________________
व्याख्याः - हे विज्ञा(ज्ञाः)! यूयं कथयत- दौषिक:वस्त्रविक्रेता, तस्यापणः-हट्टः दौषिकापणः कीदृक्षो भवति? शाटका विद्यन्ते यस्मिन् स शाटकी।
केन जा नरेण पट्टसूत्ररागो व्यरचि विरचितः? उत्तरम्कीटशा! कीटान् श्यति-विनाशयतीति कीटशाः, क्विप्, तेन कीटशा।
क्षुद्रारिः क्षुद्रवैरी' वदति- जिगीषोः जेतुमिच्छोः उत्कटं किम्? हे कण्टक! क्षुद्रारे! कटकं सैन्यम्।
तथा रङ्क इति वक्ति- शकरिपुणा विक्रमादित्यराज्ञा किं जने हतम्? उत्तरम्- शाकं क़ीकट!, हे कीकट!- रङ्क! शकानां. राज्ञां समूहः शाकम्॥ मन्थानान्तरजातिः ॥ ७४ ॥
| शा | ट | की
ब्रह्मास्त्रगर्वितमरिं रणसीम्नि शत्रुखड्गाक्षम हरवितीर्णवरः किमाह ?। कामी प्रियां भणति किं त्वरितं रतार्थी ?, वस्त्रं परास्यसहसादयितेभवाधः ॥ ७५॥
॥वृत्तमध्यस्थितोत्तरद्विर्गतजातिः॥ व्याख्याः- हरेण- ईश्वरेण वितीर्णः-दत्तोः वरो यस्य स हरवितीर्णवरः, ब्रह्मास्त्रेण गर्वितं ब्रह्मास्त्रगर्वितम्, शत्रुखड्गं न क्षमते१. 'क्षुद्रो वैरिः' इति २।
कल्पलतिकाटीकया विभूषितम्