________________
।
युधि सङ्ग्रामे कस्मिन् योधे जयश्री: सरति गच्छति? उत्तरम्नीरे। नितराम्-अतिशयेन ईरयति-क्षिपयति रिपून् यः स नीरः, तस्मिन् नीरे।
उक्ष्णः वृषभस्य कुत्र प्राजने तोत्रे न रतिः? उत्तरम्- सारे। सह आरया वर्तते य स सारः, तत्र सारे।
कामद्वेषी तथा उडुः नक्षत्रं वदति- कुत्र दधि भवेत्? इ:कामः, तस्यारिः यरिः, तदामन्त्रणम् हे यरे! शम्भो! तारे! नक्षत्र! क्षीरे दुग्धे दधि भवति।
पक्षे, दीर्घाक्ष्याः आयतनयनायाः स्त्रियाः पीनौ च यौ स्तनौ च पीनस्तनौ, तत्र घना-निबिडा घटिता प्रीतिर्येन सः, पीनस्तनघनघटित प्रीतिः कोऽपि वियोगे सति अन्यं प्रति किं ब्रवीति ? उत्तरम्- हा सुस्तनी सा आयताक्षी रे। 'हा' इति खेदे, सा सुस्तनी-शोभनकुचा आयताक्षी-दीर्घनेत्रा, 'रे!' इति सम्बोधने ॥ व्यस्तं विपरीतमष्टदलकमलम्॥ ४७॥
किं कुर्याः कीदृक्षौ रागद्वेषौ समाधिना त्वमृषे! ?। कीदृक्षः कक्षे स्यात् किल भीष्मग्रीष्मदवदहनः?॥४८॥
॥ तृणहानिकारी॥[ द्विर्गतजाति: ]॥ 'द्विर्गतजातिः' इति न ३।
कल्पलतिकाटीकया विभूषितम्
५.