________________
| हा
लि|
क
कं कीदृक्षं स्पृहयति जनः शीतवाताभिभूतः?, . कश्चिद् वृक्षो वदति पलभुग्मांससत्के व रज्येत् ?। हेतुइँते परिवहति का स्थूलमुक्ताफलाभां ?, यव्यक्षेत्रक्षितिरिह भवेत् कीदृगित्याह काकः॥ १५३॥
॥ कंबलं, केसर, कारक, सयवा॥ गतागतचतुष्टयम्॥ व्याख्याः- शीतवाताभिभूतो जनः कं कीदृक्षं स्पृहयति? कम्बलं लम्बमेव लम्बकम्, स्वार्थे कः, विस्तीर्णमित्यर्थः।
कश्चिद् वृक्षो वदति- पलभुग मांसाशी क मांससत्के रज्येत्? हे केसर! बकुल! रसके मांससम्बन्धिनिरसे, वह्निसंयोगे यः रक्षति स रसक उच्यते, तस्मिन्।
हेतुबूते- स्थूलमुक्ताफलाभां स्थूलमौक्तिकोपमां का परिवहति? उत्तरम्- हे कारक ! हेतो! करका घनोपलः, करकशब्दस्य त्रिलिङ्गत्वादत्र स्त्रीत्वम्। _ 'यव्यक्षेत्रक्षितिः यवधान्यसम्बन्धिक्षेत्रभूमिः कीदृग्भवेत् ?' इति काको ब्रूते। उत्तरम्- सह यवैवर्तत इति सयवा हे वायस! काक!॥ गतप्रत्यागतचतुष्टयम् ॥ १५३ ॥
१.
'गतप्रत्यागतचतुष्टयम्' इति न ३।
११२
कल्पलतिकाटीकया विभूषितम्