________________
कीदृग्मया सह रणे दैत्यचमूरभवदिति हरिः प्राह ? | लोको वदति किमर्थं का विदिता दशमुखादीनाम् ? ॥ ४० ॥
॥ क्षीणारिहयवाहनाज ॥ गतागतः ॥
व्याख्या:- हरिर्वक्ति- मया सह रणे दैत्यसेना कीदृशी अभूत् ? उत्तरम् - क्षीणानि अरीणां हयवाहनानि यस्यां सा क्षीणारिहयवाहना हे अज! विष्णो!
पक्षे, लोको वक्ति - रावणादीनां किमर्थं का विदिता ख्याता ? उत्तरम् — हे जन ! लोक ! आहवाय सङ्ग्रामाय हरिणाक्षी सीता ॥ गतप्रत्यागतजातिः ॥ ४० ॥
दृष्ट्वात्मनः किल कमप्यवसादवन्तं,
स्वामी पुरः स्थितनरं किमभाषतैकम् ? | कश्चिद् ब्रवीत्ययि! जिगीषुनृपा अकार्षीत्, किं कीदृशो वदत राजगणोऽत्र केषाम् ? ॥ ४१ ॥
॥ अयंसीदतिरेकोनः ॥ [ द्विर्गतजातिः ] ॥
व्याख्या : - कोऽपि स्वामी आत्मनः, पाठान्तरे ' अग्रतः ' कमपि अवसादवन्तं सविषादं जनं दृष्ट्वा एकं पुरः स्थितनरं किम् अभाषत उवाच? उत्तरम् — रे नः ! पुरुष ! अयं प्रत्यक्षोपलक्ष्यमाणः कः सीदति ? पक्षे, कश्चिद् वक्ति- 'अयि' इति सम्बोधने, हे जिगीषुनृपा( पा: ) ! यूयं वदत - कीदृशः केषां राजगणः किमकार्षीत् ? उत्तरम् - अयंसीत् हतवान् अतिरेकः अधिको नः अस्माकम् ।
क्वचिदवचूरौ तु 'अतिरेक:- निःशङ्कः सन् नः - अस्माकं राजगणः अयंसीत्-उपरतः अयंसीदतिरेकोन: ' इति ॥ द्विर्गतजातिः ॥ ४१ ॥
प्रश्नोत्तरैकषष्टिशतकाव्यम्
३३