________________
किमकरोत्?' अतुभत् विनाशितवान् हे रते! कामप्रिये! ‘णभ तुभ हिंसायाम्' [पाणि. धातु. १३२०-१३२१] भूतेऽसौ पुषादित्वात् अतुभत्' इति रूपम्। ____ पक्षे, 'अहं लाभमिच्छुः मनोगृहगतं शम्भुं सदाऽपि रक्षामि' इति स्वं मतम् अभिप्रायम् ऊचुषे पुरुषाय मुनिः कामाशिषं यच्छति ददाति? उपायं स तनोतु भद्र! ते। हे भद्र ! स:- शम्भुस्ते-तव उपायम्लाभोपायं तनोतु-विस्तारयतु ॥ वाक्योत्तरजातिः ॥ ८४॥ सरभसमभिपश्यन्ती किमकार्षीः त्वं [ कं] मम त्वमिन्दुमुखि!? नयनगतिपदं कीदृग्(क्) पूजयतीत्यर्थमभिधत्ते ?॥ ८५॥
॥अपप्रथमङ्गजम्॥ [विषमजातिः ]॥ - व्याख्या:- हे इन्दुमुखि! चन्द्रवदने! त्वं सरभसम् अभि संमुखं पश्यन्ती मम कम् किमकार्षीः? उत्तरम्- अपप्रथम् अहं विस्तारितवती अङ्गजं कामम्।।
तथा नयनगतिपदं कीदृशं सन् ‘पूजयति' इत्यर्थम् अभिधत्ते वक्ति? उत्तरम्- अपप्रथमम् न विद्यते पकारात् प्रथमौ नकारौ यत्र तद् अपप्रथमम्। तथा गजम्, गस्य स्थाने जकारो यत्र तद् गजम्। ततो 'यजति' इति भवति ॥ विषमजातिः॥ ८५॥ विधुन्तुदः प्राह रविं ग्रहीतुं कीदृक्षमाहुः स्मृतिवादिनो माम् ?। का वा न. दैवज्ञवरैः स्तुतेह प्रायेण कार्येषु शुभावहेषु?॥८६॥
॥राहोनिशविरलगमं ॥गतागतः॥ व्याख्या:- विधुन्तुदः प्राह वक्ति- रविं ग्रहीतुं ग्रसितुं
'कम्' इति न २। 'च' इति २।
२.
प्रश्रोत्तरैकषष्टिशतकाव्यम्
६५