________________
लोकः कुत्र न सजति? क्षये विनाशे। तुरगः अश्वः क्व अर्च्यते पूज्यते? रये वेगे। व्यवस्था क? नये नीतौ।
श्रीब्रूते- मम मुत् क स्यात्? हे ये! लक्ष्मि! ए विष्णौ, ततः सन्धियोगे 'यये' इति।
कमलतुला पद्मोपमा क्व? शेये पाणी, 'कमलवद् हस्तः' इति दर्शनात्।
मूलतः आदितः अशुचित्वं कुत्र भवेत्? काये शरीरे।
सर्वोऽपि लोकः कस्मै स्पृहयति? राये द्रव्याय, स्पृहेषु चतुर्थी।
सत्पथे सन्मार्गे पथिकैः किं प्रचक्रे? तेये गतम्। अय-वयपय-मयेत्यादौ 'तयधातुर्गतौ' [पाणि. धातु. ५१३], परोक्षायाम् एपरे 'तेये' इति रूपम्॥ इति मञ्जरी ॥ १२४ ॥
रेणुभिः खे आकाशे व सति किं चक्रे ? विपरीतमञ्जर्या उत्तरम्- येमे, 'यम उपरमे' [सार.भ्वा.पर.पृ.२३८]; [पाणि. धातु. १०५३] इत्यस्य परोक्षे ए- परे रूपम्, उपरतं तेमे आर्द्रभावे सति।
स्त्री निगदति-रतिः क्वाऽनुरक्ता? हे रामे! स्त्रि! कामे मन्मथे। अक्रोधः क? शमे उपशमे। अत्र विश्वे क्रूरता व? यमे कीनाशे।
कोऽपि जिनो लक्ष्मीभूश्च क्रमेण पृच्छति- विष्णुस्थाण्वोः कृष्णेश्वरयोः के प्रिये? हे नमे! जिन! हे रमे! लक्ष्मि! हे क्षमे! भूमे ! ता-श्रीः, उमा-गौरी, ता च उमा च तोमे।
मुनीनां मनो नित्यं कुत्र परिरमति? दमे इन्द्रियविजये।
प्रश्नोत्तरैकषष्टिशतकाव्यम्