Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
be
REE000000000000000000000REERUIREOX88003888888888886पसंपE साभाथारी निषिध्यामि । प्रकटीकरोमि मत्स्वरूपम् -- इत्यादि । स यदि वन्दमानान् निषिध्येत्, स्वयञ्च साधुवेषं परित्यज्य श्रावको भवेत्, साधुवेषे वा दृढानुरागानान्स साधुवेषं बिभ्राणोऽपि संविज्ञपाक्षिकभावं स्वीकुर्यात्, तदा दोषी न भवति।
यस्तु स्वं गुणविकलमवन्दनीयं जानानोऽपि यश:कीर्तिप्रतिष्ठासुखशीलतादीन् तुच्छपदार्थानाकाङ्क्षमाणः स्पृह्यन्वन्दमानान्मुग्धजनान्न निवारयेत्, आत्मनो निर्गुणताञ्च न प्रकटीकुर्यात्, स मायादिभावेन महादोषभाग्भवति। दुर्लभं भवति तस्यानन्तकालेऽपि चारित्रम् । दुर्गतयस्तस्य करतलगता इव भवन्ति । तदुक्तमध्यात्मसारे "व्रतभारासहत्वं ये विदन्तोऽप्यात्मनः स्फुटम्, दम्भाद्यतित्वमाख्यान्ति, तेषां नामापि पाप्मने । ॥१॥ कुर्वते ये न यतनां सम्यक्कालोचितामपि, तैरहो यतिनाम्नैव दाम्भिकैर्वञ्चयते जगत् ॥२॥ धर्मार्थिनाऽतस्त्याज्यो दम्भोऽनर्थनिबन्धनम्, शुद्धिः स्याद् ऋजुभूतस्येत्यागमे प्रतिपादितम् ॥३॥ जिनैर्नानुमतं किञ्चिन्निषिद्धं वा न सर्वथा । कार्ये भाव्यमदम्भेनेत्याज्ञा पारमेश्वरी ॥४॥ ___चतस्रोऽपि कारिकाः स्पष्टा एवेति न विवृणोमि । . ___ यतश्चैवं, तस्मात्स्वयं निर्गुणेन साधुना परेषां वन्दनं नैव ग्राह्यम् । वर्तमानकाले तु तथाविधव्यवहाराभावाद वन्दनग्रहणकाले दृढः पश्चात्तापभावो धर्तव्यः । यथौचित्यञ्च स्वदोषास्तत्र प्रकटीकर्तव्या इति ॥७४॥ ___अत्र हि निर्गुणसाधोः परान्वन्दापयतस्तावद्दोषो भवतु, किन्तु व्याख्यानकाले व्याख्यानलब्धियुक्तो ज्येष्ठान वन्दापयन्नपि लेशमपि दोषं नैव प्राप्नोति । यतः स तथाविधनिर्गुणसाधुसदृशो नास्ति । केवलं प्रवचनस्याराधनार्थमेव वन्दनग्रहणं करोति । अत एव "पर्यायापेक्षया क्षुल्लकोऽपि व्याख्याता र परान्वन्दापयन्निर्दोषः" इत्येव केवलं न, प्रत्युत स चारित्रगुणहीनोऽपि यदि भवेत् तथापि तदा व्याख्यानगुणयुक्तः सन् परान्वन्दापयन्नपवादमार्गतो निर्दोष एव ॥५॥
एतदेवाह। र एत्तो अववाएणं पागडपडिसेविणोऽवि सुत्तत्थं । वंदणयमणुण्णायं दोसाणुववूहणाजोगा ॥७६॥
पर्यायमात्रापेक्षया क्षुल्लको व्याख्याता व्याख्यानकाल उत्सर्गत एव वन्दनीयः । यदि स क्षुल्लको व्याख्याता 1 मूलगुणे उत्तरगुणे वा निष्कारणमेवातिचारान्सेवते । तदा स उत्सर्गतोऽवन्द्यः । किन्तु व्याख्यानकाले। व्याख्यानगुणमाश्रित्य स अपवादतो वन्दनीयो भवति । तत्र हि प्रवचनार्थं जिनवरैर्वन्दनमनुज्ञातमिति भावः ।।
ननु चारित्रभ्रष्टं प्रति वन्दनं तस्मिन्विद्यमानानां दोषाणामनुमोदनरूपमिति जिनवरैस्तस्य निषेधः कृतः ।। अधुना तु तं प्रत्येव वन्दने क्रियमाणे कथं तद्गतानां दोषाणामनुमोदनरूपो दोषो न भवेदिति चेत्
ननु प्रागेवोक्तम्, यदुतात्र चारित्रभ्रष्टस्यापि साधोः व्याख्यानकरणगुणमात्रमपेक्षमाणाः साधवस्तं वन्दन्ते । तत्र तत्पाश्र्वात्प्रवचनार्थप्राप्तिरेवानेन वन्दनेनेष्यते । न तु तद्गतानां दोषाणां मनसाऽप्यत्रानुमोदनं क्रियते ।। ततश्चापवादतः तं प्रति वन्दनकरणे न दोषः ॥७६॥ निच्छयणएण इहयं पज्जाओ वा वओ व ण पमाणं । ववहारस्स पमाणं उभयणयमयं च घेतव्वम् ॥७७॥ ___ निश्चयनयो मन्यते - यः साधुरितरसाधुभ्यः सकाशाद्गुणैरधिको भवेत् स तेषां वन्दनीयो भवति । न हि
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEE
र महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०४ ReasomaraGREENEResmameraERTERRRRRRRREsamaccedis

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278