________________
गिरिसुतया गौर्या क्व असञ्जि सङ्गश्चक्रे ? हरे शङ्करे। महान्तः कस्मिन् यत्नं कुर्वन्ति ? सारे प्रधाने वस्तुनि।
चौर्यं चौरिका निगदति- एकस्यां दिशि तिग्मा-तीक्ष्णा धारा एकदितिग्मधारा, अथवा एकदिक् एकदिक्का तीक्ष्णधारा क्व? उत्तरम् - हे चुरे! चौर्य ! क्षुरे नापितोपकरणे।
करभाः उष्ट्राः कस्मिन् दृष्टे च पुनः क्व सति रटन्ति ? भरेवाह्यद्रव्ये दृष्टे सति, तथा दरे भये सति।
___ वा पक्षान्तरे, पक्ष्मलाक्ष्या स्त्रिया उक्तः आभाषितः कश्चिन्नरः स्मरस्य-कामस्य शरनिकरैः-मार्गणगणैराकीर्णः-व्याप्तः कायो यस्य सः स्मरशरनिकराकीर्णकायः सन् सदेश्यान् समीपस्थान् वयस्यान् प्रति किं ब्रवीति? अस्योत्तरम्- कजाक्षी कमलनयना स्त्री वाचा वचनेन अस्मान् कर्मतापन्नान् ‘अहह' इत्याश्चर्ये सहसा सद्यः अचुक्षुभत् क्षोभितवती, 'अरे!' इति सदेश्यानामन्त्रणम्।
___ अत्र काव्यद्वयेन पादोसरजातौ षोडशदलकमलम्॥ अत्रान्त्यक्षरं कर्णिकायां लिखितं दलगताक्षररावर्त्यतेऽतो विपरीतमिति ॥ ५८॥ ५९॥
वा
चा
स्मा
ho
जलनिधिमध्ये गिरिमभिवीक्ष्य, क्षितिरिति विदन् किमाह विवादे?। स्निग्धस्मितमधुरं पश्यन्ती, हरति मनांसि मुनीनामपि का?॥६०॥
॥नाचलोङ्गरसा॥ गतागतः॥ कल्पलतिकाटीकया विभूषितम्
४६