________________
देवीं कमलासीना-मन्तकचिरनगररक्षकः स्मृत्वा। यदपृच्छत्तत्रोत्तर-मवाप कालीयमानवपुरत्र ॥ १०५॥
॥[श्लोकमध्यस्थितसमवर्णप्रश्नजातिः ॥ व्याख्याः - अन्तकस्य-यमस्य चिरनगरं-पुराणपुरम्, तस्य रक्षकःअन्तकचिरनगररक्षकः कर्ता कमलासीनां देवीं मनसि स्मृत्वा यदपृच्छत्, तत्रैव प्रश्ने उत्तरमवाप।
तथाहि- का आलीयमानवपुः श्रीयमाणशरीरा अत्र जगति? इह प्रश्ने उत्तरम्- काली देवता, यमस्य अनवं-पुरातनं यत्पुरम्, तद् त्रायतेरक्षति यः स तथा, तत्सम्बोधनम्- हे यमानवपुरत्र! इयं गीतिः॥ [ श्लोकमध्यस्थितसमवर्णप्रश्नजातिः ॥ १०५॥
सैन्याधिभूरभिषिषणयिषुस्त्वदीयः, कं किं करोति विजयी नृपते! हठेन ?। कीदृक् च मन्मथवतः प्रतिभाति कान्ता, पत्नीहितो वदति चेतसि कस्य पुंसः?॥ १०६॥ .
॥मदनमञ्जरीगृह्यते॥ द्विर्गतः॥ व्याख्याः- हे नृपते! चक्रवर्तिन् ! विजयी जयनशीलः त्वदीयः सैन्याधिभूः सेनानी: अभिषेणयितुमिच्छु:-अभिषिषेणयिषुः रिपून् प्रति सेनयाऽभिगच्छन् कं किं करोति? उत्तरं नृपो दत्ते- मां न नमतीति मदनमः, यो मम प्रणामं न करोति तं जरीगृह्यते अतिशयेन गृह्णाति । 'ग्रह उपादाने' [सार.क्रया.उ.पृ.३३८]; [पाणि. धातु. १६३६] धातोरतिशये यङि 'जरीगृह्यते' इति रूपम्।
१. २.
'श्लोकमध्यस्थितसमवर्णप्रश्रजातिः' इति न ३। 'कं किं करोति' इति न २। 'अतिशयेन गृह्णाति' इत्यस्य स्थाने 'अतिगृह्णाति' इति २ ।
कल्पलतिकाटीकया विभूषितम्