________________
श्रीमदुर्लभूमिवल्लभसभाध्यक्षं पुरे पत्तने,
वर्षे पुष्करदिग्गजाभवसुधासंख्ये सुसंख्यावता । जित्वा चैत्यनिवासिनः खरतरेत्याख्यां समासादयामासे येन जिनेश्वरः स भवतात् सूरीश्वरः श्रेयसे ॥ २ ॥ गुरुगमनयभङ्गीसङ्गरङ्गन्नवाङ्गीनवविवृतिविधानव्यक्तिविस्फारकीर्त्तिः । सुगुरुरभयदेवः स्तम्भनाधीशपार्श्व
प्रकटनपटुरासीच्चक्रवर्ती बुधानाम् ॥ ४॥ चामुण्डिकाप्रकटबोधनबद्धकक्षाः सूत्रोक्तमार्गभणनाचरणैकदक्षाः। चित्ते वसन्तु जिनवल्लभनामधेयाः सूरीश्वरा भुवनभासुरभागधेयाः॥ ५ ॥ येषां रैवतकाचले कृततपः श्रीनागदेवाभिध श्राद्धाराधितयाम्बया किल युगप्राधान्यमाविःकृतम्। श्रीजैनेन्द्रमतप्रकाशनपटुप्रागल्भलक्ष्मीजुष
स्ते श्रीमज्जिनदत्तसूरिगुरवो यच्छन्तु मे वाञ्छितम् ॥ ६॥ तत्पदकमलमरालं ददतं फलमतुलमीप्सितविशालम्। नरमणिमण्डितभालं स्तवीमि जिनचन्द्रसुरसालम् ॥ ७॥ भूभृत्सभामध्यममध्यगच्छद् वादेषु षट्त्रिंशतियं जयश्रीः । अभूत् स विद्वज्जनवृन्दचक्री ततस्तत: श्रीजिनपत्तिसूरिः ॥ ८ ॥ श्रीमज्जिनेश्वरगुरुं जितवादियोधं सूरीश्वरं तदनु नौमि जिनप्रबोधम्। श्रीजैनचन्द्रसुगुरुं नुतनिर्विरोधं सद्देशनाकृतचतुर्नृपतिप्रबोधम् ॥ ९ ॥ यत्संस्मृतिप्रवणमानसमानवाना-माविर्भवन्ति भुवि सर्वमुखप्रतानाः । प्रत्यूहसंहतिभुतङ्गमवैनतेयं सूरिं जिनाद्यकुशलं तमहं भजेयम् ॥ १० ॥ जिनपद्मसूरिराजं जिनलब्धिगुरुं नतोत्तमसमाजम्। जिनचन्द्रं निर्व्याजं जिनोदयं नौमि जिनराजम् ॥ ११ ॥ पट्टे तदीये जिनभद्रसूरिः सौभाग्यभाग्यैकनिधिर्दिदीपे । सूत्रार्थजाम्बूनदस्त्परीक्षा- कषोपलप्रख्यविशुद्धबुद्धिः ॥ १२ ॥ निरुपमप्रतिभाप्रतिभासन: स जिनचन्द्रविभुः शुभशासनः । तदनु तस्य प्रशस्यगुणोदधि-र्जिनसमुद्रगुरुः सुपदं दधुः ॥ १३ ॥ तदीयपट्टाम्बुजराजहंसा: सुरप्रसादाप्तजनप्रशंसाः । विचक्षणश्रेणिशिरोवतंसाः कृतोल्लसन्मुक्तिरमारिरंसाः ॥ १४॥
२९