________________
द्वितीयपक्षे, प्राकृतभाषया प्रश्नोत्तरं दर्शयति- 'कह केरिसया के मरणमुवगया ? कथं कीदृशाः के लुब्धकैः-व्याधैर्निरुद्धाः लुब्धकनिरुद्धाः सन्तो मरणम् उपगताः प्रापुः?' इति प्रश्ने उत्तरम्समगं सतासा मया। समकम्-एककालं सत्रासा:-आकस्मिकभयभीताः 'मया' इति मृगाः॥ [द्विर्गत ] भाषाचित्रजातिः ॥ १८॥
वसुदेवेन मुररिपु - हिँसाहेतुतां श्रियां पृष्टः। तेणं तेहिं चिय अक्खरेहिं से उत्तरं सिटुं॥ १९॥
॥तायकमनयंतरयम्॥भाषाचित्रसमवर्णप्रश्नोत्तरम्॥ व्याख्याः- वसुदेवेन पित्रा मुररिपुः नारायणः श्रियां सम्पदा हिंसाहेतुतां विनाशहेतुतां यैः अक्षरैः संस्कृतभाषया पृष्टः, तेणमित्यादि तेन नारायणेन तैरेव प्रश्राक्षरैः प्राकृतभाषया 'से' तस्य वसुदेवस्योत्तरं शिष्टं कथितम्।
अनुक्रमेणाह- ताः अ! कम् अनयन्त रयम्? अस्यार्थः- 'हे अ!-कृष्ण! ताः-लक्ष्म्यः कं रयं-क्षयम् अनयन्त-नीतवत्यः?' इति प्रश्ने हरिरनेनैवोत्तरयति- 'ताय! हे तात!-पितः! कमनयंतरयम्' इति । क्रमः-कुलाचारः, ‘क्रमः कल्पानिशक्तिषु' [अनेकार्थसंग्रह २/३१०] इत्यनेकार्थोक्तेः, ततः क्रमश्च नयश्च क्रमनयौ-कुलधर्मन्यायौ, तयोरन्ते"विनाशे रतम्-आसक्तं क्रमनयान्तरतं पुमांसम्॥ भाषाचित्रसमवर्णप्रश्नोत्तरमिदम् ॥ १९॥
किं प्राहुः परमार्थतः कमृषयः ? किं दुर्गमं वारिधेविद्याः कं न भजन्ति ? रागिमिथुनं कीदृक्किमर्थं स्मृतम् ?। रक्षांसि स्पृहयन्ति किं ? तनुमतां कीदृक् सुखार्थादिकं ?, कीदृक्कर्षकलोकहर्षजनकं न व्योमवर्षाष्वपि?॥ २०॥
॥विगतजलदपटलम्॥ विपरीतमष्टदलकमलम् ॥ १. 'तेहि' इति २ । २. 'विनाशहेतुतां' इति न ३ । ३. 'कमल' इति न १ ।
प्रश्नोत्तरैकषष्टिशतकाव्यम्