________________
कीदृशे सुखे सुधी: न प्रसजति सङ्गं न करोति? उत्तरम्मिते स्तोके।
क्व कीदृशे सति वपुः शरीरम् अव्यथं व्यथारहितं स्यात्? अत्रोत्तरम्– तीते क्षते। क्षते- व्रणादौ तीते-गते सति वपुर्निर्बाधं भवतीति।
पक्षे, युवा कामी सुदृशं सुनेत्राम् अभितःसम्मुखं पश्यन् सखीन् व्यस्यान् प्रति किमाह? 'सुखी' इति पाठे तु कामिनो विशेषणमिदम्। उत्तरम्- तरलनयना चञ्चलनेत्रा मां कर्मतापन्नं अत्र प्रदेशे इयं प्रत्यक्षा स्मितास्यं यथा भवति तथा इति अमुना प्रकारेण ईक्षते अवलोकते ॥ मध्योत्तरजातौ विपरीतं षोडशदलकमलमिदम् ॥ ७७॥ ७८ ॥
न
1
ते
ता
ना मा
राजन्! कः समरभरे किमकारयदाशु किं रिपुभटानाम् ?। कुच्छिय' विलास पभणइ केरिसं पिसुणजणहिययं?॥ ७९॥
॥अहमलीलवंकं ॥ भाषांचित्रकद्विर्गतः॥ व्याख्याः- हे राजन् ! समरभरे कः कर्ता रिपुभटानां किमङ्गं किम् अकारयत् अचीकरत्? अथवा रामो राज्यमकारयत् इतिवत् स्वार्थणिजन्तप्रयोगानुसारेण किमकरोत्? उत्तरम्-अहं कर्ता अलीलवम् लावितवान् स्वार्थे, णिजन्तप्रयोगार्थे तु लूनवान् कं मस्तकम्।
___ 'मध्योत्तरजातौ' इति न २, ३। २. 'कुच्छि १' इति १। ३. 'भाषा' इति न ३।
प्रश्नोत्तरैकषष्टिशतकाव्यम्