________________
नक्षत्रं वक्ति- वायुपत्नी कीदृशी? के-वायौ रता करता हे तारक! हे नक्षत्र!
तत्स्तोत्रजीवी स्वामिस्तवोपजीवी पाठान्तरे 'शास्त्रोपजीवी' वा इति प्राह। इति किम् ? अहम् इनं स्वामिनं किं कुर्वे? कवसे त्वं स्तौषि हे सेवक!
ब्रह्मस्वरं ब्रूहि- कस्य-ब्रह्मणो राव:-शब्दः करावः, तस्य सम्बोधनम्- हे कराव! ब्रह्मस्वर!
क्षितकमभिगद- हे वराक! क्षितक!
अथ उल्लसल्लीलमञ्जुल्लापां स्त्रीमामन्त्रय- कल:-मधुरो रवो यस्याः सा तथा, सा चाऽसौ रामा च सा तथा, तस्याः सम्बोधनम्हे कलरवरामे!
कोऽप्यम्बुपक्षी प्राह- जनः क न सजति? उत्तरम्- तांलक्ष्मी स्यतीति तासः, तस्मिन् तासे श्रीनाशके हे बक! पक्षिविशेष!॥ इयमपि पान्तरजातिः ॥ १४७ ॥
ता
मेल
का वसे
| व से
कीदृक्षं लक्ष्मीपतिहृदयं? कीदृग्युगं रतिप्रीत्योः? कः स्तूयतेऽत्र शैवै-गुणवृद्धी चाऽज्झलौ कस्य?॥१४८॥
॥ स्युः॥ द्विर्गतजातिविशेषः॥
१०८
कल्पलतिकाटीकया विभूषितम्