________________
गम्भीरम्-अगाधं यद् अम्भः, तस्य सविधा-समीपवर्तिनी, सा चाऽसौ जनता च गम्भीराम्भःसविधजनता भयार्ता सती कीदृशी स्यात्? सारा चाऽसौ तरी च सारतरी, तस्यां परमा-प्रधाना तत्परा सारतरीपरमा।
___ कोऽपि स्मरपरिगतः कामव्याप्तो ब्रूते- भूरिभूपैः कारक्षि रक्षिता? हे मारपरीत! मन्मथायत्त ! रसा भूमिः॥ मन्थानजातिः ॥ १३८॥
ता ग त्व | री मरक
ता ग त्व
44444
मरक
सान्त्वं निषेधयितुमाह किमुग्रदण्डः ?, स्वामश्रियं वदति किं रिपुसाच्चिकीर्षन् ?। नम्रः स्थिरो गुरुरिहेति विदन् किमाह ?, ये द्यन्तिशत्रुकमलां किल ते किमूचुः?॥ १३९॥ ॥ साम धारि मा त्वया, यात्वमारिधाम सा, नेह गरिमोद्यातां, तां
द्यामोऽरिगहने॥मन्थानजातिः॥ व्याख्याः- 'उग्रदण्डः सान्त्वं सामभावं निषेधयितुं किमाह?' इति प्रश्रे उत्तरम्- साम धारि मा त्वया। त्वया सामनीतिर्धारि मामा धारि, न धरणीयेत्यर्थः। 'धृञ् धारणे' [पाणि. धातु. ९६६] कर्तरि मायोगेऽटो लोपे 'धारि मा' इति रूपम्।
कश्चित् स्वाम् आत्मीयाम् अश्रियं दरिद्रतां रिपुसात् रिपोरधीनां चिकीर्षन् किं वदति? यातु व्रजतु अमा अलक्ष्मी: अरिधाम शत्रुगृहं सा प्रसिद्धा। १. 'वदन्' इति मु. प्रतौ। प्रश्नोत्तरैकषष्टिशतकाव्यम्
१०१