________________
धातु. ९९९] अस्य धातो: भूते काले सिपि प्रेरणे ञिप्रत्यये 'असस्मरः ' इति रूपम् ॥ वर्द्धमानाक्षरजातिः ॥ ८२ ॥
रतये किमकुर्वातां परस्परं दम्पती चिरान् मिलितौ ? | मोक्षपथप्रस्थितमतिः परहरति च कीदृशीं जनताम् ? ॥ ८३ ॥
॥ अतत्त्वरताम्॥ [ नामाख्यातजातिः ] ॥ व्याख्या:- चिरान्मिलितौ दम्पती जायापती रतये सुरताय किमकुर्वाताम् ? उत्तरम् - अतत्त्वरतां कामाय शीघ्रीभवतः स्म ।
पक्षे, मोक्षपथप्रस्थितमतिः, पाठान्तरे 'मोक्षपथप्रथितमतिः ' वा कीदृशीं जनतां परहरति ? न तत्त्वे रता अतत्त्वरता, ताम् अतत्त्वरताम्। अत्राऽऽर्यायां 'मोक्षपथप्रस्थितमतिः' अस्मिन् पाठे प्रवर्णात्पूर्वस्य ह्रस्वत्वं ह्रादिसंयोगवर्जनान्न गुरुत्वम् ॥ नामाख्यातजातिः ॥ ८३ ॥
हे नार्यः ! किमकार्षुरुद्गतमुदो युष्मद् वराः काः किल ? क्रुद्धः कामरिपुः स्मरं किमकरोदित्याह कामप्रिया ? | इच्छुर्लाभमहं मनोगृहगतं रक्षामि शम्भुं सदाऽपीति स्वं मतमूचुषे किल मुनिः कामाशिषं यच्छति ? ॥ ८४ ॥
॥ उपायंसतनोतुभद्रते॥ [ वाक्योत्तरजातिः ] ॥
व्याख्या:- 'हे नार्यः ! युष्माकं वराः - भर्त्तारो युष्मद्वरा उद्गतमुदः समुत्पन्नहर्षाः' सन्तः किमकार्षुः ?' इति प्रश्ने नार्य उत्तरयन्ति - उपायंसत परिणीतवन्त नः अस्मान् । 'उपायंसत' इति उपपूर्वस्य 'यम उपरमे ' [सार.भ्वा.पर.पृ. २३८] ; [पाणि धातु. १०५३] इत्यस्य विवाहार्थे आत्मनेपदित्वाद् भूतेऽसौ प्रथमपुरुषबहुवचने रूपम्।
कामप्रिया इति ब्रूते - 'कुद्धः सन् कामरिपुः शिवः स्मरं
‘समुत्पन्नहर्षाः' इति न २ ।
६४
कल्पलतिकाटीकया विभूषितम्