________________
व्याख्या:- ते जनाः क विषये कीदृशाः कृतिनः पण्डिता उच्यन्ते? उत्तरम्- ये रताः अभिनियुक्ता जिनस्य मतं जिनमतम्, तस्मिन् जिनमते।
___ व्यञ्जनं ब्रूते- रिपवः कस्मै अनमन् प्रणेमुः? हे तेमन! हे व्यञ्जन! जिता अरयो येन स तथा, तस्मै जितारये।
इन्द्रः कां पाति? लेखराजिं देवश्रेणिम्।
पट्टो ब्रवीति- प्राय: बाहुल्येन भूः क्व कीदृक् ? हे आसन! पट्ट ! न समाजिरा न समप्राङ्गणा खले धान्यमलनस्थाने ॥ मन्थानजातिः ॥ १३३॥
| ये र ता | जि | न म ते |
स
वर्षाः शिखण्डिकलनादवतीर्विचिन्त्य, शैलाश्ववक्नदहनाक्षरवावदूकान्। लक्ष्मीश्च नष्टमदनश्च समानवर्णदत्तोतरं कथय किं पृथगुक्तवन्तौ ?॥ १३४॥
कदागमयुरगादिनः केकास्तेनिरे॥ समवर्णप्रश्नोत्तरजातिः॥ व्याख्याः- लक्ष्मीः तथा नष्टमदनश्च पृथक् समानवर्णदत्तोत्तरं किमुक्तवन्तौ? तत् त्वं कथय। कान् प्रति? शैलाश्ववादहनाक्षर१. 'मन्थानजातिः' इति न ३।
प्रश्नोत्तरैकषष्टिशतकाव्यम्