________________
पद्याङ्क
१५८
१२७
३१
१३१
११
७६
१६० १००
आदिपद कुमुदैः श्रीमान् कश्चि. कृषीबल: पृच्छति केन केषां प्रमोदः केष्टा विष्णो को धर्मः स्मृतिवादिनां क्रमनखदशको. क्रव्यादां केन तुष्टि. खङ्गश्रियोर्यमब्रवीत् गुरुरहमिह सर्व चक्री चक्रं क्व धत्ते? चन्द्रः प्राह वियोग जननी रहितनरो० जन्तुः कश्चन वक्ति जलनिधिमध्ये जलस्य जारजातस्य जात्यतुरगाहितमति. तणजलतरुपुण्णं
तन्वि! त्वं नेत्रतूणोद्गत. . तमालव्यालमलिने तरुणेषु कीदृशं स्यात् ते कीदृशाः क्व कृतिनो दम्पत्योः का कीदृक्के देवी कमलासीना. दृष्ट्वाग्रतः किल दृष्ट्वा राहुमुखग्रस्य. धर्मेण किं कुरुत काः ध्वान्तं ब्रूतेऽर्हतां नाभ्यम्भोजभुवः निःस्वः प्राह लसद्विवेक
पद्याङ्क आदिपद
९१ नृणां का कीदृगिष्टा १५२ पथि विषमे महति १०२ पद्मस्तोमो वदति १४१ पाके धातुरवाचि कः? १५७ पाता वः कृतवानहं
१ पापं पृच्छति विरतौ १४ पीनकुचकुम्भलुभ्यन् ८९ पृच्छामि जलनिधिरहं ३९ प्रणतजनितरक्षं ५८ प्रतिवादिद्विरदभिदे ३८ प्रत्याहारविशेषा. १०४ प्रत्येकं हरिधान्य. १२२ प्रपञ्चवञ्चनचणं ६० प्रभविष्णुविष्णु २३ प्रभुमाश्रित्य श्रीदं १०१ प्रवीरवरशूद्रकं १५६ प्राधान्यं धान्यभेदे
६६ प्राह द्विजो गजपते. १४४ प्राह रविर्मद्विरहे
७२ बभ्रुः प्रभूततुरगान् १३३ ब्रवीत्यविद्वान् १३२ ब्रह्मास्त्रगर्वितमरिं १०५ ब्रूते पुमान् मुरजिता ४१ ब्रूते पुमांस्तन्वि!
७ ब्रूतो ब्रह्मस्मरौ के ६१ भण केन किं प्रचक्रे १४५ भवति चतुर्वगस्य १७ भाद्रपदवारिबद्धः ५५ भानो: केष्येत पौ०
९४
१४७
X
१४२
३३
१११
७१