित् तरुः प्रवयणश्च पिराणिका, एतौ पृथग् विबोध्यौ सम्बोधनीयौ- हे शमि! वृक्षविशेष! हे तोत्र ! प्रवयण! बुद्धभवस्वभावः ज्ञातभवस्वरूपो मुनिः किं वदति ? न खलु निश्चयेन अत्र भवे संसारे कोऽपि शमितः उपशान्तः, शं-सुखमित:प्राप्तः, 'शमितः' इति वा ॥ व्यस्तसमस्तजाति: ॥ ९०॥ कुमुदैः श्रीमान् कश्चि-द्दपात्रं प्रश्रमाह यं भूमेः। तत्रैवोत्तरमलभत कैरवनिवहैरमामत्र ॥ ९१॥ ॥[श्लोकमध्यस्थितसमवर्णप्रश्नोत्तरजातिः ]॥ व्याख्याः- कुमुदैः श्रीमान् कश्चित् पुमान् भूमेः यं प्रश्नमाह, किम्भूतः कश्चित्? गदानां-रोगाणां पात्रं गदपात्रम्, तत्रैव प्रश्ने उत्तरम् अलभत लेभे। तथाहि- 'कैः वहै वहामि हे अवनि ! पृथिवि! रमां लक्ष्मीम् अत्र जगति?, 'वह प्रापणे' [सार.भ्वा.उ.पृ. २६८]; [पाणि. धातु. १०७३] आशी:प्रेरणयोरपि 'वहै' इति रूपम्।' अयं प्रश्नः, उत्तरमप्येतदेवअमा:-रोगाः, तेषाममत्रं-भाजनम् अमामत्रम्, तत्सम्बोधनम्- हे अमामत्र! कैरवनिवहैः कुमुदसमूहैः। अयमत्रभावः- यः किल कुमुदैः श्रीमान्, स तैरेव लक्ष्मीमावहतीति ॥ श्लोकमध्यस्थितसमवर्णप्रश्नोत्तरजातिः ॥ ९१॥ सदाऽऽहिताग्नेः क्व विभाव्यते का ?, प्रावृष्युपास्ते शयितं क्व का कम् ?। दीर्घक्षणा वक्ति पुरः स्थिताप्यहमवीक्ष्यमाणा प्रिय! किं करोमि कम् ?॥ ९२॥ ॥ आयतनेत्रेतापयसिमाम्॥वाक्योत्तरजातिः ॥ १. "व्यस्तसमस्तजातिः' इति न ३। २. 'वाक्योत्तरजातिः' इति न १। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #123 -------------------------------------------------------------------------- ________________ व्याख्याः- आहिताग्नेः अग्निहोत्रिणो विप्रस्य व सदा का विभाव्यते विलोक्यते? उत्तरम्- आयतने गृहे त्रेता अग्नित्रयम्, 'त्रेताऽग्नित्रितये युगे' [ ] इति वचनात्।। प्रावृषि वर्षासु व कस्मिन् शयितं कं का उपास्ते? पयसि जले मा लक्ष्मीः अं विष्णुं सेवते। दीर्घक्षणा वक्ति- हे प्रिय! अहं पुरःस्थिताऽपि अग्रेस्थिताऽपि अवीक्ष्यमाणा कं किं करोमि? उत्तरम्- हे आयतनेत्रे! त्वं तापयसि मां कर्मभूतम् ॥ वाक्योत्तरजातिः ॥ ९२ ॥ लक्ष्मीर्वदति बलजितं त्वमीश! किं पीतमंशुकं कुरुषे ?। अपरं पृच्छामि प्रिय! किं कुर्वेऽहं भवच्चरणौ ?॥ ९३॥ ॥ सेवसे ॥ गतागतः॥ व्याख्या:- लक्ष्मी: बलजितं नारायणं प्रति वक्ति–'हे ईश! त्वं पीतम् अंशुकं वस्त्रं किं कुरुषे?' इति प्रश्ने हरिराह- हे से! लक्ष्मि! अहं वसे पीतं वस्त्रं परिदधामि। 'वस आच्छादने' [पाणि. धातु. १०९३] आत्मनेपदित्वाद् वर्तमाना ए परे 'वसे' इति रूपम्। __ पक्षे, हे प्रिय! अपरं पृच्छामि- अहं भवच्चरणौ तव पादौ किं कुर्वे? त्वं सेवसे सेवां कुरुषे॥ गतप्रत्यागतजातिः ॥ ९३॥ प्रवीरवरशूद्रकं किल जगुर्जनाः कीदृशं?, पयो वदति कीदृशीं नृपततिं श्रयन्त्यर्थिन: ?। चकार किमगं हरिर्वदत विस्मये किं पदं?, निनीपुरमृतास्पदं कथमिवाह जैनो जनान् ?॥ ९४॥ ॥ सदाजिनवरागमंबुधनरामुदासेवत॥पादोत्तरजातौ वाक्योत्तरजातिः॥ 'वाक्योत्तरजातिः' इति न ३। २. 'हरिर्वदति' इति २ । ३. 'जिनो' इति १। कल्पलतिकाटीकया विभूषितम् Page #124 -------------------------------------------------------------------------- ________________ व्याख्याः- प्रवीरवरश्चासौ शूद्रकश्च प्रवीरवरशूद्रकः क्षत्रियविशेषः, तं कीदृशं जना जगुः ऊचुः? उत्तरम्-सदा-नित्यमाजिषु यद्वा सतां-शूराणामाजिषु-सङ्ग्रामेषु नवो रागो यस्य सः, तं सदाजिनवरागम्। पयः जलं वदति- कीदृशीं नृपततिं पाठान्तरे ‘कीदृशं नरपतिम्' वा अर्थिन: याचकाः श्रयन्ति? उत्तरम्- हे अम्बु ! जल! धनं राति-ददाति धनरा, तां धनराम्। नरपतिविशेषणे तु 'धनराम्' इति। विप्प्रत्ययेन पुल्लिङ्गता। हरिः विष्णुः अगं गोवर्द्धनगिरिं किं चकार? उदासे उत्पाटितवान्। उत्पूर्वः 'असु क्षेपणे' [सार.दि.पर.पृ.३११]; [पाणि. धातु. १२८६] परोक्षे ए परे 'उदासे' इति भवति। भो बुधा( धाः)! यूयं वदत- विस्मये किं पदम् ? 'बत' इति पदं विस्मये। जैन: मुनिः जनान् अमृतास्पदं मोक्षपंद निनीषुः नेतुमिच्छुः कथमिवाह पाठान्तरे 'कथमिहाह' ब्रवीति? सदा जिनवरागमं बुधनरा मुदा सेवत। अयमर्थः- हे बुधनराः!-चतुरमनुष्याः! सदा-सर्वदा जिनवरागम-जिनेन्द्रसिद्धान्तं मुदा-हर्षेण सेवत-आराधयत॥ पादोत्तरजातौ वाक्योत्तरजातिः ॥ ९४॥ का दुरितासढूषण-सान्त्वक्षतिभूमिरिति कृते प्रश्रे। यत्तत्समानवर्णं तदुत्तरं कथयत विभाव्य ॥ ९५॥ ॥ कामलालसामहेला॥[समवर्णप्रश्रजातिः]॥ व्याख्याः- दुरितञ्च असदूषणञ्च सान्त्वक्षतिश्च-सामहानिः, तासां भूमिः दुरितासढूषणसान्त्वक्षतिभूमिः का? इति प्रश्ने कृते यत्तस्य प्रश्रस्य समानवर्णं समानाक्षरं तदुत्तरं यूयं विभाव्य कथयत। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #125 -------------------------------------------------------------------------- ________________ का मलालसामहेला ?-मल:-दुरितम्, अल:-अविद्यमानं दूषणम्, साम-समतां हन्ति सामहः, मलश्च आलश्च सामहश्च ते मलालसामहाः, तेषामिला-भूमिः। 'मलालसामहेला का?' इति प्रश्ने उत्तरम्- कामलालसा महेला, कामलालसा-कामलम्पटा महेलास्त्री॥ समवर्णप्रश्नजातिः ॥ ९५ ॥ विधत्से किं शत्रून् युधि ? नरपते! वक्ति कमला, . वराश्वीयं कीदृक् ? क्व च सति नृपाः स्युः सुमनसः?। विहङ्गः स्यात् कीदृक् ? क्व रजति रमा? पृच्छति हरप्रतीहारी भीरो! किमिह कुरुषे? ब्रूत मदनम्॥ ९६॥ ॥ विजये॥ गतागतश्चतुर्गतः॥ व्याख्याः- हे नरपते! त्वं युधि रणे रिपून् किं विधत्से करोषि? उत्तरम्- अहं विजये विशेषेण जयामि, विपराभ्यां जेरात्मनेपदित्वम्। कमला वक्ति- वराश्वीयं जात्याश्ववृन्दं कीदृक्? या-श्रीः, तत्सम्बोधनम्- हे ये! लक्ष्मि! जवि, जवः-वेगो विद्यते यस्य तद् जवि। क्व सति नृपाः सुमनसः तुष्टचित्ताः स्युः? उत्तरम्- विशेषेण जयः-परेषां हननं विजयः, तस्मिन् विजये सति। विहङ्गः कीदृग् स्यात्? वे:-पक्षिणो जातो विजः । रमा कुत्र रजति रागं कुरुते? अ:-कृष्णः, तस्मिन् ए। अत्र 'स्वरे यत्वं वा' [सा.सू.११२] अनेन 'विजये' इति स्यात्। हरस्य प्रतीहारी हरप्रतीहारी पृच्छति- हे भीरो! कातर! त्वं किं कुरुषे? उत्तरम्- हे विजये! शङ्करप्रतीहारि! अहं विजे १. 'समवर्णप्रश्रजातिः' इति न ३। 'आत्मनेपदम्' इति ३। कल्पलतिकाटीकया विभूषितम् Page #126 -------------------------------------------------------------------------- ________________ बिभेमि। 'ओविजी भयचलनयोः' [सार.तु.आ.पृ.३३५] [पाणि. धातु. १३७३] आत्मनेपदित्वाद् वर्तमाना ए परे ‘विजे' इति। हे जना(नाः)! यूयं मदनं ब्रूत सम्बोधयत- इ:-कामः, तस्य सम्बोधनम्- हे ए! काम!॥ गतागतश्चतुर्गतः ॥ ९६॥ हंहो! शरीर! कुर्याः किमनुकलं त्वं वयोबलविभाद्यैः ?।। मदनरिपोर्दृक् कीदृग् जैनः कथमुपदिशति धर्मम् ?॥९७॥ ॥जिनान्यजध्वंसदा॥ वाक्योत्तरजाति:२॥ व्याख्या:-'हंहो!' इत्यामन्त्रणे, 'हे शरीर! त्वं वयोबलविभाद्यैः वयोबलकान्त्यादिभिर्भावैः अनुकलं प्रतिक्षणं किं कुर्याः?' इति प्रश्रे उत्तरं कायो वक्ति- अहं जिनानि हानिं गच्छामीत्यर्थः। 'ज्या वयोहानौ' [सार.क्रया.पर.पृ.३४०]; [पाणि. धातु.१५९८] इत्यस्याशी:प्रेरणयोरानिपि "जिनानि' इति रूपम्। मदनरिपोः शिवस्य दृग् दृष्टिः कीदृग्? अज:-कामः, तस्य ध्वंसं ददातीति अजध्वंसदा। जैन:-आर्हतः कथं धर्ममुपदिशति? भो भव्या(व्याः)! यूयं जिनान् यजध्वं पूजयध्वं सदा नित्यम्॥ वाक्योत्तरजातिः ॥ ९७॥ कीदृग्भाति नभो ? न के च सरुजां भक्ष्या नृपः पाति कं?, वादी पाशुपतो विवाद उदयद्दुःखः शिवं वक्ति किम् ?। निर्दम्भेति यदर्थतः प्रणिगदेद्रूपं विपूर्वाच्च तमीनातेः कमपेक्ष्य जायत ? इति क्त्वाप्रत्ययः पृच्छति॥९८॥ ॥ भवद्यवा[ बा ]देशम्॥ व्यस्तद्विःसमस्तः॥ 'गतागतश्चतुर्गतः' इति न ३। 'कीदृक्' इति १, २। 'व्यस्तसमस्तजातिः' इति मु. प्रतौ। 'वाक्योत्तरजातिः' इति न ३ । प्रश्नोत्तरैकषष्टिशतकाव्यम् I ai is n x ७३ Page #127 -------------------------------------------------------------------------- ________________ नक्षत्रयुक्तम्। व्याख्या: यवधान्यम्। - १. नभः कीदृग् भाति ? - भानि सन्त्यत्रेति भवत् सरुजां रोगिणां के न भक्ष्याः भक्षणार्हाः ? उत्तरम् - यवाः नृपः कं पाति रक्षति ? देशं जनपदम् । पशुपतेरयं पाशुपतः शैवो वादी विवादे उदयद्दुःखः समुत्पद्यमानदुःखः सन् शिवं प्रति किं वक्ति ? हे भव ! शिव ! द्य खण्डय वादे पक्षप्रतिपक्षपरिग्रहरूपे अशं दुःखम्। ७४ क्त्वाप्रत्यय इति पृच्छति - यद्रूपमर्थतः 'निर्दम्भ' इति प्रणिगदेत् वदेत् तद्रूपं विपूर्वान्मीनातेर्धातोः कमपेक्ष्य जायते ? इति प्रश्ने क्त्वाप्रत्ययं प्रत्युत्तरदानाय वक्ति- भवतः - तव क्त्वाप्रत्यस्य स्थाने योऽसौ यप्(ब्) इत्यादेशो भवद्यवा ( बा ) देश:, तमपेक्ष्य 'विमाय' इति भवति । अयमत्रभाव :- यादृशं निर्दम्भशब्देनाऽर्थतो रूपमभिधीयते, तादृशं विपूर्वान्मीनाते: क्त्वाप्रत्ययस्य यबादेशे सति । तथाहिनिर्दम्भशब्देन 'निर्माय' इत्युच्यते, अनेनाऽपि 'विमाय' इति स एवार्थः ॥ व्यस्तद्विः समस्तजातिः १ ॥ ९८ ॥ 1 स्मृत्वा पक्षिविशेषेण जग्धं कमपि पक्षिणम् । वृष्णिवंशोद्भवो लक्ष्मी - मप्राक्षीत् किं समोत्तरम् ? ॥ ९९ ॥ ॥ यादव(ब )कंकः ॥ व्यस्तसमस्तः [ समवर्णप्रश्नजातिः ] ॥ व्याख्या:- पक्षिविशेषेण जग्धं भक्षितं कमपि पक्षिणं स्मृत्वा वृष्णिवंशोद्भवः यदुकुलोद्भूतः कोऽपि लक्ष्मीं प्रति किं समोत्तरम् अप्राक्षीत् पप्रच्छ ? – यादव ( ब ) कंकः । अयमर्थ:- 'हे इ ! लक्ष्मि ! 'व्यस्तद्विः समस्तजाति: ' इति न ३ । कल्पलतिकाटीकया विभूषितम् Page #128 -------------------------------------------------------------------------- ________________ आद भक्षितवान् बकं पक्षिणं कः?' इति प्रश्ने उत्तरं तु- हे यादव! कङ्कः पक्षिविशेषः। समवर्णप्रश्रजाति: ॥ ९९ ॥ प्रपञ्चवञ्चनचणं ध्यात्वा कमपि देहिनम्। विश्वम्भरा यदप्राक्षी-त्ततः प्राप तदुत्तरम्॥१००॥ ॥ कोनालीकः॥[समवर्णप्रश्नजातिः]॥ व्याख्या:- विश्वम्भरा भूः प्रपञ्चवञ्चनचणं कपटेन वञ्चनायां प्रसिद्ध कमपि देहिनं ध्यात्वा मनसि कृत्य यदऽप्राक्षीत्, ततः प्रश्नादेव तदुत्तरं प्राप। तथाहि- 'को ना पुमान् अलीकः?' इति प्र) एतदेवोत्तरम्-हे को! पृथ्वि! नालीक:-मूर्खः, द्यूतकृद् वा ॥ समवर्णप्रश्नजाति: ॥१०० ॥ जात्यतुरगाहितमति-लक्ष्मीपतिमप्सरोविशेषपतिः। - यैर्वर्णैयदपृच्छ-तैरेव तदुत्तरं प्रापत्॥१०१॥ ॥ मेनकाजानेययुता॥[समवर्णप्रश्नजातिः ]॥ व्याख्या:- जात्यतुरगाहितमतिः जात्याश्वस्थापितमति: कश्चिदप्सरोविशेषपतिः लक्ष्मीपतिं प्रति यैर्वणैर्यदपृच्छत्, तैरेव वर्णैस्तदुत्तरं प्रापत्। - तथाहि- मेनकाजानेययुता ?। 'मा-लक्ष्मीः, तस्या इनः स्वामी मेनः, तत्सम्बोधनम्- हे मेन! कृष्ण! का आजानेययुता कुलीनाश्वयुता?' इति प्रश्ने उत्तरम्- मेनका-अप्सरोविशेषो जाया यस्य स मेनकाजानिः, तस्य सम्बोधनम्- हे मेनकाजाने! अप्सरोविशेषपते! जायाया जानिरित्यादेशः, ययुता अश्वता', ययुर्यज्ञहये हये [अनेकार्थसंग्रह १. به سه 'तु' इति न १। __समवर्णप्रश्रजातिः' इति न ३ । 'समवर्णप्रश्रजातिः' इति न ३ । प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #129 -------------------------------------------------------------------------- ________________ २/ ३८०] इति वचनात् । कचित्तु 'ययुता घोटिकासमूहः' इत्यपि दृश्यते ॥ समवर्णप्रश्नजातिः ॥ १०१ ॥ केन केषां प्रमोदः स्यादिति पृच्छन्ति केकिनः । सङ्गीतके च कीदृक्षाः प्राह शम्भुर्न भान्ति के ? ॥१०२॥ ॥ नीरवाहरवेणवः ॥ द्विर्गतः ॥ व्याख्या : - केकिनः मयूरा इति पृच्छन्ति केन कृत्वा केषां प्रमोदः स्यात् ? उत्तरम् - नीरवाह :- मेघः, तस्य रवः, तेन नीरवाहरवेण वः युष्माकम्। शम्भुः प्राह सङ्गीतके नाटके' कीदृशाः के न भान्ति न शोभन्ते? हे हर ! शम्भो ! नीरवाः निर्गतरवा वेणवः वंशाः ॥ द्विर्गतजातिः ॥ १०२ ॥ व्याख्या:- कश्चिद् दैत्यो वदति - हे हरे ! त्वं दनुजान् घ्नन् विनाशयन् शक्रात् किं किमाधाः ? अत्रोत्तरम् - हे कंस ! दैत्यविशेष! मानं पूजामहम् आयं लेभे । 'आयम्' इति 'इण् गतौ' [सार. अ.प.