________________
युज्यन्ते कुत्र मुक्ताः? क्व च गिरिसुतयाऽसञ्जि? कस्मिन्महान्तो, यत्नं कुर्वन्ति ? चौर्यं निगदति विदिता क्लैकदितिग्मधारा?। कस्मिन्दृष्टे रटन्ति क्व च सति करभाः? पक्ष्मलाक्ष्या किलोक्तः, कश्चित् किं वा ब्रवीति स्मरशरनिकराकीर्णकायः सदेश्यान् ?॥५९॥
॥कजाक्षीवाचास्मानहहसहसाचुक्षुभदरे॥
॥ षोडशदलकमलं विपरीतम्॥ युगलम्॥ व्याख्याः- चक्री चक्रवान् चक्रं व धत्ते? करे हस्ते। कुलटा असती व सजति सङ्गं कुरुते? जारे परस्त्रीलम्पटे।
ओतो: मार्जारस्य प्रीतिः व? क्षीरे दुग्धे।
कूपः कस्मै किमर्थं खन्येत? वारे पानीयाय, 'वार्' इत्ययं शब्दो जलवाचकः। __नयनिपुणैः नीतिशास्त्रज्ञैः राज्ञो( ज्ञा) नेत्रकृत्यं क्व निरुक्तम्? चारे चरे, 'चारैः पश्यन्ति राजानः' [पंचतंत्र विग्रह० काकोलूकीय श्लो.६५] इति वचनात्।
कन्दर्पापत्यं ऊचे-कर्णः राधेयो रणशिरसि रुषा कोपेन ताम्रवर्णः रक्तवर्णः सन् क चक्षुः चिक्षेप क्षिप्तवान्? उत्तरम्स्मरस्यापत्यं स्मारिः, तस्य सम्बोधनम्- हे स्मारे! नरे अर्जुने।
विष्णुर्वदति- 'हे स्तेन! चौर! त्वं पुरः नगर्या वसु द्रव्यं किं करोषि ?' इति प्रश्ने चौर उत्तरं यच्छति- 'हे हरे! विष्णो! अहं हरे पूर्धनं चौरयामि' इति। 'हृञ् हरणे' [सार.भ्वा.उ.पृ. २६४]; [पाणि. धातु.९६५] वर्तमाना ए परे 'हरे' इति रूपम्।।
___ मुक्ताः मुक्ताफलानि कुत्र युज्यन्ते? उत्तरम्- सरे हारसत्के गुणविशेषे।
प्रश्नोत्तरैकषष्टिशतकाव्यम्