Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
aee ઉપસંપદ સામાચારી
केचित्पुनरत्रेत्थमभिदधति यथा → अर्थव्याख्यानात्पूर्वमेव यदा गुरवे वन्दनं दीयते, तदैव ते साधवोऽनुभाषकं वन्दन्ते ← इति ॥ ७१ ॥
अत्र शिष्यः प्रश्नयति
1
नणु जेट्टे वंदणयं इहयं जइ सोऽहिगिच्च पज्जायं । वक्खाणलद्धिविगले तो तम्मि णिरत्थयं णु तयं ॥ ७२ ॥ पज्जाएण वि लहुओ वक्खाणगुणं पडुच्च जइ जेटठो । आसायणा इमस्सवि वंदावंतस्स रायणियं ॥७३॥
ननु " क्षुल्लकाः ज्येष्ठं साधुं वन्देरन्" इति हि जिनवरैरनुज्ञातम् । ज्येष्ठश्च दीक्षापर्यायापेक्षयैव व्यवहीयते । यो दीक्षापर्यायापेक्षया ज्येष्ठो भवति, स वयसा लघुरपि दीक्षापर्यायापेक्षया क्षुल्लकैर्वयोवृद्धैरपि साधुभिः वन्द्यत इति भावः ।
एवञ्चाहं प्रश्नं करोमि व्याख्यानावसरे के कं वन्दन्ते ? किं यो व्याख्यानलब्धिविकलोऽपि दीक्षापर्यायापेक्षया ज्येष्ठो भवति, तं सर्वेऽन्ये साधवो वन्दन्ते ? किं वा व्याख्यानलब्धियुक्तं दीक्षापर्यायापेक्षया क्षुल्लकमपि साधुमन्ये साधवो वन्दन्ते ? इति ।
यदि हि प्रथमः पक्षः, तर्हि तद्द्वन्दनं निरर्थकमेव । यत इदं वन्दनं व्याख्यानार्थमेव क्रियते । स च ज्येष्ठो व्याख्यानं दातुमेवासमर्थ इति तं वन्दमानाः साधवस्तत्पार्श्वोत्किमपि फलं नैव लभन्ते । इत्थञ्च निरर्थकमेव तद्वन्दनम् ।
अथ द्वितीयः पक्षः, तर्हि सोऽपि न शोभनः । यतस्तत्र तु दीक्षापर्यायापेक्षया ज्येष्ठा अपि लब्धिविकलाः साधवो लब्धियुक्तं साधुं वन्दन्ते । ततश्च ज्येष्ठान्वन्दापयतस्तस्य क्षुल्लकसाधोः रत्नाधिकानामाशातनारूपो दोषो भवेत् । तस्माद्” अत्र वन्दनदानं कथं कर्तव्यम् ? " इति मम प्रश्नस्य तात्पर्यम् । यत्र दीक्षापर्यायापेक्षया ज्येष्ठ एव व्याख्याता भवति, तत्र तु नेयमापत्तिः । किन्तु यत्र क्षुल्लको व्याख्याता भवति । तत्रेयमापत्तिरिति बोध्यम् ॥७२-७३॥
आचार्यः सिद्धान्तं प्रकटीकरोति ।
भन्नइ इहयं जेट्ठो वक्खाणगुणं पडुच्च णायव्वो । सोऽवि रायणिओ खलु तेण गुणेणंति णो दोसो ॥७४॥
स हि पर्यायापेक्षया क्षुल्लकोऽपि साधुर्व्याख्यानकरणशक्तिमपेक्ष्य तु परेभ्यः साधुभ्यः सकाशाज्ज्येष्ठ वास्ति । इत्थञ्च तदा सोऽप्यन्यज्येष्ठसाधुभ्यः सकाशाद् व्याख्यानगुणमाश्रित्य रत्नाधिकोऽस्ति । तस्मात्तदा पर्यायापेक्षया ज्येष्ठानपि व्याख्यानगुणापेक्षया क्षुल्लकान्साधून् वन्दापयन् व्याख्याता साधुर्न लेशमपि दोषमाप्नोति । यः खलु स्वयं हीनगुणोऽपि सन्नधिकगुणान्वन्दापयति, स तेषामाशातनाकारी भवति । यः पुनर्व्याख्यानगुणाधिकः सन्व्याख्यानगुणापेक्षया हीनगुणान् वन्दापयति, स तु नाशातनाकारी भवति ।
ननु तथापि क्षुल्लकव्याख्याता परान्वन्दापयितुमयोग्य एव । यतः स ज्ञानगुणापेक्षयाऽधिकोऽस्ति । ज्येष्ठाः पुनश्चारित्रगुणापेक्षयाऽधिकाः सन्ति । इत्थञ्चैकैकगुणापेक्षया ते परस्परं समाना एव, न तु न्यूनाधिकाः । न च समानगुणान्वन्दापयितुं स योग्य इति चेत्
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०२

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278