पू. २७६]; [पाणि. धातु. ११२०] इत्यस्याऽनद्यतन्यमिपि रूपम् । १. २. ३. ४. ५. कश्चिद्दैत्यो वदति दनुजान् घ्नन् हरे ! किं किमाधाः, शक्रात्प्राहुः पृथगुदधिजाकान्तवैवस्वतान्ताः । क्षिप्तः कश्चिद् किल ललनया मन्मथोन्माथदुःस्थः, सख्याऽऽचख्ये कथमथ मनः खेदविच्छेदहेतोः ? ॥ १०३ ॥ ॥ कंसमानमायमकालावसान ॥ गतागतजातिः ॥ ७६ 'समवर्णप्रश्नजातिः' इति न ३ । 'नाटके' इति न ३ । 'हे, हर ! शम्भो ! ' इति न २ । 'द्विर्गतजातिः' इति न ३ । 'कं' इति ३ । कल्पलतिकाटीकया विभूषितम् Page #130 -------------------------------------------------------------------------- ________________ व्या उदधिजाकान्तः-हरिः, विवस्वतः-सूर्यस्याऽपत्यं वैवस्वतो यमः, अन्तः-प्रान्तः, ततो द्वन्द्वे उदधिजाकान्तवैवस्वतान्ताः पृथग् आहुः इति वदन्ति- 'कश्चित् कामी ललनया स्त्रिया क्षिप्तो मन्मथोन्माथेनकामव्यथया दुःस्थ:-पीडितो मन्मथोन्माथदुःस्थ: सन् अथ सख्या मित्रेण चित्तखेदापनोदाय स कथम् आचख्ये बभाषे? अत्रोत्तरम्हे अ! विष्णो ! हे काल! हे यम! हे अवसान ! प्रान्त ! साऽबला स्त्री कामयमानम् अभिलषन्तं कं नरं न आस चिक्षेप, अपि तु सर्वमपि क्षिप्तवती॥ गतप्रत्यागतजातिः ॥ १०३ ।। जननीरहितनरोद्भवलक्ष्मीः सितकुसुमभेदगतबुद्धिः। सध्रीची यदपृच्छ-त्तदुत्तरं प्राप तत एव॥ १०४॥ ॥ प्रसूनपुञ्जेनवमालिका॥ समवर्णप्रश्नोत्तरजातिः॥ व्याख्या:- जननीरहितनरोद्भवा या लक्ष्मीः सा जननीरहितनरोद्भवलक्ष्मीः, किम्भूता ? सिते-धवले कुसुमभेदे गता बुद्धिर्यस्याः सा सितकुसुमभेदगतबुद्धिः सती सध्रीची सखीं प्रति यदपृच्छत्, तत एव तदुत्तरं प्राप। . तथाहि- प्रसूनपुञ्जे कुसुमनिकरे अनवमा प्रधाना हे आलि! सखि! का? इति प्रश्ने उत्तरम्- प्रसूः-माता, तया ऊनः प्रसूनः, जननीरहित इत्यर्थः । स चाऽसौ पुमांश्च प्रसूनपुमान्, तस्माज्जाता प्रसूनपुञ्जा । सा चाऽसौ ईश्च लक्ष्मीः, तस्याः सम्बोधनम्- हे प्रसूनपुञ्जे! नवमालिका पुष्पजातिविशेषः॥ समवर्णप्रश्रजातिः ॥ १०४॥ 'गतप्रत्यागतजातिः' इति न ३। 'उत्तरं' इति ३। 'तज्जाता' इति । 'समवर्णप्रश्रजातिः' इति न ३। प्रश्नोत्तरैकषष्टिशतकाव्यम् s n x ७७ Page #131 -------------------------------------------------------------------------- ________________ देवीं कमलासीना-मन्तकचिरनगररक्षकः स्मृत्वा। यदपृच्छत्तत्रोत्तर-मवाप कालीयमानवपुरत्र ॥ १०५॥ ॥[श्लोकमध्यस्थितसमवर्णप्रश्नजातिः ॥ व्याख्याः - अन्तकस्य-यमस्य चिरनगरं-पुराणपुरम्, तस्य रक्षकःअन्तकचिरनगररक्षकः कर्ता कमलासीनां देवीं मनसि स्मृत्वा यदपृच्छत्, तत्रैव प्रश्ने उत्तरमवाप। तथाहि- का आलीयमानवपुः श्रीयमाणशरीरा अत्र जगति? इह प्रश्ने उत्तरम्- काली देवता, यमस्य अनवं-पुरातनं यत्पुरम्, तद् त्रायतेरक्षति यः स तथा, तत्सम्बोधनम्- हे यमानवपुरत्र! इयं गीतिः॥ [ श्लोकमध्यस्थितसमवर्णप्रश्नजातिः ॥ १०५॥ सैन्याधिभूरभिषिषणयिषुस्त्वदीयः, कं किं करोति विजयी नृपते! हठेन ?। कीदृक् च मन्मथवतः प्रतिभाति कान्ता, पत्नीहितो वदति चेतसि कस्य पुंसः?॥ १०६॥ . ॥मदनमञ्जरीगृह्यते॥ द्विर्गतः॥ व्याख्याः- हे नृपते! चक्रवर्तिन् ! विजयी जयनशीलः त्वदीयः सैन्याधिभूः सेनानी: अभिषेणयितुमिच्छु:-अभिषिषेणयिषुः रिपून् प्रति सेनयाऽभिगच्छन् कं किं करोति? उत्तरं नृपो दत्ते- मां न नमतीति मदनमः, यो मम प्रणामं न करोति तं जरीगृह्यते अतिशयेन गृह्णाति । 'ग्रह उपादाने' [सार.क्रया.उ.पृ.३३८]; [पाणि. धातु. १६३६] धातोरतिशये यङि 'जरीगृह्यते' इति रूपम्। १. २. 'श्लोकमध्यस्थितसमवर्णप्रश्रजातिः' इति न ३। 'कं किं करोति' इति न २। 'अतिशयेन गृह्णाति' इत्यस्य स्थाने 'अतिगृह्णाति' इति २ । कल्पलतिकाटीकया विभूषितम् Page #132 -------------------------------------------------------------------------- ________________ पत्नीहितो वदति- कस्य मन्मथवतः पुरुषस्य चेतसि कीदृशी कान्ता प्रतिभाति? 'गृहा दारेषु सद्मनि' [अनेकार्थसंग्रह २/६१२] इत्युक्तेहा:-कलत्राणि, तेभ्यो हितः गृह्यः, तत्सम्बोधनम्- हे गृह्य ! पत्नीहित! ते तव मदनस्य-मन्मथस्य मञ्जरी मदनमञ्जरी, तद् वद् आभासते इत्यर्थः॥ द्विर्गतजातिः ॥ १०६॥ कीदृक्षा किं कुरुते रतिसमये कुत्र गोत्रभिदि भामा?। कस्मै च न रोचन्ते रामा यौवनमदोद्दामा:?॥ १०७॥ ॥ भवदरतीरमतये॥ [व्यस्तसमस्तजातिः ] व्याख्याः- कीदृक्षा भामा रतिसमये सुरतकाले कुत्र किं कुरुते? किम्भूते कुत्र? गोत्रभिदि, यत उक्तं माघे नवमसर्गे तदयुक्तमङ्ग! तव विश्वसृजा, न कृतं यदीक्षणसहस्रतयम्। प्रकटीकृता जगति येन खलु, [स्फुटमिन्द्रताद्य मयि गोत्रभिदा।।] (९/८०) सपत्नीनामाह्वयके। अत्रोतरम्-भवन्ती-उत्पद्यमाना अरतिर्यस्याः सा भवदरतिः रमते ए विष्णौ। पक्षे, यौवनमदोद्दामा रामा:-स्त्रियः कस्मै न रोचन्ते? भवाद्दरो भवदरः, तस्य तीरं-मोक्षः, तत्र मतिर्यस्य सः, तस्मै भवदरतीरमतये॥ व्यस्तसमस्तजातिः॥ १०७॥ सिन्धुः काचिद्वदति विदधे किं त्वया कर्म जन्तो!, यज्वा कस्मिन्सजति ? हरिणा: क्वोल्लसन्त्युद्विजन्ते ?। ब्रूते वज्रः पदमुपमितौ किं ? रविः पृच्छतीदं, देहिन्! बाधाभरविधुरितः कुत्र किं त्वं करोषि ?॥ १०८॥ ॥ रेमेसदपवाभदेवे॥ मञ्जरीसनाथजातिः॥ १. 'द्विर्गतजाति: ' इति न ३। प्रश्रोत्तरैकषष्टिशतकाव्यम् ७९ Page #133 -------------------------------------------------------------------------- ________________ संतो कम्मि परम्मुहा? घरमुहे सोहा कहिं कीरए ?, रूढे कम्मि रसंति दुट्ठकरहा? कम्मि बहुत्तं ठियं ?। दिढे कत्थ य दूरओ नियमणे कत्थुल्लसंते दुयं', के मुंचंति धणुद्धरत्ति ? भणिरं मज्जायमामंतसु॥ १०९॥ ॥ रेमेसदपवाभदेवे॥ विपरीतमञ्जरीसनाथजातिः॥ मिथ्याज्ञानग्रहग्रस्तैः किं चक्रे क किलाङ्गिभिः?। . क्वाऽभीष्टे का भवेत् कीदृ-गिति जैन! वद क्षीतेः॥११०॥ ॥ रेमेसदपवाभदेवे॥ गतागत ( जाति:) ॥ त्रिभिः कुलकम्॥ व्याख्या:- क्रमेण पद्यत्रयं व्याख्यायते। काचित् सिन्धुः नदी वदति- हे जन्तो! त्वया कर्म किं विदधे?- हे रेवे! नर्मदे! मेवे मया कर्म बद्धम्। 'मव बन्धने' [पाणि. धातु. ६३९] इत्यस्य परोक्षे एपरे 'मेवे' इति रूपम्। यज्वा यागकर्ता व सजति? सवे यज्ञे। मृगाः व कस्मिन् उल्लसन्ति सति उद्विजन्ते? दवे दावानले। वज्रो वक्ति- उपमितौ उपमार्थे किं पदम्? हे पवे! वज्र! वा, 'वाशब्दो विकल्पोपमयोः' [ ] इति वचनात् । रविरिदं पृच्छति- 'हे देहिन्! त्वं बाधाभरेण विधुरित:पीडितो बाधाभरविधुरितः सन् कुत्र किं करोषि?'-हे अवे! सूर्य!, 'अवयः शैले मेघार्के' [ ] इति वचनात्, भवे संसारेऽहं देवे शुचं करोमि, 'तेवृ देव-देवने' [पाणि. धातु. ५३२-५३३] इति वचनात् ॥ इयं संस्कृत भाषयाऽनुलोममञ्जरी ॥.१०८॥ सन्तः साधवः क्व पराङ्मुखाः? वेरे वैरे। 'दुअं' इति मु. प्रतौ। I ai कल्पलतिकाटीकया विभूषितम् i Page #134 -------------------------------------------------------------------------- ________________ गृहमुखे कुत्र शोभा क्रियते? देरे द्वारे। प्राकृते द्वारशब्दस्य 'देर-दारं-वारं-दुवारं' इति रूपचतुष्टयं भवति। दुष्टकरभाः कस्मिन् रूढे आरोपिते सति रसन्ति शब्दायन्ते? भरे भारे। बहुत्वं कस्मिन् स्थितम्? वारे सङ्घाते। 'कुत्र दूरतो दृष्टे सति निजमनसि कस्मिन्नुल्लसति सति द्रुतं धनुर्धराः कान् मुञ्चन्ति?' इति भणन्ती मर्यादामामन्त्रय। परे वैरिणि दृष्टे सति' दरे भये उल्लसति सति सरे शरान् धनुर्धरा मुञ्चन्ति हे मेरे! मर्यादे! ॥ इयं प्राकृतभाषया विपरीतमञ्जरी ॥ १०९॥ अथ गतागतं दर्शयन्ति- मिथ्याज्ञानग्रहग्रस्तैरङ्गिभिः क्व किं चक्रे? उत्तरम्- रेमे रमितम्, पुनातीति पवा, न पवा अपवा- अपवित्रा, सा चाऽसावाभा च अपवाभा, सती-विद्यमाना अपवाभा यस्य, स चाऽसौ देवश्च, स तथा, तस्मिन् सदपवाभदेवे। 'मिथ्याज्ञानग्रहग्रस्तैः प्राणिभिः कुदेवेषु रतिश्चक्रे' इति भावः। हे जिन [ जैन]! त्वं इति क्षितेः पृथिव्या वद। इति किम्? क्व अभीष्टे वल्लभे का कीदृग् भवेत् ? अत्रोत्तरं प्रत्यागतेन- वेदे भवापदासमा इरे! हे इरे!- भूमि! 'इराऽम्भोवाक्सुराभूमिषु' [अनेकार्थसंग्रह २/४०] . इति वचनात्, वेदेऽभीष्टे सति भवापत्- संसारापद् असमा-अनन्यतुल्या भवतीत्यर्थः। अत्र ‘रेमेसदपवाभदेवे' इत्युत्तर-पदेऽनुलोमप्रतिलोममञ्जरी द्वयं, गतप्रत्यागतं च दर्शितमिति त्रिभिरेकमेवोत्तरम् ॥ ११० ॥ भाद्रपदवारिबद्धः सितशकुनिविराजितं वियद्वीक्ष्य। कं प्रभू सदृशोत्तर-मकष्टमाचष्ट विस्पष्टम् ?॥ १११॥ ॥ नभस्यकनद्धव( ब )लाका॥ समवर्णप्रश्नजातिः॥ व्याख्याः- भाद्रपदवारिबद्धः कश्चित् सितशकुनिविराजितं १. 'सति' इति न १। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #135 -------------------------------------------------------------------------- ________________ शुक्लपक्षिविशेषशोभितं वियद् आकाशं वीक्ष्य के सदृशोत्तरं प्रश्नम् आचष्ट अवदत्। तथाहि- 'नभसि आकाशे अकनत् शुशुभे धवला का?' इति प्रश्ने इदमेवोत्तरम्- नभस्य:-भाद्रपदमासः, तस्य कं- पानीयम्, तेन नद्धः-बद्धो नभस्यकनद्धः, तत्सम्बोधनम्- हे नमस्यकनद्ध ! बलाकाबिसकण्ठिका ॥ समवर्णप्रश्रजातिः ॥ १११॥ भूरभिदधाति शरदिन्दु-दीधितिः केह भाति पुष्पभिदा ? प्रथमप्रावृषि वर्षति जलदे कः कुत्र सम्भवति?॥ ११२॥ ॥ हेवनिनवमालिका॥ गतागतः॥ व्याख्या:- भूर्वक्ति- शरदिन्दुदीधितिः पुष्पभिदा का भाति?– हेऽवनि! भूमे! नवमालिका सितकुसुमजातिविशेषः। प्रथमप्रावृषि जलदे वर्षति सति कुत्र कः सम्भवति? कालिमा कृष्णत्वं वननिवहे वनसमूहे ॥ गतप्रत्यागतजाति: ॥ ११२॥ कीदृक्षः सन्निह परभवे कीदृशः स्याद्धितैषी ?, . का कीदृग् स्याद्वद गदवतामत्र दोषत्रयच्छित् ?। का कीदृक्षा पुरि न भवतीत्याहतुरिभृङ्गौ ?, . चाहतुवारभृङ्गा:, कीदृश्यो वा कुवलयदृशः कामिनां कीदृशः स्युः? ॥११३॥ ॥ सदयः॥ मधुरता॥ विपण्यावली॥ गौरवपुषः॥ [द्विःसमस्तजातिविशेषः।] व्याख्या:- हितैषी हितेच्छुर्जन इह लोके कीदृक्षः सन् परभवे "समवर्णप्रश्रजातिः' इति न ३। 'गतप्रत्यागतजातिः' इति न । 'कीदृक्का ' इति १। कल्पलतिकाटीकया विभूषितम् Page #136 -------------------------------------------------------------------------- ________________ कीदृशो भवति ? अत्रोत्तरम् - सदयः सह दयया वर्त्तत इति सदयः सन् परभवे तु सन्-शोभनोऽयः - लाभो, भाग्यं वा यस्य स सदयो भवति । भो विद्वन्! वद का कीदृग् गदवतां रोगिणां दोषत्रयच्छित् वातपित्तकफरूपदोषत्रयछेदिका भवति ? मधुरता माधुर्यं मधुनि रता मधुरता मधुसक्ता, मधुसम्बन्धि माधुर्यं दोषत्रयापहारि भवतीति । 'पुरि नगर्यां का कीदृक्षा न भवति ?' इति वारिभृङ्गौ आहतुः, पाठान्तरे 'ब्रह्मभृङ्गौ' वा ब्रूतः । उत्तरम् - विपण्यावली हट्टश्रेणिः विपण्या विक्रेयद्रव्यरहिता न भवति, आपश्च अलिश्च अबली, तत्सम्बोधनम् - हे अबली! जलमधुकरौ !, ब्रह्मभृङ्गसम्बोधने तु उ:ब्रह्मा, अलिः- भृङ्गः, उश्च अलिश्च वली, तत्सम्बोधनम् - हे वली ! कीदृश्यः कुवलयदृशः स्त्रियः कामिनां कीदृशः किम्भूता भवन्ति ? गौरं वपुर्यासां ता गौरवपुषः गौराङ्गयो नार्यः, गौरवं पुष्णन्तीति गौरवपुषः, गौराङ्गीषु स्त्रीषु प्रायः कामिनो गौरवं कुर्वन्ति ॥ अत्र पादचतुष्टयेऽपि पृथक् पृथगुत्तरम् ॥ द्विः समस्तजातिविशेषः ॥ मुदा श्रयति कं ब्रूते वर्णः कोऽपि सदैव का ? । ध्वान्तेऽन्ययान्वितं वीक्ष्य किं प्राहोमा हरं रुषा ? ॥ ११४ ॥ ॥ अन्धकारे ॥ चतुर्गतः ॥ व्याख्या : - कोऽपि वर्णः अक्षरः ब्रूते - का कं मुदा श्रयति ? अं कृष्णं हे धकार ! ई लक्ष्मीः । ध्वान्तेऽन्यया स्त्रिया अन्वितं युक्तं हरं दृष्ट्वा उमा गौरी रुषा किं प्राह ? अन्धकारे तमसि, अन्धको नाम दैत्यः, तस्याऽरिः अन्धकारिः, तस्य सम्बोधनम् - हे अन्धकारे ! शिव ! रे अन्ध ! गताक्ष ! का रे ! इयं का? ॥ चतुर्गतजातिः ॥ ११४ ॥ प्रश्नात्तरैकषष्टिशतकाव्यम् ८३ Page #137 -------------------------------------------------------------------------- ________________ भूमी कत्थ ठिया' ? भणेइ गणिया रन्नो पहुत्तं कहिं ?, केली कत्थ? करेसि किं हरिण! हे! दिढे कहिं तक्खणं?। आमंतेसु करेणुयं पभणए नक्खत्तलच्छी कहि, लोया बिंति कयत्तणं? भण कहिं सुद्धे धरेमो मणं?॥११५॥ ॥ सेवेदेहतपावभवावासे॥ मञ्जरीसनाथजातिः॥ किं कुरुषे को जन्तो! विष्णुः प्राह क्व कर्मविवशस्त्वम् ?। का क्रीयमाणा कीदृक् कुत्र भवेद्वक्ति करवालः ?॥११६॥ ॥सेवेदेहतपावभवावासे॥ गतागतजातिः॥ युगलकम्॥ क्रमेण व्याख्याः- भूमिः कुत्र स्थिता? सेसे शेषनागे। गणिका भणति- राज्ञः प्रभुत्वं कुत्र? हे वेसे! वैश्ये! देशे जनपदे। केलिः क्रीडा कुत्र? हासे हास्ये। हे हरिण! त्वं कस्मिन् दृष्टे किं करोषि? अहं तसे त्रसे, 'सी उद्वेगे' [पाणि. धातु. ११९२] उद्विजे, पासे पाशे- बन्धनविशेषे दृष्टे सति। करेणुकां हस्तिनीम् आमन्त्रयस्व- वसे! वशे! करेणुके!, ‘वशा नार्यां वन्ध्यगव्यां, हस्तिन्यां दुहितर्यपि' [अनेकार्थसंग्रह २/ ५४०] इत्युक्तेः। नक्षत्रलक्ष्मीः प्रभणति-लोकाः कुत्र कवित्वं काव्यकलां बुवते, पाठान्तरे 'तालीलद्धकइत्तणं- तालीलब्धकवित्वं कुत्र?' भं १. २. "ठिआ' इति मु. प्रतौ। 'करेणुअं' इति १, मु. प्रतौ च। 'लोआ' इति १, मु. प्रतौ च। 'कीदृग्' इति । कल्पलतिकाटीकया विभूषितम् Page #138 -------------------------------------------------------------------------- ________________ नक्षत्रम्, तस्य सा-श्रीः, तत्सम्बोधनम्- हे भसे! नक्षत्रलक्ष्मि! वासे व्यासे, व्यासः ताली दत्वा कवित्वं करोतीत्यर्थः। त्वं भण- कुत्र शुद्धे वयं मनो धरामः? वासे जिनमतादौ, भगवदाज्ञारतयतीनां बोधविशेषे वा॥ मञ्जरीसनाथजातिः ॥ ११५॥ विष्णुः प्राह- हे जन्तो! त्वं स्वकर्मविवशः सन् व कौ किं कुरुषे? अहं सेवे अनुभवामि देहश्च तपश्च देहतपौ कायसन्तापौ, 'तप सन्तापे' [पाणि. धातु. १०५४] तपतीति तपः, अच्प्रत्ययः, हे अ! विष्णो! भवावासे संसारवासे। __ प्रत्यागतपक्षे, करवालो वक्ति-का कुत्र क्रियमाणा कीदृग् भवति? सेवावा रक्षिका, अवतीति अवा, भवपातं हन्तीति भवपातहः, स चाऽसौ देवश्च भवपातहदेवः, तस्मिन् भवपातहदेवे हे असे! कृपाण! 'सेवेदेहतपावभवावासे' अस्मिन्नुत्तरे पूर्वे प्राकृतभाषया मञ्जरी॥ तदनुगतप्रत्यागतजातिः॥ ११६॥ कपटपटुदेवतार्चा बुद्धिप्रभूतोद्भवो नरः स्मृत्वा। समवर्णवितीर्णोत्तर-मकष्टमाचष्ट कं प्रश्नम्॥ ११७॥ ॥ कंसमायध्यायति जनः॥ [समवर्णप्रश्रजाति: ]॥ व्याख्याः- बुद्धिप्रभूतोद्भवो नरः कपटपटुदेवता! मायाविदेवविशेषपूजां स्मृत्वा कं प्रश्रमाचष्ट? किम्भूतं प्रश्रम्? समैर्वणैर्वितीर्णं-दत्तमुत्तरं यत्र सः, तं समवर्णवितीर्णोत्तरम्। तथाहि- कं समायं मायासहितं ध्यायति पूजयति जनः ? इति प्रश्ने उत्तरम्- कंसं मीनाति-हिनस्तीति कंसमायः, कर्मण्यण, तं कंसमायं विष्णुं धी:-बुद्धिरायतिः- दीर्घता प्रभुतेत्यर्थः, 'प्रभोर्दीर्घस्य भावः' इति कृत्वा धीश्च आयतिश्च ध्यायती, ताभ्यां जातो ध्यायतिजः, स चाऽसौ ना च पुरुषः, स तथा, तत्सम्बोधनम् -हे ध्यायतिजनः । समवर्णप्रश्रजातिः ॥११७॥ प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #139 -------------------------------------------------------------------------- ________________ भृङ्गः प्राह नृपः क्व रज्यति चिते ? स्थैर्यं न कस्मिन् जने ?, युद्धं वक्ति दुरोदरव्यसनिता कुत्र? क भूम्ना गुणा:?॥ कस्मिन् वातविधूनिते तरलता ? ब्रूते सखी काऽपि मे, कोद्गच्छत्यभिवल्लभं विलसतोऽसङ्कोचने लोचने ?॥११८॥ ॥अव(ब)लोकनकुतूहले॥ अष्टदलं विपरीतं कमलम्॥ व्याख्या:- भृङ्गः प्राहः-नृपः क्व चिते मिलिते बलिष्ठे वा रज्यति? हे अले! भ्रमर! बले सैन्ये। कस्मिन् जने न स्थैर्यम्? लोले चपले। युद्धं वक्ति- दुरोदरव्यसनिता द्यूतव्यसनिता कुत्र? हे कले! युद्ध! नले राजनि। भूम्ना प्रायेण गुणा: क्व? कुले उत्तमवंशे। वातेन विधूनिते-चालिते वातविधूनिते कस्मिन् तरलता भवति? तूले अर्कतूले। काऽपि सखी ब्रूते- 'अभिवल्लभं प्रियं प्रति व उद्गच्छति सति मे मम असङ्कोचने निर्निमेषे लोचने विलसतो भवतः? हे हले!. सखि! अवलोकनकुतूहले अवलोकनकौतुके उद्गच्छति सति॥ विपरीतमष्टदलं कमलम् ॥ ११८॥ १. 'विपरीतमष्टदलं कमलम्' इति न ३। कल्पलतिकाटीकया विभूषितम् Page #140 -------------------------------------------------------------------------- ________________ कीदृक्षमन्तरिक्षं स्यान-वग्रहविराजितम् ?। हनूमता दह्यमानं लङ्कायाः कीदृशं वनम् ?॥ ११९॥ गुरुशिखिविधुरविज्ञसितमन्दारागुरुचितम्॥[द्विःसमस्तः ] व्याख्याः- नवग्रहविराजितम् अन्तरिक्षं गगनं कीदृक्षं स्यात्? उत्तरम्- गुरु:-बृहस्पतिः, शिखी-केतुः, विधुः-चन्द्रः, रविः-सूर्यः, ज्ञ:-बुधः, सितः-शुक्रः, मन्दः-शनैश्चरः, आर:-मङ्गलः, अगुः-राहुः, ततो द्वन्द्वः, तै: रुचितं- दीप्तं गुरु शिखिविधुरविज्ञसितमन्दारागुरुचितम्। 'अगुः' इति राहोर्नाम, यदुक्तं बृहज्जातके ग्रहनामानि वदता वराहमिहिरेण जीवोङ्गिराः सुरगुरुर्वचसा पतीज्यो( ज्यः ), शुक्रो भृगु गुसुतः सित आस्फुजिच्च। राहुस्तमोऽगुरसुरश्च शिखी च केतुः, पर्यायमन्यदुपलभ्य वदेच्च लोकात्॥१॥[बृहज्जातक२/३ ] इति। पक्षे, हनूमता दह्यमानं लङ्कायाः वनं कीदृशम्? गुरु:विस्तीर्णः, शिखी-वह्निः, तस्य विधुरः-वैधुर्यम्, तत्र विज्ञाः, तस्य विज्ञा वा, ते च ते सितमन्दाराश्च-अगुरवश्च, ते तथा, तैः चितम्व्याप्तं गुरुशिखिविधुरविज्ञसितमन्दारागुरुचितम्॥ सकौतुकजातो द्विःसमस्तः ॥ ११९ ।। श्रुतिसुखगीतगतमनाः श्रीसुतबन्धनवितर्कणैकरुचिः। प्रश्नं चकार यं किल तदुत्तरं प्राप तत एव॥ १२०॥ ॥काकलीभूयमनोहरते॥समवर्णप्रश्नोत्तरजातिः॥ व्याख्याः - श्रुतिसुख-श्रुतिसुखकरं यद् गीतम्, तत्र गतं- लग्नं मनो यस्य स श्रुतिसुखगीतगतमनाः। तथाहि- श्रीसुत:-कामः, तस्य प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #141 -------------------------------------------------------------------------- ________________ बन्धनम्, तत्र वितर्कणम्, तत्र एका रुचि :- अभिलाषो यस्य सः श्रीसुतबन्धनवितर्कणैकरुचिः यं प्रश्नं चकार तत एव प्रश्नादुत्तरं प्राप । तथाहि - 'का कलीभूय - मधुरीभूय मनः चित्तं हरते?' इति प्रश्रे उत्तरम् - काकली गीतम्, ई-लक्ष्मीः, तस्या भवतीति ईभूः, तस्य यमनं - बन्धनम्, तत्र ऊहः - वितर्कः, तत्र रतिर्यस्य स तथा, तस्य सम्बोधनम्- हे ईभूयमनोहरते ! ॥ समवर्णप्रश्नोत्तरजातिः ॥ १२० ॥ स्मरगुहराधेयान् किल दृष्ट्वाग्रेऽङ्गारशकटिकाऽपृच्छत्। किं शत्रुश्रुतिमूलं प्रश्नाक्षरदत्तनिर्वचनम्॥ १२१॥ इहारिकर्णजाहसन्तिके ॥ समवर्णप्रश्नोत्तरजातिः ॥ व्याख्या:- अङ्गारशकटिका स्मरगुहराधेयान् कामकार्तिकेयकर्णसुतान् अग्रे दृष्ट्वा शत्रुश्रुतिमूलं प्रति प्रश्नाक्षरदत्तनिर्वचनं यथा स्यात्तथा किम् अपृच्छत् ? तथाहि - 'इह अत्र रे अरिकर्णजाह! अरिकर्णमूल ! मूले जाहच् प्रत्ययः, सन्ति विद्यन्ते के?' इति प्रश्रे उत्तरम् - इ:- कामः, हरस्याऽपत्यं हारि:- कार्तिकेयः, कर्णज :- कर्णसुतः, ततो द्वन्द्वे इहारिकर्णजा अग्रे सन्ति हे हसन्तिके! अङ्गारशकटिके ! ॥ समवर्णप्रश्नोत्तरजातिद्वयम् ॥ १२१ ॥ जन्तुः कश्चन् वक्ति का क्व रमते ? प्रोचुः कचान् कीदृशान् ?, ब्रह्मादित्रयमत्र कः क्रशयति ? क्वेडागमः स्याज्जनेः ? | किं वाऽनुक्तसमुच्चये पदमथो धातुश्च को भर्त्सने ?, किं सूत्रं सुधियोऽध्यगीषत तथा विश्रान्तविद्याधराः ? ॥ १२२ ॥ १. ८८ ܐ ॥ झष्येकाचोवशः स्थ्वोश्च भष् ॥ [ सौत्रजातिः ] ॥ 'द्वयम्' इति न मु० प्रतौ । कल्पलतिकाटीकया विभूषितम् Page #142 -------------------------------------------------------------------------- ________________ व्याख्याः- कश्चन् जन्तुर्वक्ति- का क्व रमते? हे झषि! शफरि! ई श्रीः ए विष्णौ रमते। जनाः कचान् केशान् कीदृशान् प्रोचुः? कं-मस्तकम् अञ्चन्तिपूजयन्तीति काञ्चः, तान् काचः, शसि परे रूपमिदम्। अत्र जगति कः ब्रह्मादित्रयं ब्रह्मशिवविष्णुरूपं क्रशयति कृशं करोति? उ:-ब्रह्मा, उ:-शङ्करः, अ:-कृष्णः, उश्च उश्च अश्च वाः, तान् श्यति-तनूकरोतीति वशः। जनेः जनधातोः क्व इडागमः स्यात्? उत्तरम्- स्ध्वोः सकारध्वकारप्रत्यययोः परयोः । अनुक्तसमुच्चये किं पदम्? चः चकारः। अथो अथ भर्त्सने को धातुः? भष्, 'भष भर्त्सने' [पाणि. धातु. ७४१] इति वचनात्। तथा 'विश्रान्तविद्याधराः सुधियः वैयाकरणाः किं सूत्रम् अध्यगीषत पेठुः?' इति प्रश्ने समस्तेनोत्तरम्- 'झष्येकाचो वशः स्थ्वोश्च भष्' [ ] इति सूत्रं विश्रान्तविद्याधरव्याकरणस्य॥ सौत्रजातिः ॥ १२२ ॥ याञ्चार्थविततपाणिं द्रमकं स्मृत्वा सदर्थलाभेन। यैर्वर्णैर्यदपृच्छत्तैरेव तदुत्तरं लेभे॥१३॥ ॥ तत्त्वाययाचकरंकः॥ समवर्णप्रश्रजातिः॥ व्याख्याः- आर्यार्थः सुगम एव। 'तत्त्वा विस्तार्य करं हस्तं ययाच याचितवान् कः कर्ता?' इति प्रश्ने उत्तरमिदमेव- तत्त्वाय लाभनिमित्तं याचकश्चाऽसौ रङ्कश्च याचकरङ्कः, करं प्रसार्य याचितवानित्यर्थः॥ समवर्णप्रश्रजातिः ॥ १२३ ॥ प्रश्नोत्तरैकषष्टिशतकाव्यम Page #143 -------------------------------------------------------------------------- ________________ मानं कुत्र? क्व भाण्डे व नयति लघु धामाप्तिराहानुकम्पा; शैत्यं कुत्र ? व लोको न सजति? तुरगः क्वार्च्यते? क्व व्यवस्था ?। श्रीब्रूते मुत् क्व मे स्यात्? क्व च कमलतुला? मूलतः क्वाऽशुचित्वं ?, कस्मै सर्वोऽपि लोकः स्पृहयति? पथिकैः सत्पथे किं प्रचक्रे ?॥१२४॥ ॥मेनेमदतोक्षरनयशकारातये॥ मञ्जरीसनाथजातिः॥ किं चक्रे रेणुभिः खे व सति ? निगदति स्त्री रतिः क्वानुरक्ता?, क्वाऽक्रोधः ? क्रुरताऽत्र क्व?चवदति जिनः कोऽपिलक्ष्मीश्च भूश्च। विष्णुस्थाण्वोः प्रिये के ? परिरमति मनः कुत्र नित्यं मुनीनां?, किंचक्रे ज्ञानदृष्टया त्रिजगदपि मयेत्याह कश्चिजिनेन्द्रः ?॥१२५॥ ॥ मेनेमदतोक्षरनयशकारातये॥ विपर्यस्तमञ्जरीसनाथजातिः॥ किमकृत कुतोऽचलक्रमविक्रमनृप आह सुभगतामानी कश्चिदलं स्वम्। कस्मै स्त्रीणां? किं चक्रे का, कस्मात्कस्य? वद मत्कुण! मम त्वम्॥ १२६॥ ॥ मेनेमदतोक्षरनयशकारातेये॥ गतागतः॥ त्रिभिर्विशेषकम्॥ व्याख्या:- त्रयाणामपि क्रमेण व्याख्या। पूर्वमनुलोममञ्जरी यथा- मानं कुत्र? मेये द्रव्ये। ____ व भाण्डे कस्मिन् वस्तुनि क नयति सति लघु शीघ्रं धामाप्तिः गृहप्राप्तिः स्यात्? उत्तरम्- नेये नेतव्ये भाण्डे मये उष्ट्र प्रापयति सति शीधं गृहे प्राप्तिः स्यादित्यर्थः। ___अनुकम्पा आह वक्ति- शैत्यं शीतलत्वं कुत्र? हे दये! अनुकम्पे! तोये जले। १. 'धाप्तिहारानुकम्पा' इति २। कल्पलतिकाटीकया विभूषितम् Page #144 -------------------------------------------------------------------------- ________________ लोकः कुत्र न सजति? क्षये विनाशे। तुरगः अश्वः क्व अर्च्यते पूज्यते? रये वेगे। व्यवस्था क? नये नीतौ। श्रीब्रूते- मम मुत् क स्यात्? हे ये! लक्ष्मि! ए विष्णौ, ततः सन्धियोगे 'यये' इति। कमलतुला पद्मोपमा क्व? शेये पाणी, 'कमलवद् हस्तः' इति दर्शनात्। मूलतः आदितः अशुचित्वं कुत्र भवेत्? काये शरीरे। सर्वोऽपि लोकः कस्मै स्पृहयति? राये द्रव्याय, स्पृहेषु चतुर्थी। सत्पथे सन्मार्गे पथिकैः किं प्रचक्रे? तेये गतम्। अय-वयपय-मयेत्यादौ 'तयधातुर्गतौ' [पाणि. धातु. ५१३], परोक्षायाम् एपरे 'तेये' इति रूपम्॥ इति मञ्जरी ॥ १२४ ॥ रेणुभिः खे आकाशे व सति किं चक्रे ? विपरीतमञ्जर्या उत्तरम्- येमे, 'यम उपरमे' [सार.भ्वा.पर.पृ.२३८]; [पाणि. धातु. १०५३] इत्यस्य परोक्षे ए- परे रूपम्, उपरतं तेमे आर्द्रभावे सति। स्त्री निगदति-रतिः क्वाऽनुरक्ता? हे रामे! स्त्रि! कामे मन्मथे। अक्रोधः क? शमे उपशमे। अत्र विश्वे क्रूरता व? यमे कीनाशे। कोऽपि जिनो लक्ष्मीभूश्च क्रमेण पृच्छति- विष्णुस्थाण्वोः कृष्णेश्वरयोः के प्रिये? हे नमे! जिन! हे रमे! लक्ष्मि! हे क्षमे! भूमे ! ता-श्रीः, उमा-गौरी, ता च उमा च तोमे। मुनीनां मनो नित्यं कुत्र परिरमति? दमे इन्द्रियविजये। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #145 -------------------------------------------------------------------------- ________________ कश्चिजिनेन्द्र इत्याह । इति किम्? ज्ञानदृष्ट्या जगत्रयं मया किं चक्रे ? उत्तरम्-ममे नेमे। हे नेमे!-जिन! त्वया ममे-आकलितम्॥ १२५ ॥ अथ गतप्रत्यागतं दर्शयति। अचल:-निश्चलः क्रमः-न्यायो यस्य स अचलक्रमः, स चाऽसौ विक्रमनृपः अचलक्रमविक्रमनृप आहकश्चित् सुभगतामानी कुत: हेतोः स्वं द्रव्यं स्त्रीणां कस्मै अलम् अत्यर्थं किम् अकृत चकार? अत्रोत्तरम् – मेने मदतोऽक्षरनयशकारातेऽये! अस्यार्थः - मेने- मनितं मदतः-अहङ्काराद्, अक्षर:अचलो नयः-नीतिर्यस्याऽसौ अक्षरनयः, शकः राजा, तस्याऽऽराति:-वैरी विक्रमः शकारातिः, ततोऽक्षरनयश्चासौ शकारातिश्च स तथा, तस्य सम्बोधनम्- हे अक्षरनयशकाराते! अये-कामाय, इ:- कामः, चतुर्थंकवचने अये। अहङ्कारात्स्वं स्त्रीणां कामार्थं हे राजन्! तेन सुभगतामानिना कृतम्। अक्षरनयेत्यनेनाऽचलक्रमत्वं सूचितमिति भावः॥ पक्षे, हे मत्कुण! त्वं मम वद- का की कस्मात् कस्य क्व किं चक्रे? उत्तरम्- येते राका शयनरक्षतो दमने मे। अयमर्थःराका-पूर्णिमारात्रिः, रजस्वलाकन्या वा शयनरक्षत:-निद्रारक्षणाद् मेमम दमने येते-यत्नं चकार। 'यती प्रयत्ने' [पाणि. धातु. ३०] परोक्षा एपरे 'येते' इति रूपम्। गतागतजातिः ।। त्रिभिवृत्तैरेकमेवोत्तरं जातित्रयं च ॥ १२६॥ पाता वः कृतवानहं किमु ? मृगत्रासाय कः स्याद्वने ?, कोऽध्यास्ते पितृवेश्म ? कः प्रमदवान् ? कः प्रीतये योषिताम् ?। हृद्यः कः किल कोकिलासु? करणेषूक्तः स्थिरार्थश्च को ?, दृष्टे व प्रतिभाति को लिपिवशाद्वर्णोऽपुराणश्च कः?॥१२७॥ ॥आदशकंधरवधेनवः॥ मञ्जरीसनाथजातिः॥ लङ्केश्वरवैरिवैष्णवा: केप्याहुः प्रीतिरकारि केन केषाम् ?। कल्पलतिकाटीकया विभूषितम् _९२ Page #146 -------------------------------------------------------------------------- ________________ किमकृत कं विक्रमासिकालः ?, क्ष्माधरवारुणबीजगाव आख्यन् ॥ १२८ ॥ ॥ आदशकंधरवधेनवः ॥ द्विर्गतः ॥ युगलकम् ॥ व्याख्या:- अहं पाता रक्षको वः युष्मान् किमु कृतवान् किमकार्षम्? आवः त्वं रक्षितवान् । 'अव रक्षपालने (रक्षणगतिकान्ति प्रीति० ) ' [ पाणि. धातु. ६४०] अनद्यतनीसिपि 'आव:' इति रूपम्। वने मृगत्रासाय को भवति ? दवः दावानलः । पितृवेश्म श्मशानं कोऽध्यास्ते अधितिष्ठति ? शवः मृतकः । प्रमदवान् सहर्षः कः ? कं- सुखं राति - गच्छति प्राप्नोतीति कंवः। अथवा कमस्यास्तीति: कंव:, 'कंशंभ्यां वभादयः' [ ] इति वचनादत्र वप्रत्ययोऽस्त्यर्थे । योषितां प्रीतये कः ? धवः भर्त्ता । कोकिलासु को हृद्यः मनोहर : ? रवः शब्दः । करणेषु बवबालवादिषु स्थिरार्थः कः ? बवः करणविशेषः, यः कृष्णचतुर्थ्यां भवति । बवे कार्यमारब्धं स्थिरं भवतीत्यर्थः । क् कस्मिन् वर्णे दृष्टे सति लिपिवशात्को वर्णः प्रतिभाति ? उत्तरम् - धे वः, धकारे दृष्टे वकारः प्रतिभाति । अपुराणः कः ? नवः नवीनः, 'पुराणः कः ? ' इति पाठे तु 'अनवः' इत्यकारप्रश्लेषः ॥ मञ्जरीसनाथजातिः ॥ १२७ ॥ `पक्षे, लङ्केश्वरवैरिणश्च ते वैष्णवाश्च लङ्केश्वरवैरिवैष्णवाः केऽपि वदन्ति - केन केषां प्रीतिरकारि ? अत्रोत्तरम् - आ! दशकन्धरवधेन वः । अस्य - विष्णोरिमे आः, तत्संबोधनम् हे आ(आ:) ! वैष्णवाः !, अथवा आ-समन्ताद दशकन्धरस्य - रावणस्य वधः स तथा, तेन दशकन्धरवधेन वः- युष्माकं प्रीतिरुत्पन्नेत्यर्थः । १. 'यत्' इति २ । प्रश्नोत्तरैकषष्टिशतकाव्यम् ९३ Page #147 -------------------------------------------------------------------------- ________________ क्ष्माधरश्च वारुणबीजञ्च गौश्च माधरवारुणबीजगाव: इत्याख्यन्। 'इति' अनुक्तोऽपि गम्यतेऽर्थवशात् । इति किम्? विक्रमस्यनृपविशेषस्य असिः-खड्ग, स एव काल:-यमः विक्रमासिकाल: कं किमकृत्? अत्रोत्तरम्- आद शकं धरवधेनवः! धरः-पर्वतः, व इति वारुणं बीजं मान्त्रिकप्रसिद्धम्, धेनुः-गौः, ततो द्वन्द्वे सम्बोधने च हे धरवधेनवः! आद-भक्षितवान् शकं राजानम्॥ अत्र वृत्तद्वयेन सम्बन्धः। प्रथमेन मञ्जरी, द्वितीयेन द्विर्गतजातिः॥ १२८॥ प्राह रविर्मद्विरहे कैस्तेजःश्रीः क्रमेण किं चक्रे ?। कीदृशि च नदीतीर्थे नाऽवतितीर्षन्ति हितकामा:?॥१२९॥ ॥अहिमकरभैरवापे॥ द्विगर्तजातिः॥ व्याख्या:- प्राह रविः- मद्विरहे ममाऽभावे कैः तेजःश्री: किं चक्रे? उत्तरम्- हे अहिमकर! आदित्य! भैः नक्षत्रैः अवापे लब्धा। 'च: पक्षान्तरे, कीदृशि नदीतीर्थे हिमकामा जना नावतितीर्षन्ति अवतरीतुं नेच्छन्ति? अथवा कीदृशे नदीतीर्थे नावि बेडायां तितीर्षन्ति तरीतुमिच्छन्ति? उत्तरम्- अहयः-जलसर्पाः, मकरा:-मत्स्यविशेषाः, अहयश्च मकराश्च ते तथा, तैः भैरवा:-भयङ्करा आप:-जलानि यत्र तीर्थे तत्तथा, तस्मिन् अहिमकरभैरवापे॥ द्विर्गतजाति: ॥ ॥ १२९ ॥ स्थिरसुरभितया ग्रीष्मे ये रागीष्टा विचिन्त्य तान्प्रश्रम्। यं चक्रे करिपुरुष-स्तदुत्तरं प्राप तत्रैव॥ १३०॥ ॥ केसरागजनरुचिताः॥ समवर्णप्रश्रजातिः॥ 'तेजसः श्रीः' इति । 'च' इति ३। 'द्विर्गतजाति' इति न ३। 'रागिष्ठा' इति मु. प्रतौ। कल्पलतिकाटीकया विभूषितम् Page #148 -------------------------------------------------------------------------- ________________ व्याख्याः- कश्चित् करिपुरुषः इभपालो ग्रीष्मे स्थिरसुरभितया स्थिरसुगन्धितया ये रागीष्टाः रागवल्लभाः, तान् विचिन्त्य यं प्रश्नं चक्रे तत्रैव प्रश्ने तदुत्तर प्राप। तथाहि- ‘सह रागेण वर्तन्ते सरागाः, ते च ते जनाश्च, तेषां रुचिताः सरागजनरुचिता: के?' इति प्रश्ने एतदेवोत्तरम्- केसराः बकुलाः, गजस्य ना-पुरुषः गजना, तस्य सम्बोधनम्- हे गजनः ! हस्तिपक! उचिताः प्रशस्याः॥ समवर्णप्रश्रजाति: ॥ १३०॥ प्रणतजनितरक्षं कीदृगर्हत्पदाब्जं ?, वदति विगलितश्री: कीदृशं कामिवृन्दम् ?। प्रणिगदति निषेधार्थं पदं तन्त्रयुक्त्या कृतिभिरभिनियुक्तं किं किलाहं करोमि?॥ १३१॥ नत्वमसि॥ ओजस्विजाति:२॥ व्याख्याः - प्रणतानां जनिता रक्षा येन तत् प्रणतजनितरक्षम्, एवंविधं अर्हत्पदाब्जं कीदृग् भवति? उत्तरम्- नतु। नमतीति नत्, क्विप् तुगागमे मलोपे च नत्, ततो नतं-प्रणतमवतीति नतूः, नपुंसकत्वाद् ह्रस्वत्वे नतु-प्रणतरक्षकमित्यर्थः। .. विगलितश्री: निःश्वो वदति- कामिवृन्दं कीदृशं स्यात्? न विद्यते मा-लक्ष्मीर्यस्याऽसौ अमः, तत्सम्बोधनम्- हे अम! गतलक्ष्मीक! सि सह इना-कामेन वर्तते इति। 'सहादेः सादिः' [सा.सू.५०६] अनेन सह शब्दस्य सभावे 'से' इति, ततो नपुंसकत्वाद् ह्रस्वत्वे एकारस्य इकारे 'सि' इति भवति। निषेधार्थं पदं प्रणिगदति ब्रूते- तन्त्रयुक्त्या शास्त्रोक्तयुक्त्या कृतिभिः कविभिः अभिनियुक्तं प्रयुक्तं सन्नहं किं करोमि? हे न! नकार ! त्वमसि निषेधार्थं वर्त्तसे इति ॥ ओजस्विजाति: ॥ १३१॥ 'समवर्णप्रश्नजाति: ' इति न ३। २. 'द्विःसमस्तजातिः' इति मु. प्रतौ। ३. 'ओजस्विजातिः' इति न ३।। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #149 -------------------------------------------------------------------------- ________________ दम्पत्योः का कीदृक् ? के कं भेजुरिति सुनृपते ! ब्रूहि । मुक्ताः कयाऽऽद्रियन्ते ? वदत्यपाच्यश्च मदनध्रुक् कीदृक् ? ॥ १३२ ॥ ॥ माया न मदनदा, दानदमनया मा, हारदामकाम्यया, याम्य! कामदारहा ॥ मन्थानजातिः ॥ व्याख्या:- दम्पत्योः भर्तुभार्ययोः का कीदृक् ? माया निकृति: न मदनदा न कामदा । 'हे सुनृपते ! के कं भेजुः ?' इति त्वं ब्रूहि । ततो नृपः प्राहः - दानदमनया मा । दानञ्च दमश्च नयश्च दानदमनयाः कर्त्तारो मा-मां कर्मतापन्नं श्रयन्ति, मय्याश्रिता भवन्तीत्यर्थः । मुक्ताः मौक्तिकानि कयाऽऽद्रियन्ते ? उत्तरम् - हारदामकाम्यया हारयष्टिवाञ्छया, मौक्तिकहाराभिलाषेण मुक्ताफलान्याद्रियन्त इत्यर्थः । अपाच्यः दाक्षिणात्यो वदति - मदनधुक् कामरिपुः कीदृक् ? उत्तरम् — यमस्येयं यामी, तस्यां भवः, तत आगतः वा याम्यः, तत्सम्बोधनम्- हे याम्य! दाक्षिणात्य ! कामस्य दारां- मन्मथभार्यां हन्तीति कामदारहा । अत्र गीतिच्छन्दः ॥ मन्थानजातिः १ ॥ १३२ ॥ मा या न १. ९६ हा र दा 'मन्थानजाति:' इति न ३ । म का म्य या ते कीदृशाः क्व कृतिनो ? व्यञ्जनमाह रिपवोऽनमन् कस्मै ? । कां पातीन्द्रः ? पट्टो ब्रवीति कीदृक् क्व भूः प्रायः ? ॥ १३३ ॥ ॥ ये रता जिनमते ॥ तेमन ! जितारये ॥ लेखराजिमासन ॥ नसमाजिराखले ॥ मन्थानजातिः ॥ दन दा कल्पलतिकाटीकया विभूषितम् Page #150 -------------------------------------------------------------------------- ________________ व्याख्या:- ते जनाः क विषये कीदृशाः कृतिनः पण्डिता उच्यन्ते? उत्तरम्- ये रताः अभिनियुक्ता जिनस्य मतं जिनमतम्, तस्मिन् जिनमते। ___ व्यञ्जनं ब्रूते- रिपवः कस्मै अनमन् प्रणेमुः? हे तेमन! हे व्यञ्जन! जिता अरयो येन स तथा, तस्मै जितारये। इन्द्रः कां पाति? लेखराजिं देवश्रेणिम्। पट्टो ब्रवीति- प्राय: बाहुल्येन भूः क्व कीदृक् ? हे आसन! पट्ट ! न समाजिरा न समप्राङ्गणा खले धान्यमलनस्थाने ॥ मन्थानजातिः ॥ १३३॥ | ये र ता | जि | न म ते | स वर्षाः शिखण्डिकलनादवतीर्विचिन्त्य, शैलाश्ववक्नदहनाक्षरवावदूकान्। लक्ष्मीश्च नष्टमदनश्च समानवर्णदत्तोतरं कथय किं पृथगुक्तवन्तौ ?॥ १३४॥ कदागमयुरगादिनः केकास्तेनिरे॥ समवर्णप्रश्नोत्तरजातिः॥ व्याख्याः- लक्ष्मीः तथा नष्टमदनश्च पृथक् समानवर्णदत्तोत्तरं किमुक्तवन्तौ? तत् त्वं कथय। कान् प्रति? शैलाश्ववादहनाक्षर१. 'मन्थानजातिः' इति न ३। प्रश्नोत्तरैकषष्टिशतकाव्यम् Page #151 -------------------------------------------------------------------------- ________________ वावदूकान् । शैल:- गिरिः, अश्ववक्त्रः - किन्नरः, दहनाक्षरं -रकार:, वावदूक:- वादी, ततो द्वन्द्वे ते, तान् । किं कृत्वा ? शिखण्डिकलनादवती: मयूरमधुर्रध्वनियुक्ता वर्षा विचिन्त्य । तथाहि - 'कदा कस्मिन् कालेऽगः - पर्वत, मयुः-अश्ववक्त्रः, र :- दहनाक्षरं मान्त्रिकप्रसिद्धम्, गदतीति गादी - वावदूकः ततो द्वन्द्वः, तत्सम्बोधनम्- हे अगमयुरगादिनः ! के कर्त्तारः काः कर्मतापन्नाः तेनिरे विस्तारितवन्त: ?' इति प्रश्नः उत्तरम् - कं- पानीयं ददातीति कदः-मेघः, तस्यागमः, स तथा तस्मिन् कदागमे उरगान्- सर्पान् अदन्तीति उरगादिनः मयूराः केकाः मयूरध्वनीन्, ता- लक्ष्मीः, तस्या सम्बोधनम् - हे ते!- लक्ष्मि ! निर्गतः इ:- कामो यस्याऽसौ निरिः, तस्य सम्बोधनम् - हे निरे! हे निष्काम ! कदागमे घनागमे सति उरगादिनःमयूराः केका:- मयूरध्वनीन् [तेनिरे ]- विस्तारयन्ति स्मेत्यर्थः ॥ समवर्णप्रश्नोत्तरजातिः ॥ १३४॥ ॥ नेवस्तेशयालूलोमाम ॥ मञ्जरीसनाथजातिः ॥ किं कुर्यां हरिभक्तिमाह कमला कुत्र च्युते चाटुभि: ?, कीदृक्षे किल शुक्लशुक्लवचसी कञ्चित्खगं प्राहतुः ? | ज्ञानं कीदृशि मोहभूरुहि भवेदिभ्यैः क्व चारुह्यते ?, वक्त्यार्किः क्व चुरा ? चकास्ति विमले कस्मिन् सरोजावली ? ॥ १३६ ॥ ॥ नेवस्तेशयालूलोमाम ॥ विपर्यस्तमञ्जरीसनाथजातिः ॥ १. ३. सम्बोधयार्धमहिमांशुकरैः स्वभावं, कुर्वे किमित्यभिदधाति किलार्द्रभावः । क्षान्तिं वद प्रहरमाह्वय पृच्छ पुच्छं, ब्रूयास्तनुरुहमुदाहर मातुलं च ॥ १३५ ॥ ९८ 'मधुर' इति न २ । 'मञ्जरीजाति:' इति २ । २. 'समवर्णप्रश्नोत्तरजाति:' इति न ३ । ४. 'किल शुक्लवचसी' इति न ३ | कल्पलतिकाटीकया विभूषितम् Page #152 -------------------------------------------------------------------------- ________________ किं कुरुथः के कीदृशकौ वामलसौ ? पृच्छति तनुरुहरोगः । छेत्तुमवाञ्छन् वरमारामं केनाप्युक्तः कोऽपि किमाह ? ॥ १३७ ॥ ॥ नेवस्तेशयालूलोमाम ॥ गतागतः ॥ त्रिभिरेकमुत्तरम्। क्रमेण त्रयाणां व्याख्या- अर्धं सम्बोधयहे नेम! अर्ध ! आर्द्रभाव इत्यभिदधाति - 'अहम् अहिमांशुकरैः सूर्यकिरणैः स्वभावं किं कुर्वे?" इति प्रश्ने उत्तरदाता वक्ति — त्वं स्वभावं वम त्यज हे स्तेम! आर्द्रभाव!, तिम-ष्टिम-ष्टीम आर्द्रभावे [पाणि धातु. ११९८, ११९९, १२००], आदित्यकरैरार्द्रभावोऽपगच्छतीत्यर्थः । हे विद्वन् ! क्षान्तिं वद - हे राम !, प्रहरं आह्वय सम्बोधय - हे याम ! प्रहर!, पुच्छं पृच्छ— हे लूम ! पुच्छ !, तनुरुहं लोमं ब्रूयाः - हे लोम ! तथा मातुलमुदाहर- हे माम! हे मातुल ! ॥ इत्यनुलोममञ्जरी ॥ १३५ ॥ कमला आह— चाटुभिः प्रियवाक्यैः कुत्र च्युते व्यतीते सति अहं हरिभक्तिं किं कुर्याम् ? मन मन्यस्व हे इ ! लक्ष्मि ! माने अहङ्कारे गते सति । कीदृक्षे शुक्लशुक्लवचसी कञ्चित्खगं पक्षिविशेषं प्राहतुः ? अत्रोत्तरम् — लोने, लेन-लकारेण ऊने लोने । अयमर्थः - 'शुक्लशुक्ल' इति शब्दौ लकाररहितौ 'शुकशुक' इति खगवाचकौ भवतः । मोहभूरुहि कीदृशि कीदृशे सति ज्ञानं भवेत् उत्पद्यते ? लूने छिन्ने सति । इभ्यैः श्रीमद्भिः क्वाऽऽरुह्यते ? याने वाहने । अर्कस्याऽपत्यम् आर्किः शनैश्वरः पृच्छति - चुरा चौरिका क्व ? हे शने ! शनैश्चर! स्तेने चौरे । प्रश्रोत्तरैकषष्टिशतकाव्यम् ९९ Page #153 -------------------------------------------------------------------------- ________________ कस्मिन् विमले सरोजावली चकास्ति शोभते? वने पानीये॥ इयं प्रतिलोममञ्जरी ॥ १३६॥ तनुरुहरोगः पृच्छति-के वां युवां कयौं कीदृशकौ अलसौ प्रति किं कुरुथः? उत्तरम्- न इव: न गच्छावः। 'इण् गतौ' [सार.अ.प.पृ.२७६]; [पाणि. धातु. ११२०] वर्तमानोत्तमपुरुषद्विवचने 'इवः' इति रूपम्। ते लक्ष्म्यौ कत्र्यौ शयालू आलस्येन शयनशीलौ भवन्तौ कर्मतापन्नौ नाश्रयाव इत्यर्थः, लोम्नाम् अमः-रोगो लोमामः, तस्य सम्बोधनम्- हे लोमाम! तथा कोऽपि जनो वरमाऽऽरामं छेत्तुम् अवाञ्छन् अनिच्छन् सन् केनाऽपि उक्तः भाषितः किमाह? मम अलोलूया न लवितुमिच्छा शस्ते शोभने वने ॥ इति गतागतः॥ त्रिभिर्वृत्तैरेकमेवोत्तरम्'नेवस्तेशयालूलोमाम' इति ॥ १३७॥ का कीदृक्षा जगति भविनां ? वक्ति मृत्यूग्ररोगः, शोचत्यन्तः किल विधिवशात्कीदृगत्युत्तमास्त्री ?। गम्भीराम्भःसविधजनता कीदृशी स्यात्भयार्ता ?, ब्रूते कोऽपि स्मरपरिगतोऽरक्षि का भूरिभूपैः ?॥ १३८॥ ॥ता गत्वरी मरक!, करमरीत्वगता, सारतरीपरमा, मारपरीत! रसा॥ मन्थानजातिः॥ व्याख्या:- मृत्युकारी उग्ररोगो मृत्यूग्ररोग: मारि: वक्ति- जगति भविनां प्राणिनां का कीदृक्षा? ता लक्ष्मी: गत्वरी गमनशीला हे मरक! मारे! अत्युत्तमास्त्री कुलीनास्त्री विधिवशात् दैवयोगात् कीदृग् सती अन्तः चित्तमध्ये शोचति? उत्तरम्- करमरीत्वगता! हठेनाऽपहता स्त्री करमरी उच्यते, तद्भावं करमरीत्वं गता-प्राप्ता करमरीत्वगता- बन्दीभावं प्राप्ता शोचतीत्यर्थः। करमरीशब्दो देश्यः, यदुक्तं रत्नावल्यां देशीनाममालायां श्रीहेमचन्द्रसूरिपादैः- 'करमरी बन्दी' [२/१५ ] इति। कल्पलतिकाटीकया विभूषितम् १०० Page #154 -------------------------------------------------------------------------- ________________ गम्भीरम्-अगाधं यद् अम्भः, तस्य सविधा-समीपवर्तिनी, सा चाऽसौ जनता च गम्भीराम्भःसविधजनता भयार्ता सती कीदृशी स्यात्? सारा चाऽसौ तरी च सारतरी, तस्यां परमा-प्रधाना तत्परा सारतरीपरमा। ___ कोऽपि स्मरपरिगतः कामव्याप्तो ब्रूते- भूरिभूपैः कारक्षि रक्षिता? हे मारपरीत! मन्मथायत्त ! रसा भूमिः॥ मन्थानजातिः ॥ १३८॥ ता ग त्व | री मरक ता ग त्व 44444 मरक सान्त्वं निषेधयितुमाह किमुग्रदण्डः ?, स्वामश्रियं वदति किं रिपुसाच्चिकीर्षन् ?। नम्रः स्थिरो गुरुरिहेति विदन् किमाह ?, ये द्यन्तिशत्रुकमलां किल ते किमूचुः?॥ १३९॥ ॥ साम धारि मा त्वया, यात्वमारिधाम सा, नेह गरिमोद्यातां, तां द्यामोऽरिगहने॥मन्थानजातिः॥ व्याख्याः- 'उग्रदण्डः सान्त्वं सामभावं निषेधयितुं किमाह?' इति प्रश्रे उत्तरम्- साम धारि मा त्वया। त्वया सामनीतिर्धारि मामा धारि, न धरणीयेत्यर्थः। 'धृञ् धारणे' [पाणि. धातु. ९६६] कर्तरि मायोगेऽटो लोपे 'धारि मा' इति रूपम्। कश्चित् स्वाम् आत्मीयाम् अश्रियं दरिद्रतां रिपुसात् रिपोरधीनां चिकीर्षन् किं वदति? यातु व्रजतु अमा अलक्ष्मी: अरिधाम शत्रुगृहं सा प्रसिद्धा। १. 'वदन्' इति मु. प्रतौ। प्रश्नोत्तरैकषष्टिशतकाव्यम् १०१ Page #155 -------------------------------------------------------------------------- ________________ 'इह जगति नम्रः स्थिरो गुरुः स्यात्' इति विदन् किमाह? न इह गरिमा गुरुत्वम् उद्यातां धावता-चपलानामित्यर्थः। ये शत्रुकमलां द्यन्ति खण्डयन्ति, ते किमूचुः? तां श्रियं धामः खण्डयामः अरिगहने शत्रुगहने॥ मन्थानजातिः ॥ १३९ ॥ 1 hot सा म धा | रि मा त्व या का स्त्री ताम्यती कीदृशा स्वपतिना? विद्या सदा किंविधाः, सिध्येद् भक्तिमतोऽथ लोकविदिता का कीदृगम्बा च का?। किम्भूतेन भवेद्धनेन धनवान् ? साङ्ख्यैश्च पुंसेष्यते, कीदृक्षा प्रकृतिर्वसन्तमरुतोत्कण्ठा भवेत् कीदृशा?॥ १४०॥ ॥ मयाध्यासामासयुवाता॥ मञ्जरीसनाथजातिः॥ केष्टा विष्णोर्निगदति गदः ? प्राह सव्येतरोऽथ, श्रीरुद्राण्योः कथयत समाहारसम्बोधनं किम् ?। प्राहर्जुः किं जिगमिषुमिनं वक्ति कान्तानुरक्ता ?, सान्त्वं धूम्र प्रहरमपि सम्बोधयानुक्रमेण॥ १४१॥ ॥ मयाध्यासामासयुवाता॥ विपरीतमञ्जरीसनाथजातिः॥ भण केन किं प्रचक्रे नयेन भुवि कीदृशेन का नृपते!?। काः पृच्छति तरलतरः के यूयं किं कुरुत सततम् ॥ १४२॥ ॥ मयाध्यासामासयुवाता॥ गतागतः॥ १. 'मन्थानजातिः' इति न ३ । १०२ कल्पलतिकाटीकया विभूषितम् Page #156 -------------------------------------------------------------------------- ________________ त्रिष्वेकमुत्तरम् । क्रमेण त्रयाणामपि व्याख्या - का स्त्री कीदृशेन स्वपतिना स्वभर्त्रा ताम्यति खेदं करोति ? मता अभिमता याता बहिर्गच्छता, यदा भर्त्ता बहिर्गच्छति तदाऽभिमता स्त्री ताम्यतीत्यर्थः । भक्तिमतो जनस्य किंविधा विद्या सिध्येत् ? ध्याता सती । अथ लोकविदिता का कीदृग् ? सा श्रीः अततीति अता, ' चञ्चला ' इति विदिता । अम्बा का ? माता जननी । किम्भूतेन धनेन धनवान् भवेत् ? सता विद्यमानेन । साङ्ख्यैः कापिलैः पुंसा सह कीदृशी प्रकृतिरिष्यते ? युता सम्बद्धा- आत्मना सहिता । कीदृशा वसन्तमरुता वसन्तवायुना उत्कण्ठा भवेत् ? वाता प्रसरता ॥ इत्यनुलोममञ्जरी ॥ १४० ॥ . गदः रोगो निगदति - विष्णोः का इष्टा ? ता लक्ष्मी: हे अम! रोग ! तथा 'सव्यं दक्षिणे वामे च प्रतिकूले च' [ अनेकार्थसंग्रह २/३८९] इत्यनेकार्थोक्तेः सव्यादितरः सव्येतरोऽत्र वामः प्राहश्रीरुद्राण्योः समाहारसम्बोधनं किम् ? तत्कथय - हे वाम ! सव्येतर ! अथवा सव्येतरः-दक्षिणः, तत्र अकारप्रश्लेषेण व्याख्या - हेऽवाम ! ई च उमा च युमम्, तत्सम्बोधनम् - हे युम ! ऋजुः प्राह- अनुरक्ता कान्ता जिगमिषुं गन्तुमिच्छुम् इनं पतिं प्रति किं वक्ति ? हे सम! ऋजो ! माऽम मा गच्छ । सान्त्वं धूमं प्रहरं च अनुक्रमेण सम्बोधय - हे साम ! समते, हे ध्याम ! हे धूम्र !, हे याम ! प्रहर ! इति विपरीतमञ्जरी ॥ १४१ ॥ प्रश्नोत्तरैकषष्टिशतकाव्यम् १०३ Page #157 -------------------------------------------------------------------------- ________________ हे नृपते! त्वं भण- 'केन कीदृशेन क; नयेन करणभूतेन भुवि का किं चक्रे?' इति प्रश्ने नृप उत्तरयति- मयाऽध्यासामासयुवाता। अयमर्थः- मया उवा-रक्षकेण ता- राज्यादिलक्ष्मी: अध्यासामासेअधिष्ठिता। अवतीति क्विपि ऊः, ततस्तृतीयैकवचने ‘उवा' इति भवति। अथ प्रत्यागतपक्षे, तरलतरः पृच्छति- के यूयं सततं काः किं कुरुत? उत्तरम्- हे वायुसम! अतिचपल! असा: अलक्ष्मीकाः वयं ताः लक्ष्मी: कर्मतापन्ना ध्यायाम चिन्तयाम॥ इति गतागतः॥ 'मयाध्यासामासयुवाता' इत्यस्मिन्नुत्तरे जातित्रयमदर्शि ॥ १४२ ।। लोके केन किलाऽऽपि कान्तकविता? कीदृग् महावंशजश्रेणिः? श्रीसुरयाज्ञिकेन्द्रियजया बोध्याः समाहारतः। हे दुष्प्रव्रजितप्रदानक! कुतः का पात्रदात्रोर्भवेत् ?, कीर्तिर्यस्य किलोत्तरं तमखिलं प्रश्नं सुरायै वद॥ १४३॥ ॥ कालिदासकविना, नाविकसदालिका, तामरसविदम!, मदविसरमता, सरक! विदामविदलिता नाम का?॥ मन्थानान्तरजातिः॥ व्याख्याः- लोके शिवशासने कान्तकविता मनोज्ञकाव्यकरणप्रावीण्यं केन आपि प्राप्ता? कालिदासकविना कालिदासाभिधपण्डितेन। ___महावंशजश्रेणिः कुलीनजनश्रेणिः कीदृशी? नौति-परगुणान् स्तौतीति नाविका-स्ताविका सदालि:-सत्श्रेणिर्यस्यां सा नाविकसदालिका, भावे कम्। अथवा न-नैव अविकसन्ती- अवृद्धिमती आलि:-परम्परा यस्याः सा नाविकसदालिका। किं तर्हि? विकसदालिका भवति। श्रीश्च सुरश्च याज्ञिकश्च इन्द्रियजयश्च श्रीसुरयाज्ञिकेन्द्रियजयाः समाहारतो बोध्याः सम्बोधनीयाः। उत्तरम्- तामरसविदम!, ता च १०४ कल्पलतिकाटीकया विभूषितम् Page #158 -------------------------------------------------------------------------- ________________ अमरश्च सवी च याज्ञिक : दमश्च समाहारद्वन्द्वे तामरसविदमम्, तत्सम्बोधनम्- हे तामरसविदम! दुःप्रव्रजिते प्रदानकं कुत्सितप्रदानम्, तत्सम्बोधनम्- हे दुःप्रव्रजितप्रदानक! पात्रदात्रोः ग्राहकदायकयोः कुतः का भवेत्? उत्तरम्- मत् अविसरमता। मत्सकाशाद् अविः-एडकः, सरमः-श्वा, अविश्च सरमश्च अविसरमौ, तयोर्भावः अविसरमता। कुपात्रदानात् ग्राहकस्यैडकता दातुः श्वानता स्यादित्यर्थः। यस्य प्रश्रस्य कीर्तिरित्युत्तरं भवति, तमखिलं प्रशं सुरायै मदिरायै वद। हे सरक! सुरे! विदां पण्डितानां अविदलिता अखण्डिता का? कीर्तिः नाम शब्दः प्राकाश्ये॥ मन्थानान्तरजातिः॥ १४३ ॥ कालिदा कविना तमालव्यालमलिने कः क्व प्रावृषि सम्भवी ?। आख्याति मूढः क्वाऽऽरूढ़-निस्तीर्णस्तूर्णमर्णवः?॥१४४॥ ॥तेपोनवजलवाहे॥ गतागतः॥ व्याख्याः- प्रावृषि वर्षाकाले क कस्मिन् कः सम्भवी सम्भवेत्? किम्भूते क्व? तमाला:-तापिच्छा व्याला:- सर्पा गजा वा, तदवन्मलिने-श्यामे तमालव्यालमलिने। उत्तरम्- तेप:-क्षरणं नवजलवाहे, नूतनजीमूते तेपः-जलस्य क्षरणं भवतीत्यर्थः, अथवा तेपः-दर्दुरः। मूढः आख्यति- क्वाऽऽरूढर्जनैः अर्णवः अब्धिः तूर्णं प्रश्रोत्तरैकषष्टिशतकाव्यम् १०५ Page #159 -------------------------------------------------------------------------- ________________ शीघ्र निस्तीर्णः? हे बाल! मूढ ! जवोऽस्यास्तीति जवनः, लोमपामादिभ्यो मत्वर्थीयो नः। जवनश्चाऽसौ पोतश्च जवनपोतः, तस्मिन् जवनपोते, वेगवद्वाह नारूढ़ : समुद्रः शीघ्रं तीर्यत इत्यर्थ :॥ गतप्रत्यागतजातिः ॥ १४४॥ ध्वान्तं ब्रूतेऽर्हतां का तृणमणिसु? खगः कश्चिदाख्याति केन, प्रीतिर्मेऽथाह कर्म प्रसभकृतमहो! दुर्बलः केन पुष्येत् ?। कामधुग्वक्ति कात्र प्रजनयति शुनो? युद्धहृत्पूर्वलक्ष्मीसत्तासन्दिग्धबुद्धिः कथमथ कृतिभिः शश्वदास्वादनीयः?॥१४५॥ ॥ तामस! समता! सारस! सरसा! साहस! सहसा! मारस! सरमा! समरहर! ता सा सा मास॥ पद्मान्तरजातिः॥ व्याख्याः- ध्वान्तं ब्रूते- अर्हतां तृणमणिषु का? हे तामस! अन्धकार! समता समभावः। कश्चित् खगः पक्षी वक्ति- मे मम प्रीतिः केन क्रियते? हे सारस! सरसा सरोवरेण। अथ प्रसभकृतं कर्म वक्ति- अहो लोकाः! दुर्बलः केन पुष्येत्? हे साहस! अपर्यालोचितकर्मन्! सहसा बलेन। कामाय द्रुह्यतीति कामधुक् स्मरद्रोही वक्ति- का शुनः प्रजनयति? मारं स्यति-अन्तं नयन्तीति मारसः, तत्सम्बोधनम्- हे मारस! सरमा शुनी। पूर्वलक्ष्म्याः सत्तायां सन्दिग्धा बुद्धिर्यस्य सः पूर्वलक्ष्मी सत्तासन्दिग्धबुद्धिः, एवंविधो युद्धहत् कृतिभिः-पण्डितैः कथमाश्वासनीयः? हे समरहर! युद्धहृत् ! सा. सा सैव ता लक्ष्मी: मा माम् आस चिक्षेप॥ पद्मान्तरजातिरियम् ॥ १४५ ॥ १. 'गतप्रत्यागतजातिः' इति न ३। २. 'पद्मान्तरजातिरियम्' इति न ३ । १०६ कल्पलतिकाटीकया विभूषितम् Page #160 -------------------------------------------------------------------------- ________________ I | ता म | स | ह सा ताम ( सहसा किमभिदधौ करभोळं सततगतिं किल पातः स्थिराकर्तुम् ?। जननी पृच्छति विकचे कस्मिन्सन्तुष्यति' भ्रमरः ?॥ १४६॥ ॥मातरम्भोरुहे॥ द्विर्गतः॥ व्याख्याः- पतिः सततगतिं करभोळं निजप्रियां स्थिरीकर्तुं किम् अभिदधौ उवाच? मा अत मा सततं गच्छ हे रम्भोरु!, रम्भावत्- कदलीवदूरू यस्याः सा रम्भोरू:, तदामन्त्रणम्- हे रम्भोरु ! पक्षे, जननी पृच्छति- 'कस्मिन् विकचे विकस्वरे भ्रमरः सन्तुष्यति? हे मातः! जननि! अम्भोरुहे कमले॥ द्विर्गतजाति: ॥ १४६ ॥ प्राधान्यं धान्यभेदे व ? कथयति चयः कीदृशी वायुपत्नी?, नक्षत्रं वक्ति कुर्वे किमहमिनमिति ? प्राह तत्स्तोत्रजीवी। ब्रूहि ब्रह्मस्वरं च क्षितकमभिगदाऽथोल्लसल्लीलमञ्जूल्लापामामन्त्रय स्त्री व सजति न जन: ? प्राह कोऽप्यम्बुपक्षी॥१४७॥ ॥ कलमे, मेलक!, करता, तारक!, कवसे, सेवक!, कराव, वराक!, कलरवारामे!, तासे व( ब )क॥ पद्मान्तरजातिः॥ व्याख्या:- चयः कथयति- व धान्यभेदे प्राधान्यम्? कलमे शालिविशेषे हे मेलक! चय! १. २. 'सन्तुष्यते' इति मु. प्रतौ। 