________________
SEEEEEE
EURESPERIES
FOR
I TERATEEEEEEEEEEEEETE प्रतिपृ। सामायारी ARY शुं अर्थ थाय ?)
गुरु : “विषिप्रयोग। तो वारंवार स्पसन प्राय: न. ४ थाय" मेम ४९॥वना२ “अपि" श६ छे. છે (દા.ત. તીર્થકરે ઉપદેશ આપ્યો તો પણ તે બોધ ન પામ્યો. અહીં પણ નો અર્થ એ જ છે કે તીર્થકર ઉપદેશ છે આપે અને બોધ ન પામે એવું પ્રાયઃ ન જ બને.) 8 આમ આ રીતે વિધિપ્રયોગ કરવા છતાં પણ ત્રણવાર સ્કૂલના થાય ત્યારે પ્રતિપૃચ્છા કરવી. અહીં છે છે ‘પ્રતિપૃચ્છા' શબ્દ ગાથામાં લખ્યો નથી. પણ ૨૧મી ગાથામાં રહેલો પ્રતિપૃચ્છા શબ્દ અહીં જોડવો. क यशो. - अथ कथं विधिप्रयोगेऽपि स्खलना ? किं वा तस्यां सत्यां प्रतिपृच्छया ?
इति चेत् ?, र चन्द्र. - ननु यदि पुनः पुनः स्खलना भवेत्, तर्हि किञ्चिदशुभं भविष्यतीति ज्ञायते । ततश्च तत्कार्यं न
करणीयमेव। तत्र च प्रतिपृच्छया किं प्रयोजनं ? यतः तत्कार्यं नैव कर्तव्यमित्याह किं वा तस्यां सत्यां इत्यादि। છે શિષ્ય : વિધિ પ્રયોગ કરવા છતાં પણ સ્કૂલના થાય એવું શી રીતે બને ? અને એવું થાય તો ય ત્યાં જ 8 પ્રતિપૃચ્છા કરવાથી શું ફાયદો ?
यशो. - तथाविधविनक्षयं प्रति विधिप्रयोगहेतुत्वस्याऽल्पीयसस्तस्य बहुतरविघ्नपरिक्षयाऽशक्तत्वेऽप्यनपायात्, न खलु जलकणिकामात्रस्य ज्वलनज्वालाविध्यासपनाऽक्षमत्वेऽपि धाराधरविमुक्तनीरधारायास्तत्र तथात्वम्, इति विधिप्रयोगेऽपि स्खलनायां
विघ्नबाहुल्यकल्पनात् । । चन्द्र. - "विधिप्रयोगेऽपि स्खलना कथं भवेत् ?" इति प्रथमप्रश्नस्य समाधानमाह → तथाविधविघ्नेत्यादि । वाक्यस्यान्वयस्त्वेवम्-अल्पीयसः तस्य विधिप्रयोगस्य बहुतरविध्नपरिक्षयाशक्तत्वेऽपि तथाविधविध्नक्षयं प्रति विधिप्रयोगहेतुत्वस्यानपायात् । बहुतरो विधिप्रयोगः अल्पतरविध्नानां क्षयं प्रति कारणं, समानो वा विधिप्रयोगः समानविध्नानां क्षयं प्रति कारणं । यत्र च विधिप्रयोगः अल्पः, विध्नानि तु बहूनि । तत्र विधिप्रयोगात् विघ्नक्षयो न स्यादेवेति न तावन्मात्रेण विधिप्रयोगविघ्नक्षययोः कार्यकारणभावविघातो भवेत्।। व अक्षरार्थस्त्वयम् - तथाविधविघ्नक्षयं प्रति समानविध्नानां अल्पतरविध्नानां च क्षयं प्रति विधिप्रयोगहेतुत्वस्य=विधिप्रयोगस्य कारणतायाः, विधिप्रयोगनिष्ठायाः कारणतायाः इति यावत् अल्पीयसस्तस्य विघ्नेभ्यः सकाशात् अल्पतरस्य विधिप्रयोगस्य बहुतरविघ्नपरिक्षयाऽशक्तत्वेऽपि= स्वसकाशादधिकविघ्नानां परिक्षयेऽसामर्थेऽपि अनपायात् अक्षतत्वात् । अस्य 'विधिप्रयोगहेतुत्वस्य' इति र अनेन सह अन्वयः कर्तव्यः ।
अत्रैवार्थे दृष्टान्तमाह न खलु इत्यादि । तत्रज्वलनज्वालाविध्यापने तथात्वं अक्षमत्वं ।। विज़बाहुल्यकल्पनात्="विहारकार्यं बहुविघ्नयुक्तं विधिप्रयोगेऽपि स्खलनोत्पादात्" इत्यनुमानेन तत्र विघ्नबाहुल्यं चिन्त्यते।
EEEEEEEEEEEEEEEEE 203000308380010580000868800300388seG1005000000
EEEEEEEEEEE
આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૨૮ &