Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
PERSSEEEEEEEEES
SecccccccesscamaraGGEREGGGEasatssa
CEELEVEGELEEEEEEEEEEEEEEEEEEEEEEBECCEESECEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEC
HINDEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEETTEAM छEना सामायारी
गुरुराह - ये तु ग्लानबालवृद्धादयः स्वयं स्वगोचरीमानेतुमसमर्थाः । तदर्थं लब्धिधारिणामधिकार नयनमनुज्ञातमेव । तथा कदाचिन्मिष्टान्नादिकं प्रायोग्यद्रव्यं लब्धिधारिणा लभ्येत । स च जानाति यथा "अमुकं द्रव्यमवश्यममुकप्रमाणममुकसाधवो ग्रहीष्यन्त्येव" इति । तदा स तद्रव्यमानयेत्, छन्दनाञ्च कुर्यात् । किञ्च प्राय एते लब्धिधारिणोऽल्पभोजनेऽधिकभोजने च समर्था भवन्ति । तस्मादधिकानयनान्तरं यदि कोऽपि न गृह्णीयात्, तदा त एव तद् भुनक्ति । न च मन्दा भवन्ति । यदि चानीतं द्रव्यं बहवः साधवो गृह्णीयात्, तदाऽल्पभोजनं कुर्वन्ति। न चापि मन्दा भवन्ति । एवमनेकप्रकारैश्छन्दना संभवतीति न लब्धिधारिणां
तपस्विनाञ्चाधिकानयने कश्चिद्दोषः । तस्मात्तेषामधिकानयनस्यानुज्ञा जिनवरैर्दत्ता। व अत्रेदमपि बोध्यम् । ते लब्धिधारिणोऽधिकाशनादिकमानीय बालादिभ्यो निमन्त्रणापूर्वकं ददति । किन्तु । ते बालादिषूपकारकारिणो न गण्यन्ते । प्रत्युत बालादय एव लब्धिधारिषूपकारकारिणो भवन्ति । यतः।
बालादिभिस्तेषां निमन्त्रणा स्वीकृता, ततश्च तेषां विपुलनिर्जराऽभवत् । यदि बालादयो न भवेयुः, तदा ते से लब्धिधारिणो कान्प्रति निमन्त्रणां कृत्वा विपुलनिर्जरां प्राप्नुयुः ? ततश्च मार्दवशालिनो लब्धिधारिणस्तपस्विनो।
वा निमन्त्रणायामभिमानं नैव बिभ्रति, प्रत्युत नम्रा एव भवन्ति । बालादीनाञ्च स्वस्मिन्नुपकारं मन्यन्ते ।। अभिमानवतामत एव कटुवचनवक्तृणान्तु निमन्त्रणा निष्फलैव विपरीता वा भवतीति रहस्यम् ॥४५॥
शिष्यः प्राह - लब्धिधारी साधुग्र्लानाद्यर्थमधिकमशनादिकमानयति । गुरोरनुज्ञां गृहीत्वा च बालादीन्प्रति छन्दनां करोति । किन्तु तदा बालादयो यदि कुतश्चित् कारणात्तदानीतमशनादिकं न गृह्णीयुस्तदा तु तेषां साह छन्दना निष्फलैव भवेत्, न तेषां तत्फलं संभवेद्-इति ।
आचार्यः समादधाति ।। आणासुद्धो भावो देइ बहुंणिज्जरंण गहणं वि ।असणागहणेऽवि तओ फलसिद्धी छंदगस्स भवे ॥४६॥ ___ बालग्लानवृद्धाद्यर्थमधिकमशनादिकं तत्प्रायोग्यमानीय गुरोरनुज्ञां गृहीत्वा लब्धिधारिणा बालादीन्प्रति निमन्त्रणा कर्तव्येति हि पारमेश्वर्याज्ञा । ताञ्च जानानः जिनाज्ञाबहुमानवान् साधुर्जिनाज्ञापालने दृढयत्नवान् अवश्यं । शुभभावपूर्वकं यथावज्जिनाज्ञां विदधाति । तस्य च शुभो भावो जिनाज्ञया शुद्धोऽस्ति । स एव च भावस्तस्य लब्धिधारिणः विपुलनिर्जराजनकः प्रकृष्टपुण्यानुबन्धिपुण्यबन्धजनकश्च सम्पद्यते । तत्र बालादयोऽशनादिकं गृह्णन्तु वा न वा, न तेषां ग्रहणमत्र छन्दनासामाचारीजन्ये लाभे कारणम् । अत एव ते यदि तृप्ताः सन्तो नाशनादिकं गृह्णीयुः, तदापि छन्दनां कुर्वाणस्य तु फलसिद्धिर्भवत्येव । ___आत्मपरिणाम एव तत्त्वतः फलजनको भवति । यदि च बालादयो गृह्णन्ति, किन्तु तदा छन्दनां कुर्वाणस्य तेषु तिरस्कारभावो भवेत्, तदा तु स लब्धिधारी विचित्राशुभकर्मबन्धक एव स्यात् । यदि च ते न गृह्णन्ति, किन्तु । लब्धिधारी जिनाज्ञाशुद्धं भावं बिभृयात्, तदा तु तस्य भावानुसारेण महान्लाभः स्यादेव । छन्दनासामाचारीपालनरूपो व्यवहारस्तु शुभपरिणामवर्धक इति कृत्वा सोऽपीष्यत एव । न हि तथाविधव्यवहारपालनं विनैवमेव शुभो भावो वर्धत इति बोध्यम् ॥४६॥
शिष्यः प्राह – ननु यदा गुर्वादयोऽस्मदानीतमशनादिकं गृह्णन्ति, तदाऽस्माकं भावोऽतीव वर्धते । यदा तु।
SISTRISTIANE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १७८ SssssssssesGEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEERIES

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278