'द्विर्गतजाति: ' इति न ३ । "क्षितकमभिगद प्रोल्लसल्लीलमञ्जू.' इति २। प्रश्रोत्तरैकषष्टिशतकाव्यम् १०७ Page #161 -------------------------------------------------------------------------- ________________ नक्षत्रं वक्ति- वायुपत्नी कीदृशी? के-वायौ रता करता हे तारक! हे नक्षत्र! तत्स्तोत्रजीवी स्वामिस्तवोपजीवी पाठान्तरे 'शास्त्रोपजीवी' वा इति प्राह। इति किम् ? अहम् इनं स्वामिनं किं कुर्वे? कवसे त्वं स्तौषि हे सेवक! ब्रह्मस्वरं ब्रूहि- कस्य-ब्रह्मणो राव:-शब्दः करावः, तस्य सम्बोधनम्- हे कराव! ब्रह्मस्वर! क्षितकमभिगद- हे वराक! क्षितक! अथ उल्लसल्लीलमञ्जुल्लापां स्त्रीमामन्त्रय- कल:-मधुरो रवो यस्याः सा तथा, सा चाऽसौ रामा च सा तथा, तस्याः सम्बोधनम्हे कलरवरामे! कोऽप्यम्बुपक्षी प्राह- जनः क न सजति? उत्तरम्- तांलक्ष्मी स्यतीति तासः, तस्मिन् तासे श्रीनाशके हे बक! पक्षिविशेष!॥ इयमपि पान्तरजातिः ॥ १४७ ॥ ता मेल का वसे | व से कीदृक्षं लक्ष्मीपतिहृदयं? कीदृग्युगं रतिप्रीत्योः? कः स्तूयतेऽत्र शैवै-गुणवृद्धी चाऽज्झलौ कस्य?॥१४८॥ ॥ स्युः॥ द्विर्गतजातिविशेषः॥ १०८ कल्पलतिकाटीकया विभूषितम् Page #162 -------------------------------------------------------------------------- ________________ व्याक्ष्याः- लक्ष्मीपतिहृदयं विष्णुचित्तं कीदृक्षम्? सह यालक्ष्म्या वर्त्तत इति सि। 'सह ई' इति स्थिते सहस्य सभावे स अग्रे इ (ई), 'अ इ ए' [सार.सू.४३] अनेन से इति भवति। ततो नपुंसकत्वाद् ह्रस्वत्वे 'सि' इति सिद्धम्। रतिप्रीत्योः कामभार्ययोः युगं कीदृक्? सह इना-कामेन वर्त्तते इति सि। अत्रापि ह्रस्वत्वं प्राग्वत्। शैवैः कः स्तूयते? उः शङ्करः। 'कस्य धातोः अच् च हल्च् अज्झलौ स्वरव्यञ्जनरूपे गुणवृद्धी स्याताम्?' इति प्रश्ने उत्तरम्- उ: ऋकारस्य अर्-आर्लक्षणे गुणवृद्धी भवतः। 'ऋ' इत्यस्य षष्ठी ड्सि परे ऋतो ङउः [सार.सू.१७१] अनेन 'उः' इति सिद्ध्यति॥ द्विर्गतजातिविशेषः ॥ १४८ ॥ कुत्र प्रेम ममेति पृच्छति हरिः श्रीराह कुर्यां प्रियं, किं प्रेम्णाहमहो गुणाः! कुरुत किं यूयं गुणिन्याश्रये ?। किं कुर्वेऽय॑महं ? प्रगायति किमुद्गाताह सीरायुधः, किं प्रेयःप्रणयास्पदं? स्मरभवः पर्यन्वयुक्तामयः॥१४९॥ ॥यायमानसारादहेम ॥ मञ्जरीसनाथजातिः॥ विकरुण! भण केन किमाधेया का? रज्यते च केन जनोऽयम् ?। कार्या न का वणिज्या? का धर्मेनेष्यते? कयाऽरञ्जि हरिः?॥१५०॥ . ॥यायमानसारादहेम ॥ विपरीतमञ्जरीसनाथजातिः॥ काः कीदृशी: कुरुध्वे किं सन्तोषाग्निनर्षयो यूयम् ?। किमहं करवै मदन-भयविधुरितः कान् कया कथय?॥१५१॥ ॥ यायमानसारादहेम॥ गतागतः॥ १. 'च' इति मु. प्रतौ। प्रश्रोत्तरैकषष्टिशतकाव्यम् १०९ Page #163 -------------------------------------------------------------------------- ________________ त्रिष्वेकमुत्तरम्। क्रमेण त्रयाणां व्याख्या:- 'मम प्रेम क्व' ?' इति हरिः पृच्छति- ई-लक्ष्मीः, तस्यां यां लक्ष्म्यां हे अ! विष्णो! श्रीराह- अहं प्रियं प्रति प्रेम्णा किं कुर्याम्? हे इ! हे लक्ष्मि! त्वं अम गच्छ, ततः सन्धियोगे 'यम' इति। अहो गुणाः! यूयं गुणिन्याश्रये किं कुरुत? वयं माम सम्पूर्णाः तिष्ठाम। मा माने [सार.अ.प.पृ.२७१]; [पाणि. धातु. ११३८] आशी:प्रेरणयोरामपि 'माम' इति रूपम्। अहम् अर्घ्यं पूज्यं किं कुर्वे? उत्तरम्- त्वं नम नमस्कुरु। सीरायुधः बलभद्र आह– उद्गाता सामवेदवित् किं प्रगायति पापठीति?- साम सामवेदं हे राम! हे बलदेव! 'प्रेयसः-पत्युः प्रणयास्पदं-प्रेमस्थानं प्रेयःप्रणयास्पदं किम्?' इति स्मरभव आमयश्च पर्यन्वयुक्त पप्रच्छ-दं कलत्रम्, ए:-कामस्य अपत्यम् अः, अपत्ये अणि, इवणेत्यादिना इलोपे प्रत्ययमात्रावस्थाने, तत्सम्बोधनम् हे अ! कामसुत! तथा हे अम (हेऽम)! रोग!॥ इत्यनुलोममञ्जरी ।। १४९ ॥ हे विकरुण! निर्दय! त्वं भण - केन का किमाधेया किं कर्त्तव्या? उत्तरं निर्दयो वक्ति- मया हेया त्याज्या दया करुणा। . तथा अयं जनः केन रज्यते? राया द्रव्येण। का वणिज्या न कार्या? सह आयेन-लाभेन वर्त्तते या सा साया न या वणिज्या। का धर्मे नेष्यते? माया निकृतिः। हरिः विष्णुः कयाऽरञ्जि? यया लक्ष्म्या॥ इयमार्यागीतिः॥ विपरीतमञ्जरी ॥ १५०॥ १. 'कः' इति १। ११० कल्पलतिकाटीकया विभूषितम् Page #164 -------------------------------------------------------------------------- ________________ भो ऋषयः! यूयं सन्तोषानिना काः कीदृशीः किं कुरुध्वे? ऋषय उत्तरमाहुः- वयं याः लक्ष्मी: अमानसारा: अपूजाप्रधाना दहेम भस्मीकुर्याम। 'दह भस्मीकरणे' [सार.भ्वा.पर.पृ.२४२]; [पाणि. धातु. १०६०] इत्यस्य विधिसम्भावनयोः यामपरे 'दहेम' इति रूपम्। ___ अहं मदनभयविधुरितः सन् कया कान् किं करवै? उत्तरं प्रत्यागतेन- महेदरासानमायया। कोऽर्थः? त्वं मह-पूजय, ए:- कामात् दर:- भयम्, तं अस्यन्ति- क्षिपन्ति ये ते इदरासा:- कामभयभेदका अर्थात्साधवः, तान् इदरासान् अमायया-छद्माभावेन पूजयेत्यर्थः॥ गतागतः ॥ अत्रैकस्मिन्नुत्तरे वृत्तत्रयेण जातित्रयं दर्शितम्॥ १५१॥ कृषीबलः पृच्छति कीदृगार्हतः ?, क्व केन विद्वानुपयाति हास्यताम् ?। सुरालयक्रीडनचञ्चुरुच्चकैश्च्युतिक्षणे शोचति निर्जरः कथम् ?॥ १५२॥ ॥ हालिक!, कलिहा, नालिके, केलिना, नाककेलि! हा!॥ मन्थानान्तरजातिविशेषः॥ व्याख्याः- कृषीबलः पृच्छति - आर्हतः जैनः कीदृक्? हे हालिक! कृषिक! कलिं-कलहं हन्तीति कलिहा। विद्वान् क केनोपहास्यतां याति? नालिके मूर्खे केलिना हास्येन। तथा सुरालये-स्वर्गे क्रीडनम्, तेन चञ्चुः-प्रसिद्धः सुरालयक्रीडनचञ्चः, एवंविधो निर्जरः देवः च्युतिक्षणे च्यवनसमये कथं शोचति? उत्तरम्-नाककेलि! हा! नाकस्य-देवलोकस्य केली- क्रीडा नाककेली, तस्या आमन्त्रणम्- नाककेलि!, 'हा' इति खेदे। तां स्मृत्वेत्यमुना प्रकारेण शोचतीत्यर्थः॥ मन्थानान्तरजातिविशेषः ॥ १५२॥ प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #165 -------------------------------------------------------------------------- ________________ | हा लि| क कं कीदृक्षं स्पृहयति जनः शीतवाताभिभूतः?, . कश्चिद् वृक्षो वदति पलभुग्मांससत्के व रज्येत् ?। हेतुइँते परिवहति का स्थूलमुक्ताफलाभां ?, यव्यक्षेत्रक्षितिरिह भवेत् कीदृगित्याह काकः॥ १५३॥ ॥ कंबलं, केसर, कारक, सयवा॥ गतागतचतुष्टयम्॥ व्याख्याः- शीतवाताभिभूतो जनः कं कीदृक्षं स्पृहयति? कम्बलं लम्बमेव लम्बकम्, स्वार्थे कः, विस्तीर्णमित्यर्थः। कश्चिद् वृक्षो वदति- पलभुग मांसाशी क मांससत्के रज्येत्? हे केसर! बकुल! रसके मांससम्बन्धिनिरसे, वह्निसंयोगे यः रक्षति स रसक उच्यते, तस्मिन्। हेतुबूते- स्थूलमुक्ताफलाभां स्थूलमौक्तिकोपमां का परिवहति? उत्तरम्- हे कारक ! हेतो! करका घनोपलः, करकशब्दस्य त्रिलिङ्गत्वादत्र स्त्रीत्वम्। _ 'यव्यक्षेत्रक्षितिः यवधान्यसम्बन्धिक्षेत्रभूमिः कीदृग्भवेत् ?' इति काको ब्रूते। उत्तरम्- सह यवैवर्तत इति सयवा हे वायस! काक!॥ गतप्रत्यागतचतुष्टयम् ॥ १५३ ॥ १. 'गतप्रत्यागतचतुष्टयम्' इति न ३। ११२ कल्पलतिकाटीकया विभूषितम् Page #166 -------------------------------------------------------------------------- ________________ श्रीचित्ते प्रियविप्रयोगदहनोऽहं कीदृशे किं दधे ?, प्रेम्णा किं करवाण्यहं हरिपदोः ? पप्रच्छ लक्ष्मीरिति। कस्मै चिक्लिशुरङ्गदादिकपयः ? क्वाऽनोकहे नम्रता ?, कस्मै किं विदधीत भक्तविषयत्यागादिकर्हितः?॥१५४॥ ॥ से तप, पत से!, सेतवे, वेतसे, तपसे, सेवेत॥ मन्थानान्तरजातिः॥ व्याख्या:- अहं प्रियविप्रयोगदहनः प्रियविरहानिः कीदृशे श्रीचित्ते किं दधे धारयामि? उत्तरम्- सह एन-विष्णुना वर्तते सम्, तस्मिन् से, सहशब्दस्य सभावे नपुंसके सप्तम्येकवचने 'से' इति रूपम्, तप सन्तापं कुरु। लक्ष्मीरिति पप्रच्छ- अहं प्रेम्णा हरिपदोः विष्णुचरणयोः किं करवाणि?- पत प्रणामं कुरु हे से! लक्ष्मि! अङ्गदादिकपयः कस्मै चिक्लिशुः क्लेशं चक्रुः? उत्तरम्सेतवे सेतुबन्धाय। क्वाऽनोकहे कस्मिन् वृक्षे नम्रता? वेतसे जलवंसे। आर्हतः भक्तविषयत्यागादिकर्म कस्मै किं विदधीत? उत्तरम्- तपसे तपोनिमित्तं सेवेत कुर्वीत ॥ मन्थानान्तरजाति: ॥ १५४॥ से त प| हिमवत्पत्नी परिपृच्छति कः कीदृक् कीदृशि कस्याः कस्मिन् ?। केन न लभ्या नृसुरशिवश्री-रित्याख्यकिल कोऽपि जिनेन्द्रः॥१५५॥ मेनेपिनाकीवक्तावाननेतेविनये॥गतागतः॥ १. 'मन्थानान्तरजातिः' इति २। २. 'न' इति न २। प्रश्नोत्तरैकषष्टिशतकाव्यम् ११३ Page #167 -------------------------------------------------------------------------- ________________ व्याख्याः- हिमवत्पत्नी मेना परिपृच्छति - कस्याः कस्मिन् कीदृशि कः कीदृक् ? उत्तरम् - हे मेने ! हिमाचलभार्ये! पिनाकीहर: वक्ता वचनशील:, 'वन - षण सम्भक्तौ ' [ पाणि. धातु. ४९५४९६], इनन्त:(?) ततो वानयतीति वाननः, अनट्प्रत्ययः, तस्मिन् वानने सम्भक्तिकारके - विभागवति ते तव सम्बन्धिनि विनये । 'नृसुरशिवश्रीः केन न लभ्या?' कोऽपि जिनेन्द्र इत्याख्यत् आह स्म । अत्रोत्तरं प्रत्यागतेन - येन पुंसा वितेने विस्तारिता न नैव वाक् वाणी तावकीनापि तव सम्बन्धिन्यपि हे नेमे ! नेमिजिनेश्वर ! अयमर्थ :- हे नेमे ! येन तव वाणी न प्रमाणीकृता तेन नरसुरमुक्तिश्रीर्न लभ्येति ॥ गतप्रत्यागतंजातिः ॥ १५५ ॥ । बहुलहरितरच्छकुलचलच्छंखेमकरं ॥ [ भाषाचित्रजाति: ] ॥ व्याख्याः— ‘तृणजलतरुपूर्णं तथा व्याधशून्यमपि लुब्धकरहितमपि 'रन्नं' ति अरण्यं हरिणकुलानां कीदृशं सत् कीदृशं न भवति ?' इति त्वं भण। उत्तरम् - बहुलाः- प्रभूता हरयः - सिंहाः, ते च तरच्छाः च रिञ्छाः ते तथा, तेषां कुलानि तेषां चलानि अक्षीणि यत्राऽरण्ये तत्तथा बहुलहरितरच्छकुलचलाक्षं सत् 'खेमंकरं 'त्ति क्षेमकरं शुभकरं न स्यादित्यर्थः । पक्षे, प्रलयस्य यः पवनवेगः प्रलयपवनवेगः, तेन यत्प्रेरणम्, १. २. ३. तणजलतरुपुन्नं वाहनं पिरन्नं, ? भण हरिणकुलाणं केरिसं केरिसं नो ? प्रलयपवनवेगप्रेरणात् कीदृशेऽब्धौ, सतततदधिवासं व्यूढमैक्षन्त' कं वा ? ॥ १५६ ॥ ११४ 'गतप्रत्यागतजातिः' इति न ३ । 'मेक्षं.' इति २ । '० मैक्ष्यन्त' इति ३ । 'खेमंकरोति' इति १ । कल्पलतिकाटीकया विभूषितम् Page #168 -------------------------------------------------------------------------- ________________ तस्मात् प्रलयपवनवेगप्रेरणात् कीदृशेऽब्धौ सततं तस्मिन् समुद्रेऽधिवासो यस्य सः, तं सतततदधिवासं व्यूढं कम् ऐक्षन्त जना ददृशुः ? उत्तरम्— बह्वयश्च - प्रचुराः ताः लहरयश्च ताः, तासु तरन्तः शकुलाःजीवविशेषाः चलन्तश्च शङ्खा यत्राऽब्धौ स तथा, तस्मिन् बहुलहरितरच्छकुलचलच्छङ्खे मकरं जलचरविशेषमपश्यन् ॥ भाषाचित्रजातिः १ ॥ १५६॥ को धर्मः स्तृतिवादिनां ? दधति के द्विः सप्तसङ्ख्यामिह ?, प्रार्थ्यन्ते च जनेन के भवभवा: ? पुंसां श्रियः कीदृश: ? । को वाऽभ्रङ्कषकोटयः शिखरिणां रेजुस्तथा कांश्चन, श्रीरस्मानजनिष्ट नाङ्गजमिति प्रोक्तान् वदेत् किं स्मरः ? ॥ १५७ ॥ ॥ मामसूतसानवः ॥ मञ्जरीसनाथजातिभेदः ॥ स्मृतिवादिनां को धर्म: ? मनो ऋषेरयं मानवः, व्याख्याः अणि प्रत्यये रूपम् । द्विः सप्तसङ्ख्यां चतुर्दशसङ्ख्यां के दधति ? मनवः । मनुशब्देन चतुर्दशाऽभिधीयन्ते । तथाहि - 'स्वायम्भव' - स्वरोविष' - उत्तम' - तामस चाक्षुष' - रैवत' - वैवस्वत'- सूर्यसावर्ण'- ब्रह्मसावर्ण' - रुद्रसावर्ण१० - धर्मसावर्ण११दक्षसावर्ण१२–रौच्य१३–भौव्य १४ – नामानो मनव ऋषयश्चतुर्दश । ' [ J जनेन के प्रार्थ्यन्ते ? सूनवः पुत्रा भवभवाः संसारोत्पन्नाः । पुंसां श्रियः कीदृशः कीदृक्षाः ? तनवः तुच्छाः । शिखरिणां गिरीणाम् अभ्रङ्कषकोटयः उच्चैस्तराग्रभागाः के रेजुः ? सानवः प्रस्थाः । 'श्रीः लक्ष्मीः अस्मान् अजनिष्ट अजीजनत्, न अङ्गजं कामम्' १. २. २ भाषाचित्रजाति:' इति न ३ । 'कीदृशः' इति न २ । प्रश्नोत्तरैकषष्टिशतकाव्यम् ११५ Page #169 -------------------------------------------------------------------------- ________________ इति प्रोक्तान् वक्तृन् कांश्चन जनान् स्मरः किं वदेत् ? उत्तरम् - मां स्मरम् असूत जनितवती सा लक्ष्मीः न नैव वः युष्मान् । यदा केचन एवं वक्तारो भवन्ति, यदुत — 'श्रीरस्मानेव जनितवती न कन्दर्पम्' तदा कामदेवस्तान् प्रतीतिप्रतिपादयेदित्यर्थः ॥ मञ्जरीसनाथजातिभेदः ॥ १५७ ॥ अथ ग्रन्थकृत्स्वस्योपसम्पत्तिदायकान् सद्गुरून् स्तोतुं तन्नाम्नैव प्रश्नोत्तरमाह पाके धातुरवाचि कः ? क्व भवतो भीरो! मनः प्रीयते ?, सालङ्कारविदग्धया वद कया रज्यन्ति विद्वज्जनाः ? | पाणौ किं मुरजिद्विभर्ति ? भुवि तं ध्यायन्ति वा के सदा ?, के वा सद्गुरवोऽत्र चारुचरण श्रीसुश्रुता विश्रुताः ? ॥ १५८ ॥ ॥ श्रीमदभयदेवाचार्याः ॥ [ व्यस्तसमस्तजातिः ] ॥ व्याख्या:- पाके को धातुरवाचि? श्री, 'श्रीञ् पाके' [पाणि. धातु. १५६९] इति वचनात् । हे भीरो ! भवतः तव मनः क्व प्रीयते सन्तुष्यति ? ममाऽभयं ददातीति मदभयदः, तस्मिन् मदभयदे, यो ममाऽभयं ददाति तत्र मम मनः प्रीतियुक्तं भवतीत्यभिप्रायः । सालङ्कारविदग्धया कया विद्वज्जना रज्यन्ति ? वाचा वाण्या । मुरजिद् विष्णुः पाणौ किं बिभर्ति ? अरा विद्यन्ते यत्र तद् अरि चक्रम् । के जनाः तं विष्णुं ध्यायन्ति ? ए - विष्णौ भक्तिर्येषां ते आः वैष्णवाः, 'तत्र भक्ति:' [ पाणि. २/१/४६ ] इति अण् । वा पक्षान्तरे, अत्र जगति चार्वी चरण श्रीर्येषां ते चारुचरणश्रियः, तथा सुष्ठु - युगप्रवरं श्रुतं सिद्धान्तो येषां ते, ततः कर्मधारये १. ११६ - 'मञ्जरीसनाथजातिभेदः' इति न ३ । कल्पलतिकाटीकया विभूषितम् Page #170 -------------------------------------------------------------------------- ________________ चारुचरणश्रीसुश्रुताः, तथा विश्रुताः विख्याताः स्थानाङ्गादिनवाङ्गी विवरणकरणाविर्भूतावदातयशसा, एवं विधाः सद्गुरवः के?अत्रोत्तरम्श्रीमदभयदेवाचार्याः श्रीदुर्लभराजसभासमक्षचैत्यवासिनिरासावाप्तखरतरविरुदश्रीजिनेश्वरसूरिशिष्याः श्रीअभयदेवसूरय इत्यर्थः। व्यस्तसमस्तजाति: ॥ १५८॥ अथ स्वस्य मौलगुरूनभिष्टोतुं तन्नाम्ना प्रश्नोत्तरं प्रदर्शयतिकः स्यादम्भसि वारिवायसवति ? क्व द्वीपिनं हन्त्ययं , लोकः ? प्राह हयः प्रयोगनिपुणैः कः शब्दधातुः स्मृतः?। ब्रूते पालयिताऽत्र दुर्धरतरः कः क्षुभ्यतोऽम्भोनिधेब्रूहि श्रीजिनवल्लभ! स्तुतिपदं कीदृग्विधाः के सताम् ?॥१५९॥ ॥मद्गुरवो जिनेश्वरसूरयः॥ द्विर्गतः॥ व्याख्याः- वारिवायसवति जलकाकयुक्ते अम्भसि कः स्यात्? मद्गुः जलवायसः, तस्य रवः-शब्दः मद्गुरवः। अयं लोकः द्वीपिनं चित्रकं व हन्ति? अजिने चर्मणि, चर्मनिमित्तमित्यर्थः। 'निमित्तात् कर्मयोगे सप्तमी वाच्या' [सार.सू.४५५, श्लो. ८५] अनेन 'अजिने' इत्यत्र सप्तमी। . हयः प्राह- प्रयोगनिपुणैः शब्दधातुः शब्दार्थे को धातुः स्मृतः? हे अश्वर! रस्!, 'तुस-हस-हूश-रस शब्दे' [पाणि. धातु. ७५६, ७५७, ७५८, ७५९] इति वचनात्। पालयिता ब्रूते- क्षुभ्यतोऽम्भोनिधेः समुद्रस्य को दुर्द्धरतरः धर्तुमशक्यः? हे ऊ! रक्षक! अवतीति ऊः, क्विप्, रयः वेगः। نه 'व्यस्तसमस्तजातिः' इति न ३। 'अस!' इति १। 'रस्' इति न १, २॥ سه प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #171 -------------------------------------------------------------------------- ________________ पक्षे, हे श्रीजिनवल्लभ! त्वं ब्रूहि- कीदृग्विधाः के सतां शिष्टानां स्तुतिपदं स्तुतियोग्या:? उत्तरम्- मम जिनवल्लभस्य गुरवो मद्गुरवः, एवं विधाः सन्तो श्रीजिनेश्वरसूरयः सतां स्तुतिपदमित्यर्थः॥ द्विर्गतजाति: ॥ १५९॥ अथ कविः प्रश्नोत्तरेणैव स्वनाम दर्शयतिप्रत्येकं रिधान्यभेदशशिनः पृच्छन्ति किं लुब्धक! त्वं प्राप्तं कुरुषे मृगव्रजमथो? खादद्गृहीताऽवदत्। कीदृग्भाति सरोऽर्हतश्च सदनं ? किं चाल्पधीर्नाप्नुवन्, पृष्टः प्राह ? तथा च केन मुनिना प्रश्नावलीयं कृता?॥१६०॥ ॥जिनवल्लभेन॥ [ गतागतद्विर्गतः ]॥ व्याख्याः- हरिश्च धान्यभेदश्च शशी च हरिधान्यभेदशशिनः प्रत्येकं पृच्छन्ति- हे लुब्धक! त्वं प्राप्तं मृगव्रजं किं कुरुषे? हे जिन! विष्णो!, हे वल्ल! धान्यभेद!, भं- नक्षत्रम्, तस्य इन:- स्वामी भेनः, तत्सम्बोधनम्- भेन! इन्दो! अहं नभे हन्मि। अथो खादद्गृहीताऽवदत्-सरः सरोवरं च पुनः अर्हतः सदनम् अर्हच्चैत्यं कीदृग्भाति? 'अद-प्सा भक्षणे' [सार०] [पाणि. धातु. १०८१-११३१] अत्तीति अत्, क्विप्, अदं लातीति अल्लः, तस्य सम्बोधनम्हे अल्ल! वनजं-कमलं विद्यते यत्र तद् वनजि, पद्मयुक्तं सरो भाति। जिनो विद्यते यत्र तद् जिनवत्, जिनबिम्बान्वितमर्हच्चैत्यं भातीत्यर्थः॥ अल्पधी प्नुवन् अलभमानः पृष्टः सन् किं प्राह? अहं लभे! प्राप्तोस्मि न नैव। 'तथा च' इति पक्षान्तरे, केन मुनिना इयं पूर्वोक्ता प्रश्नावली कृता? जिनवल्लभेन जिनवल्लभनाम्ना मुनीश्वरेण ॥ गतागतद्विर्गतजातिः ॥ १६०॥ १. 'द्विर्गतजातिः' इति न ३। २. 'गतागतद्विर्गतजातिः' इति न ३ । कल्पलतिकाटीकया विभूषितम् Page #172 -------------------------------------------------------------------------- ________________ अथ ग्रन्थसमाप्तौ ग्रन्थकारः स्वगर्वं खर्वीकुर्वन् कविप्रार्थनाग) काव्यमाह किमपि यदिहाऽश्लिष्टं क्लिष्टं तथा चिरसत्कविप्रकटितपथानिष्टं शिष्टं मया मतिदोषतः। तदमलधिया बोध्यं शोध्यं सुबुद्धिधनैर्मनः, प्रणयविशदं कृत्वा धृत्वा प्रसादलवं मयि॥ १६१॥ व्याख्याः- इह ग्रन्थे यत्किमपि पदम् अश्लिष्टम् अर्थेनाऽनालिङ्गितम्, तथा क्लिष्टं क्लेशगम्यार्थम्, तथा चिरसत्कविभिः - पुराणकविभिः प्रकटितो यः पन्थाः-मार्गः सः, अनेन सह अनिष्टम्असम्मतं 'चिरसत्कविप्रकटितपथानिष्टं मतिदोषतः बुद्धिदोषात् मया शिष्टं कथितम्, तत्पदं सुबुद्धिधनैः कुशाग्रीयमतिभिः अमलधिया निर्मलमत्या पूर्वं बोध्यं ज्ञेयं, पश्च्यात् शोध्यं शोधनीयम्। किं कृत्वा? प्रणयेन-स्नेहेन विशदं-निर्मलं प्रणयविशदं मनः कृत्वा। पुनः किं कृत्वा? मयि प्रसादलवम् अनुग्रहलेशं धृत्वा।। ___ इह शास्त्रे बहुषु प्रश्रोत्तरेषु द्वित्र्यादिजातिसम्भवेऽप्यस्माभिः प्रायेणैकैवजातिर्दर्शितास्ति, अन्यास्तु सुधिया यथासम्भवं स्वयमभ्यूह्या इति ॥ १६१॥ ॥ इति श्रीखरतरगच्छाधिराजश्रीअभयदेवसूरिपट्टालङ्कारश्रीजिनवल्लभसूरिविरचितप्रोत्तरकाव्यवृत्तिः॥ श्रीरस्तु॥ कल्याणमस्तु॥ *** १. २. "विरसं क्वचित् प्रकटित. ' इति मु. प्रतौ। 'श्रीरस्तु। कल्याणमस्तु।' इति न १, ३। प्रश्रोत्तरैकषष्टिशतकाव्यम् ११९ Page #173 -------------------------------------------------------------------------- ________________ प्रशस्तिः आसीत्पुरा खरतराभिधगच्छनाथः, श्रीमान् जिनेश्वरगुरुः शुभशाखिपाद्यः। सूरिस्ततोऽपि जिनचन्द्र इति प्रतीतः, शीतद्युतिप्रतिमचारुगुणैरुदीतः॥ १॥ [वसन्ततिलका] तदनु कीर्तिभरैरविनश्वराः, शुशुभिरेऽभयदेवमुनीश्वराः। विहितचङ्गनवाङ्गसुवृत्तयः परहितोद्यतमानसवृत्तयः॥ २॥ [द्रुतविलम्बितम्] तत्पट्टोदयशैलमौलितरणिः संविज्ञचूडामणिः, सूरिश्रीजिनवल्लभः समभवद्वादीभकुम्भे सृणिः। तत्पट्टे जिनदत्तसूरिसुगुरुः सर्वाङ्गविद्यावधिः, द्धाम्नायविधिः सुधाविधुदधिप्रोद्यद्गुणाम्भोनिधिः॥ ३॥ . [शार्दूलविक्रीडितम्] तत्सन्ततौ समजनिष्ट गरिष्ठधामा, सूरीश्वरः श्रुतधरो ' जिनभद्रनामा। श्रीजैनचन्द्रगणभृद्गुणरत्नराशेरब्धिस्ततो जिनसमुद्रगुरुश्चकाशे॥ ४॥ [वसन्ततिलका] तत्पट्टराजीवसहस्ररश्मयस्ततो बभुः श्रीजिनहंससूरयः। १. 'श्रुतधरो' इति न २। कल्पलतिकाटीकया विभूषितम् १२० Page #174 -------------------------------------------------------------------------- ________________ तेषां विनेयैर्विवृत्तिर्विनिर्ममे यत्नादियं पाठकपुण्यसागरैः॥५॥ [इन्द्रवंशा] समर्थिता विक्रमसत्पुरेऽसौ, वृत्तिर्वियद्वार्द्धिरसेन्दु [१६४०] वर्षे । गुरौ शुभश्वेतसहो दशम्यां, श्रीजैनचन्द्राभिधसूरिराज्ये॥ ६॥ [हंसी ५-इन्द्रोवज्रोपेन्द्रवज्रोपजाति:] पद्मराजगणिसत्सहायता-योगतः सपदि सिद्धिमागता। वृत्तिकल्पलतिका सतामियं पूरयत्वभिमतार्थसन्ततिम्॥७॥ [रथोद्धता] अज्ञानतो भ्रमवशादविमर्शतो वा, यत्किञ्चिदत्र विवृतं मयका विरुद्धम्। तच्छोधयन्तु सुधियो धृतसाधुवादाः, कारुण्यपुण्यमनसो मयि सुप्रसादाः॥८॥ [वसन्ततिलका] ॥इति प्रशस्तिः ॥ ॥इति प्रश्नषष्टिशतककाव्यटीका सम्पूर्णा॥ कल्याणमस्तु॥छ॥ श्रीरस्तु॥ मेदनीतटेलिखितम्॥ग्रन्थाग्रन्थ १५०० सर्वसङ्ख्या ॥श्री॥ प्रश्रोत्तरैकषष्टिशतकाव्यम् Page #175 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् आदिपद अग्निज्वालादिसाम्याय अग्रे गम्येत केन ? अभिसारिकाह कश्चित् अयि सुमुखि ! सुनेत्रे ! इह के मृषाप्रषक्ता उष्ट्र: पृच्छति किं औषधं प्राह रोगाणां कं कीदृक्षं स्पृहयति कः स्यादम्भसि कपटपटुदेवतार्चा कमभिसरति लक्ष्मी : ? कश्चिद्दैत्यो वदति कीदृक्षा जग का दुरितासदूषण का स्त्री ताम्यती कीदृशा कामा: प्राहुरुमापते ! कीदृक्षी कुरुध्वे किं कुरुथ के किं कुरुषे कौ किं कुर्या: कीदृक्षौ किं कुर्यां हरिभक्ति किं चक्रे रेणुभिः किं प्राहुः परमार्थतः श्लोकानुक्रमणी * पद्याङ्क ८७ ३६ २९ ८० ५० ५७ ३५ १५३ १५९ ११७ ८ आदिपद किं लोहाकरकारिणा ० किमकृत कुतोऽचल० किमपि यदिहाभिष्टं किमभिदधौ करभोरुं किमिष्टं चक्राणां कीदृक् पुष्पमलि० कीदृक् सरः प्रसर ० कीदृक्षं लक्ष्मीपति० कीदृक्षः कथयत कीदृक्षः सन्निहपरभवे कीदृक्षमन्तरिक्षं १०३ कीदृक्षा किं कुरुते १३८ कीदृक्षे कुत्र कान्ता ९५ कीदृक्षोऽहमिति १४० कीदृगनिष्टमदृष्टं २२ कीदृग्जलधरसमय ० कीदृग्भवेतकरज. १५१ १३७ कीदृग्भाति नभो ११६ ४८ कीदृग्वपुस्तनुभृतामथ १३६ १२५ २० * जिनवल्लभसूरि-ग्रन्थावली भा. २ ग्रन्थोद्धृता - १२२ कीदृग्मया सह रणे कीदृशः स्यादविश्वास्यः कीदृश्यो नाव इष्यन्ते कुत्र प्रेम ममेति पद्याङ्क ३० १२६ १३८ १४६ २५ ४ ५३ १४८ ७४ ११३ ११९ १०७ ७७. ८८ ६७ ६८ ९० ९८ ४० २ ६२ १५ १४९ Page #176 -------------------------------------------------------------------------- ________________ पद्याङ्क १५८ १२७ ३१ १३१ ११ ७६ १६० १०० आदिपद कुमुदैः श्रीमान् कश्चि. कृषीबल: पृच्छति केन केषां प्रमोदः केष्टा विष्णो को धर्मः स्मृतिवादिनां क्रमनखदशको. क्रव्यादां केन तुष्टि. खङ्गश्रियोर्यमब्रवीत् गुरुरहमिह सर्व चक्री चक्रं क्व धत्ते? चन्द्रः प्राह वियोग जननी रहितनरो० जन्तुः कश्चन वक्ति जलनिधिमध्ये जलस्य जारजातस्य जात्यतुरगाहितमति. तणजलतरुपुण्णं तन्वि! त्वं नेत्रतूणोद्गत. . तमालव्यालमलिने तरुणेषु कीदृशं स्यात् ते कीदृशाः क्व कृतिनो दम्पत्योः का कीदृक्के देवी कमलासीना. दृष्ट्वाग्रतः किल दृष्ट्वा राहुमुखग्रस्य. धर्मेण किं कुरुत काः ध्वान्तं ब्रूतेऽर्हतां नाभ्यम्भोजभुवः निःस्वः प्राह लसद्विवेक पद्याङ्क आदिपद ९१ नृणां का कीदृगिष्टा १५२ पथि विषमे महति १०२ पद्मस्तोमो वदति १४१ पाके धातुरवाचि कः? १५७ पाता वः कृतवानहं १ पापं पृच्छति विरतौ १४ पीनकुचकुम्भलुभ्यन् ८९ पृच्छामि जलनिधिरहं ३९ प्रणतजनितरक्षं ५८ प्रतिवादिद्विरदभिदे ३८ प्रत्याहारविशेषा. १०४ प्रत्येकं हरिधान्य. १२२ प्रपञ्चवञ्चनचणं ६० प्रभविष्णुविष्णु २३ प्रभुमाश्रित्य श्रीदं १०१ प्रवीरवरशूद्रकं १५६ प्राधान्यं धान्यभेदे ६६ प्राह द्विजो गजपते. १४४ प्राह रविर्मद्विरहे ७२ बभ्रुः प्रभूततुरगान् १३३ ब्रवीत्यविद्वान् १३२ ब्रह्मास्त्रगर्वितमरिं १०५ ब्रूते पुमान् मुरजिता ४१ ब्रूते पुमांस्तन्वि! ७ ब्रूतो ब्रह्मस्मरौ के ६१ भण केन किं प्रचक्रे १४५ भवति चतुर्वगस्य १७ भाद्रपदवारिबद्धः ५५ भानो: केष्येत पौ० ९४ १४७ X १४२ ३३ १११ ७१ Page #177 -------------------------------------------------------------------------- ________________ आदिपद भूमी कत्थठिया भूरभिदधाति शरदि ० भूरापृच्छाति कि भूषा कस्मिन् सति भृङ्गः प्राहः नृपः मधुरिपुणा हि ? व भाडे मिथ्याज्ञानग्रहग्रस्तैः मुदाश्रयति कं मूषिकानिकरः कीदृग् याञ्चार्थविततपाणिं युज्यन्ते कुत्र मुक्ता: ? यूयं किं कुरुतः जनाः ! रतये किमकुर्वातां राजन् ! कः समरभरे लक्ष्मीर्वदति बलि. लङ्केश्वरवैरिवैष्णवाः लोके केन किलाऽपि वदति मुरजित् कुत्राता वदति विहगहन्ता वदति हरिरम्भोधिं वर्षा : शिखण्डि वसुदेवेन मुररिपु० वाजिबलीवर्दविनाश विकरुण ! भण केन विधत्से किं शत्रून् विधुन्तुदः प्राह रविं वीतस्मरः पृच्छति पद्याङ्क ११५ ११२ ९ ४७ ११८ ४३ १२४ ११० ११४ २९ आदिपद वैदिकविधिविशस्त. व्यथितः किमाह शशिना प्रमदपरवशः शुभगोरसभूमीरभि० श्रीचित्ते प्रियविप्रयोग. श्रीराख्यदहं प्रियमभि श्रुतिसुखगीतमनाः संतो कम्मि परम्मुहा? सत्यक्षमार्तिहर० सदाहिताग्ने : क्व विभाव्यते १२३ सम्बोधयार्धमहि० ५९ सरभसमभिपश्यन्ती ४५ ८३ ७९ ९३ १२८ १४३ ५४ सश्रीकं यः कुरुते सान्त्वं निषेधयितु ० सिन्धुः काचिद्वदति सीरी पाणिं व धत्ते सुभटोऽहं वच्मि रणे सैन्याधिभूरभिषि स्थिरसुरभितया ० २७ ८२ स्मरगुहराधेयान् १३४ स्पृहयति जनः कस्मै स्मृत्वा पक्षिविशेषेण १९ स्वजन: पृच्छति १३ हं हो शरीर ! कुर्याः १५० हरति क इह ९६ हरिरतिरमा यूयं ८६ हिमवत्पत्नी परिपृच्छ. २८ हे नार्यः ! किमकार्षु. पद्याङ्क ३४ ३७ ५६ ४९ १५४ ५२ १२० १०९ ७३ ९२ १३५ ८५ १३९ १०८ ४२ ४६ १०६ १३० ७८ १२१ ९९ ६४ १२ १० १५५ ८४ Page #178 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् श्लोकजातय श्लोकाङ्क जाति | ३०. ३१. 