________________
'इह जगति नम्रः स्थिरो गुरुः स्यात्' इति विदन् किमाह? न इह गरिमा गुरुत्वम् उद्यातां धावता-चपलानामित्यर्थः।
ये शत्रुकमलां द्यन्ति खण्डयन्ति, ते किमूचुः? तां श्रियं धामः खण्डयामः अरिगहने शत्रुगहने॥ मन्थानजातिः ॥ १३९ ॥
1 hot
सा म धा | रि
मा त्व या
का स्त्री ताम्यती कीदृशा स्वपतिना? विद्या सदा किंविधाः, सिध्येद् भक्तिमतोऽथ लोकविदिता का कीदृगम्बा च का?। किम्भूतेन भवेद्धनेन धनवान् ? साङ्ख्यैश्च पुंसेष्यते, कीदृक्षा प्रकृतिर्वसन्तमरुतोत्कण्ठा भवेत् कीदृशा?॥ १४०॥
॥ मयाध्यासामासयुवाता॥ मञ्जरीसनाथजातिः॥ केष्टा विष्णोर्निगदति गदः ? प्राह सव्येतरोऽथ, श्रीरुद्राण्योः कथयत समाहारसम्बोधनं किम् ?। प्राहर्जुः किं जिगमिषुमिनं वक्ति कान्तानुरक्ता ?, सान्त्वं धूम्र प्रहरमपि सम्बोधयानुक्रमेण॥ १४१॥
॥ मयाध्यासामासयुवाता॥ विपरीतमञ्जरीसनाथजातिः॥ भण केन किं प्रचक्रे नयेन भुवि कीदृशेन का नृपते!?। काः पृच्छति तरलतरः के यूयं किं कुरुत सततम् ॥ १४२॥
॥ मयाध्यासामासयुवाता॥ गतागतः॥ १. 'मन्थानजातिः' इति न ३ । १०२
कल्पलतिकाटीकया विभूषितम्