________________
कश्चिजिनेन्द्र इत्याह । इति किम्? ज्ञानदृष्ट्या जगत्रयं मया किं चक्रे ? उत्तरम्-ममे नेमे। हे नेमे!-जिन! त्वया ममे-आकलितम्॥ १२५ ॥
अथ गतप्रत्यागतं दर्शयति। अचल:-निश्चलः क्रमः-न्यायो यस्य स अचलक्रमः, स चाऽसौ विक्रमनृपः अचलक्रमविक्रमनृप आहकश्चित् सुभगतामानी कुत: हेतोः स्वं द्रव्यं स्त्रीणां कस्मै अलम् अत्यर्थं किम् अकृत चकार? अत्रोत्तरम् – मेने मदतोऽक्षरनयशकारातेऽये! अस्यार्थः - मेने- मनितं मदतः-अहङ्काराद्, अक्षर:अचलो नयः-नीतिर्यस्याऽसौ अक्षरनयः, शकः राजा, तस्याऽऽराति:-वैरी विक्रमः शकारातिः, ततोऽक्षरनयश्चासौ शकारातिश्च स तथा, तस्य सम्बोधनम्- हे अक्षरनयशकाराते! अये-कामाय, इ:- कामः, चतुर्थंकवचने अये। अहङ्कारात्स्वं स्त्रीणां कामार्थं हे राजन्! तेन सुभगतामानिना कृतम्। अक्षरनयेत्यनेनाऽचलक्रमत्वं सूचितमिति भावः॥
पक्षे, हे मत्कुण! त्वं मम वद- का की कस्मात् कस्य क्व किं चक्रे? उत्तरम्- येते राका शयनरक्षतो दमने मे। अयमर्थःराका-पूर्णिमारात्रिः, रजस्वलाकन्या वा शयनरक्षत:-निद्रारक्षणाद् मेमम दमने येते-यत्नं चकार। 'यती प्रयत्ने' [पाणि. धातु. ३०] परोक्षा एपरे 'येते' इति रूपम्। गतागतजातिः ।। त्रिभिवृत्तैरेकमेवोत्तरं जातित्रयं च ॥ १२६॥ पाता वः कृतवानहं किमु ? मृगत्रासाय कः स्याद्वने ?, कोऽध्यास्ते पितृवेश्म ? कः प्रमदवान् ? कः प्रीतये योषिताम् ?। हृद्यः कः किल कोकिलासु? करणेषूक्तः स्थिरार्थश्च को ?, दृष्टे व प्रतिभाति को लिपिवशाद्वर्णोऽपुराणश्च कः?॥१२७॥
॥आदशकंधरवधेनवः॥ मञ्जरीसनाथजातिः॥ लङ्केश्वरवैरिवैष्णवा: केप्याहुः प्रीतिरकारि केन केषाम् ?।
कल्पलतिकाटीकया विभूषितम्
_९२