3 ३४. 34 2 ३६. ११. ३७ १२. ३८. श्लोकाङ्क जाति २६. पद्मजातिः [चतुर्दलपद्मजाति:] । २७. व्यस्तसमस्तजातिः। व्यस्तसमस्तजातिः। एकालापकजातिः। मञ्जरीसनाथजातिः। व्यस्तसमस्तजातिः। ३२. मन्थानान्तरजातिः। ३३. वर्धमानाक्षरजातिः। द्विर्गतजातिः। विषमजातिः। अष्टदलं कमलम्। गतागतजातिः। चतु:समस्तजातिः। द्विर्गतजातिः। ४०. गतागतजातिः। ४१. द्विर्गतजातिः। ४२. द्वादशपत्रं कमलम्। ४३. द्विर्गतजातिः। व्यस्तसमस्तजातिः। ४५. गतागतजातिः। द्विर्गतजातिः। ४७. व्यस्तं कमलमष्टदलम्। ४८. द्विर्गतजातिः। ४९. गतागतजातिः। ५०. समवर्णप्रश्रोत्तरजातिः। द्विर्गतजातिः। शब्दार्थलिङ्गवचनभिन्नव्यवस्तसमस्तजातिः। द्विय॑स्तसमस्तजातिः। द्विय॑स्तसमस्तजातिः। द्विःसमस्तजातिः। शृङ्खलाजातिः। विषमजातिः। चलद्विन्दुजातिः। द्विर्गतजातिः। मन्थानजातिः। व्यस्तसमस्तजातिः। मन्थानान्तरजातिः। समवर्णप्रश्रोत्तरजातिः। अष्टदलकमलम्। विषमजातिः। द्विर्गतः [द्विर्गतजाति:]। गतप्रत्यागतद्विर्गतजातिः। · द्विर्गतभाषाचित्रजातिः। भाषाचित्रसमवर्णप्रश्रोत्तरम्। विपरीतमष्टदल[कमल]म्। समस्तव्यस्तजातिः। द्विःसमस्तजातिः। समवर्गप्रश्रोत्तरजातिः। त्रिर्गतजातिः। . मञ्जरीसनाथजातिः। १३. ३९. १४. १७. १८. २१: २२. २३. २४. २५. १२५ Page #179 -------------------------------------------------------------------------- ________________ श्लोकाङ्क जाति श्लोकाङ्क जाति ५२. ५३. ५४. ६२. त्रि:समस्तजातिः। ८२. वर्द्धमानाक्षरजातिः। व्यस्तद्विःसमस्तजातिः। नामाख्यातजातिः। वर्द्धमानाक्षरजातिः। ८४. वाक्योत्तरजातिः। द्विळस्तसमस्तजातिः। विषमजातिः। गतागतजातिः। गतप्रत्यागतजातिः। गतागतजातिः। समवर्णप्रश्नोत्तरजातिः। . षोडशदलकमलं विपरीतम्। भाषाचित्रकजातिः। षोडशदलकमलं विपरीतम्। श्लोकमध्यस्थितसमवर्णगतप्रत्यागतजातिः। प्रश्नोत्तरजातिः। मन्थानजातिः। व्यस्तसमस्तजातिः। विषमजातिः। श्लोकमध्यस्थितसमवर्णशृङ्खलाजातिः। प्रश्नोत्तरजातिः। त्रि:समस्तजातिः। वाक्योत्तरजातिः। व्यस्तसमस्तजातिः। गतागतजातिः। नामाख्यातजातिः। पदोत्तरजातौ वाक्योत्तरजातिः भाषाचित्रजातिः। समवर्णप्रश्नजातिः। पादोत्तरजातिः। गतागतश्चतुर्गतः। मन्थानान्तरजातिः। वाक्योत्तरजातिः वाक्योत्तरजातिः। व्यस्तद्विःसमस्तः। शृङ्खलाजातिः। ९९. समवर्णप्रश्रजातिः। [भाषाचित्रजाति:]। १००. समवर्णप्रश्रजातिः। भाषाचित्रजातिः। १०१. समवर्णप्रश्रजातिः। मन्थानान्तरजातिः। १०२. द्विर्गतजातिः। वृत्तमध्यस्थितपादोत्तरजातिः।। १०३. गतागतजातिः। त्रि:समस्तजातिः। १०४. समवर्णप्रश्रोत्तरजातिः। विपरीतं षोडशदलं कमलम्। १०५. श्लोकमध्यस्थितसमवर्णप्रश्रजातिः। विपरीतं षोडशदलं कमलम्। १०६. द्विर्गतजातिः। भाषाचित्रकद्विर्गतजातिः। १०९. व्यस्तसमस्तजातिः।। ओजस्विजातिः। १०८. मञ्जरीसनाथजातिः। नामाख्यातजातिः १०९. विपरीतमञ्जरीसनाथजातिः। ७७. ७८. ७९. ८०. ८१. Page #180 -------------------------------------------------------------------------- ________________ श्लोकाङ्क जाति ११०. गतागतजातिः । समवर्णप्रश्रजातिः। १११. ११२. गतागतजातिः । द्विः समस्तजातिविशेषः । ११३. ११४. चतुर्गतजातिः । ११५. ११६. ११७. .११८. ११९. १२०. १२१. १२२. १२३. १२४. १२५. १२६. १२७. १२८. १२९. १३०. १३१. १३२. १३३. १३४. १३५. मञ्जरीसनाथजातिः । गतागतजातिः । समवर्णप्रश्रजातिः । अष्टदलं विपरीतकमलम् । द्विः समस्तजातिः । समवर्णप्रश्रोत्तरजातिः । समवर्णप्रश्रोत्तरजाति: । सौ जाति: । समवर्णप्रश्रजाति: । मञ्जरीसनाथजातिः। विपरीतमञ्जरीसनाथजातिः । गतागतजातिः । मञ्जरीसनाथजातिः । द्विर्गतजातिः । द्विर्गतजातिः । समवर्णप्रश्नजातिः । द्विः समस्तजाति: । • मन्थानजातिः । मन्थानजातिः । समवर्णप्रश्नोत्तरजाति: । मञ्जरीसनाथजाति: । సాసా श्लोकाङ्क १३६. १३७. १३८. १३९. १४०. १४१. १४२. १४३. १४४. १४५. १४६. १४७. १४८. १४९. १५०. १५१. १५२. १५३. १५४. १५५. १५६. १५७. १५८. १५९. १६०. १६१. जाति विपरीतमञ्जरीसनाथजातिः । गतागतजातिः । मन्थानजातिः । मन्थानजातिः । मञ्जरीसनाथजाति: । विपरीतमञ्जरीसनाथजातिः । गतागतजातिः । मन्थानान्तरजातिः । गतागतजातिः । पद्मान्तरजातिः । द्विर्गतजाति: । पद्मान्तरजातिः । द्विर्गतजातिविशेषः । मञ्जरीसनाथजातिः । विपरीतमञ्जरीसनाथजातिः । गतागतजातिः । मन्थानान्तरजातिविशेषः । गतागतचतुष्टयम् । मन्थानान्तरजातिविशेषः । गतप्रत्यागतजातिः । भाषाचित्रजाति: । मञ्जरीसनाथजातिभेदः । व्यस्तसमस्तजातिः। द्विर्गतजाति: । गतागतद्विर्गतजाति: । १२७ Page #181 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् -जात्यनुक्रम क्रमाङ्क जातिः पद्याङ्क क्रमाङ्क जातिः पद्याङ्क १. अष्टदलं कमलम् - १४, ३६ १५.द्विर्गतजाति:- ९, १६, ३४, ३९, २. एकालापक जाति:- २९ ४१, ४३, ४६, ४८,५१, १०२, ३. ओजस्विजातिः-८०, १३१(?) १०६, १२८, १२९, १४६, १५९ ४. गतागत (गतप्रत्यागत) १६.द्विर्गतजातिविशेषः- १४८ चतुर्गतजाति:- ९६ १७. द्विर्गतभाषाचित्रजाति:-१८,७९ (?) ५. गतागत (गतप्रत्यागत) १८.द्विर्व्यस्तसमस्तजाति:- ३, ४, ५५ चतुष्टयम्:- १५३ १९.द्विःसमस्तजाति:-५, २२, ११९, ६. गतागत (गतप्रत्यागत) जाति:- १३१ () ३७, ४०, ४५, ४९, ५६, ५७, २०.द्विःसमस्तजातिविशेष:- ११३ ६०, ८६, ९३, १०३, ११०, २१. नामाख्यातजाति:- ६६, ८१, ८३ ११२, ११६, १२६, १३७, १४२, २२. पद्मजाति:- कमले ज्ञातव्या। १४४, १५१, १५५ २३. पद्मान्तरजाति:- १४५, १४७ ७. गतागत (गतप्रत्यागत) २४.पादोत्तरजातिः :- ६८ द्विर्गतजाति:- १७, १६० ।। २५. पदोत्तरजातौ वाक्योत्तरजाति:८. चतुर्गतजाति:- ११४ ९. (चतुर्दलं) कमलम् - २६ २६. भाषाचित्रजाति:- ६७, ७२, ७३, १०. चतुःसमस्तजाति:- ३८ ८८, १५६ ११. चलबिन्दुजाति:- ८ २७. भाषाचित्रद्विर्गतजाति:- ७९(?) १२.त्रिर्गतजाति:- २४ २८.भाषाचित्रसमवर्णप्रश्रोत्तरजाति:१३.त्रिःसमस्तजाति:- ५२, ६४, ७६ १४. द्वादशदलं कमलम् :- ४२ २९. मञ्जरीसनाथजाति:- २५, ३०, ९४ १२८ Page #182 -------------------------------------------------------------------------- ________________ क्रमाङ्क जातिः पद्याङ्क क्रमाङ्क जातिः पद्याङ्क । र५ ४७ १०८, ११५, १२४, १२७, १३५, ४०. वृत्तमध्यस्थितपादोत्तरजाति: १४०, १४९ ३०. मञ्जरीसनाथजातिभेदः- १५७ ४१. व्यस्तद्विसमस्तजाति:- ५३, ९८ . ३१. मन्थानजाति:- १०, ६१, १३२, ४२. व्यस्तविपरीताष्टदलं कमलम्: १३३, १३८, १३९ ३२. मन्थानान्तरजाति:- १२, ३२, ६९, ४३. व्यस्तसमस्तजाति:- ११, २७, २८, ७४, १४३ ३१, ४४, ६५, ९०, १०७, १५८ ३३. मन्थानान्तरजातिविशेष:- १५२, ४४. व्यस्तसमस्तजाति भेदः- २७ १५४ ४५.शब्दार्थलिङ्गवचनभिन्न व्यस्त३४. वर्धमानाक्षरजाति:- ३३, ५४, ८२ समस्तजातिः- २ ३५. वाक्योत्तरजाति:- ७०, ८४, ९२, ४६. शृङ्खलाजाति:-६, ६३, ७१ ९७ __ ४७.श्रीकमध्यस्थितसमवर्णप्रश्नोत्तर३६.विपरीत मञ्जरीसनाथजाति:- जाति:- ८९, ९१, १०५ १०९, १२५, १३६, १४१, १५० ४८.समवर्णप्रश्नोत्तरजाति:- १३, २३, ३७.विपरीतषोडशदलं कमलम्:- ५०, ८७, ९५, ९९, १००, ५८,५९, ७७, ७८ १०१, १०४, १११, ११७, ३८. विपरीताष्टदलं कमलम्:- २०, १२०, १२१, १२३, १३०, १३४ ४९. समस्तव्यस्तजाति:- २१ ३९.विषमजाति:- ७, १५, ३५, ६२, ५०. सौत्रजाति:- १२२ ८५ ११८ *** १२९ Page #183 -------------------------------------------------------------------------- ________________ चतुर्थं परिशिष्टम् -छन्दोनुक्रम: १३९ मात्रिक ९. कुसुमविचित्राः-६० १. आर्याः -३, ५, ७, ९, ११, १३. १६. १०. प्रहर्षिणी:- ७४ । . १८, १९, २१, ३१, ३३, ३७, ४०, ११. पृथ्वी:- ९४ ४३, ४५, ४६, ४८, ४९, ५०, ५२, १२. मन्दाक्रान्ताः - ६९, १०३, १०८, ५६,६४, ६७,७०,७२,७६, ७९, ११३, १३८, १४१, १५३ ८१, ८३, ८५, ९१, ९३, ९५, ९७, १३. मालिनी:- १, ८, १२, २७, ३९, १०१, १०४, १०७, १११, ११२, ८०, १३१, १५६ ।। ११६, ११७, १२०, १२१, १२३, १४. वसन्ततिलकाः - २, २६, ३२, १२८, १२९, १३०, १३३, १३७, ४१, ४४, ५१, ५३, ६१, ७३, १४२, १४६, १४८, १५१ ___ ७५, ९०, १०६, १३४, १३५, २. आर्यागीतिः- १०५, १३२ ३. पादाकुलकः- ६८, १५५ १५. शार्दूलविक्रीडित:- ४, १७, २०, ४. स्कन्धकः- १५० २२, ३०, ३८, ५५, ५७, ८४, ५.अप्रसिद्ध ? ):- (मात्रा-१८, २०, ८८, ९८, १०९, ११५, ११८, __१६, १८) १२६ १२२, १२७, १३६, १४०, १४३, १४९, १५४, १५७, १५८, १५९, वर्णिक १६० ६. अनुष्टपः- १५, २३, २९, ३५, ६२, १६. शिखरिणी:- २५ ८७, ८९, ९९, १००, १०२, ११०, १७. स्रग्धराः-६, १४, ३६, ४२, ४७, ११४, ११९, १४४ ५८, ५९, ६३, ६६, ७१(पञ्चपदं ७. इन्द्रवज्रा:- १५२ वृत्तं), ७७, ९६, १२४, १२५, ८. इन्द्रवज्रोपेन्द्रवज्रोपजाति:- २४, ६५, जाति:-२४, ६५, १४५, १४७ १८.हरिणी:- १०,५४, ७८, ८२, १६१ * जिनवल्लभसूरि-ग्रन्थावली भा. - २ ग्रन्थोद्धृतः १३० Page #184 -------------------------------------------------------------------------- ________________ अर्धसम अप्रसिद्धः- [१, २ चरण (१२ वर्ण) त, त, ज, र - ज, त, ज, र ३, ४ चरण (११ वर्ण) ज, त, ज, गु, ल.-त, त,ज,गु,ल.] पद्य-२८ अप्रसिद्धः- [१, २ चरण (११ वर्ण) ज, त, ज, गु., गु. - त, ल, ज, गु., गु. ३, ४ चरण (१२ वर्ण) त, ल, ज, र-ज, ल,ज, र] _पद्य-९२ विषम अप्रसिद्धः- [१ चरण (२० वर्ण) भ, न, र, भ, स, र, ल., गु. २ चरण (१८ वर्ण) म, ज, म, म, ज, य ३ चरण (१८ वर्ण) र, न, म, त, न, म ४ चरण (१८ वर्ण) र, ज, य, न, न, स ] पद्य-३४ १३१ Page #185 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् टीकाकारोदतग्रन्थानां-तालिका स्थान. श्लोक क्रमांक १. अज्ञातस्थान - ४, ६, ९२, १०८, १२७, १५७ २. अनेकार्थसंग्रह (हर्षपुष्पामृत ग्रंथमाला, ग्रंथांक-५९):- १९, २६, ४८, ७६, १०१, १०६, ११०, ११५, १४१ ।। ३. अभिधान-चिन्तामणि-नाममाला:- ३, २६, ३६ ४. अमरकोषः- ६९ ५. कातन्त्रव्याकरणम्- २, ६, ६४ ६. जयकीर्ति-छन्दोनुशासनम्- ८९ ७. देशीनाममाला टीका रत्नावली:- १३८ ८. पञ्चतन्त्रे विग्रहप्रक.-काकोलूकीय श्लो. ५४ :- ५८ ९. पाणिनीयव्याकरण (सिद्धान्तकौमुदीसूत्र ):- १, ६, ३८, १५८ १०. पाणिनीयव्याकरण धातुपाठ (वैयाकरणसिद्धान्तकौमुदी, प्रका.-चौखम्बा सुरभारती प्रकाशन, हरिदास सं. सिरीझ, पु.११, सन १९७७ ):- २, ५, ९, १०, २०, २४, २६, ३१, ३२, ३६, ३८, ४२, ४४, ४६, ४८, ५३, ५६, ५८, ६६, ६८, ६९, ७०, ७१, ७२, ७६, ७८, ८०, ८१, ८२, ८४, ९१, ९३, ९४, ९६, ९७, १०३, १०६, १०८, ११५, ११६, १२२, १२५, १२६, १२७, १३५, १३७, १३९, १४९, १५१, १५५, १५८, १५९, १६० ११. बृहज्जातकम्:- ११९ १२. माघ (शिशुपालवधम् ):- १०७ १३. विश्रान्तविद्याद्यख्याकरण:- १२२ १४. सारस्वतधातुपाठ (सारस्वतव्याकरण-वृत्तित्रयात्मकम्, प्रका.. निर्णयसागरप्रेस, सन. १९२६):- २, २४, २६, ३१, ३६, ३८, ४८, ५६, ५८, ६६, ६९,७०,७१, ७६, ७८, ८०, ८४, ९१, ९४, ९६, ९७, १०३, १०६, १३७, १४९, १५१ १५. सारस्वतव्याकरण (सारस्वतव्याकरण-वृत्तित्रयात्मकम्, प्रका.निर्णयसागरप्रेस, सन. १९३७):- ७, १३, २६, ३८, ९३, १४८, १५९ *** Page #186 -------------------------------------------------------------------------- ________________ श्रीजिनवमसूरियिथितं प्रश्नोत्तरैकषष्टिशतककाव्यम् माने.पुण्यसानामविसकयलतिकाटीकामातम -आ.श्री विजय जोमयविधीमा. -महीयाध्याय विजयाजमान सररररर BHARAT GRAPHICS - Ahmedabad-01. Ph. : 079-22134176, M : 9925020106