________________
व्याख्याः- 'ऋषयः मुनयः कं परमार्थतः किं प्राहुः?' इति प्रश्ने उत्तरम्- विलं गलम्। गलं-कण्ठं बिलं-विवररूपं प्राहुः।
वारिधेः किं दुर्गमं दुःप्रापम्? तलं मध्यभूतलम्, जलाधोभाग इत्यर्थः।
विद्याः कं न भजन्ति? उत्तरम्- जडं मूर्खम्, डलयोरैक्यात् ।
रागिमिथुनं कीदृक्? उत्तरम्- ललं विलासयुग् भवति, 'लल(ड)विलासे' [पाणि. धातु ३८३] इति धातुपाठोक्तेः।
अर्धं किम्? दलं खण्डम्। रक्षांसि राक्षसाः किं स्पृहयन्ति? पलं मांसम्।
तनुमतां प्राणिनां सुखार्थादिकं भोगधनादिकं कीदृक्? उत्तरम्टलं चञ्चलम्।
वर्षाष्वपि प्रावृट्कालेऽपि कीदृक् व्योम कर्षकलोकानांहालिकजनानां हर्षजनकं कर्षकलोकहर्षजनकं न स्यात् ? विगतजलदपटलम् अपगतमेघवृन्दम्॥ विपरीतमष्टदलकमलमिति ॥
यत्रान्त्याक्षरं कर्णिकायां लिखितं दलगताक्षरैरावर्त्यते तद्विपरीतं पद्ममुच्यते, एवमग्रेऽपि विज्ञेयम्॥ २० ॥
त
कल्पलतिकाटीकया विभूषितम्