Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
388600506100500058888RGREESOME0000056683IGGEOGRE88888888888880GGRESSGGREEGC0050000000000000
20333333333003333333333333303300000
MARRIERTERTREETTERTAITERATTITITTERRORITERARE GiपE सामायारी किन्तु तेषामुत्सूत्रप्ररूपणं निरीक्ष्य तेषु मिथ्यात्वं गुणहीनत्वरूपं निश्चित्य सुविहितास्तान् न वन्दन्ते । तथाऽत्रापि
बोध्यम् । अत्र हि अधिकपर्यायरूपो व्यवहाराभिप्रायोऽस्ति । किन्तु निश्चयाभिप्रायो नास्तीति स वन्दनीयो न क भवति । र यदा तु कश्चित्साधुर्विशुद्धतमेन जिनाज्ञापालनादिनाऽन्यजिनाज्ञापालकज्येष्ठेभ्यः सकाशादधिकगुणो। निश्चीयते, किन्तु स साधुर्पयायहीनोऽस्ति । तदा सोऽपि ज्येष्ठानां वन्दनीयो न भवति । अत्र हि निश्चयनयस्या 8 भिप्रायो वर्तते, किन्तु व्यवहारनयस्याभिप्रायोऽधिकपर्यायरूपो न वर्तत इत्यत्र स वन्दनीयो न भवति ।
एवं वन्दनादिविषयेषूत्सर्गतः प्रमाणमेवाङ्गीकरणीयम् । पर्यायाधिकस्याधिकगुणवत्त्वे सति तं प्रति वन्दनं उभयनयसम्मतं भवतीति तत्र प्रमाणस्वीकारो भवति । अपवादतस्तु व्याख्यानकाले व्यवहारनयो गौणो भवति, निश्चयनयो मुख्यो भवतीति पर्यायहीनोऽपि पर्यायज्येष्ठैर्वन्द्यते । तथैव तथाविधकारणवशाद्गुणविहीनोऽपि १ पर्यायाधिको वन्द्यते । तत्र हि निश्चयनयो गौणो भवति । व्यवहारस्तु मुख्यो भवति । यथा वर्तमानकालेऽमुकत्र
गच्छादौ सर्वथा गुणविहीनोऽपि ज्येष्ठः साधुर्जानानैरपि लघुभिः साधुभिर्वन्द्यते, न च तत्र ते भाववन्दनं कुर्वन्ति। तत्र व्यवहारस्य मुख्यत्वं ज्ञेयम् ॥७७॥ .. इत्थञ्च प्रायः प्रमाणमेवाङ्गीकरणीयमिति यत्प्रतिपादितं, तेन केषाञ्चिद्विपरीतोऽभिप्रायो निराकृतो भवति ।। "स च अभिप्रायः कः" इति दर्शयन् तन्निराकरणमपि प्रदर्शयति ग्रन्थकृत् । । एएण नाणगुणओ लहुओ जइ वंदणारिहो नूणं । होइ गिहत्थो वि गुणंतरेणं ति णिद्दलियं ॥७॥
केषाञ्चिदभिप्रायस्तावदयं यदुत "यदि व्याख्यानकाले ज्ञानगुणेनाधिको लघुरपि साधुर्येष्ठानां यदि वन्दनीयो भवेत्, तदा क्षायिकसम्यग्दर्शनगुणेनाधिकः श्रेणिकादिः क्षायोपशमिकसम्यग्दृष्टिनां साधूनां वन्दनीयो। भवेद्" इति । ___तन्निराकरणञ्चेदमेव यदुत → अत्र व्यवहारनयो मन्यते, यदुत "श्रावकः साधूनां वन्दनविधिपूर्वकं वन्दनीयो नैव भवेद्" इति । ततश्चात्र व्यवहारस्य निषेधो वर्तते । तस्मात्साधूनां गुणान्तरेणाधिकोऽपि श्रावकादिर्वन्दनविधिपूर्वकं वन्दनीयो नैव भवतीति स्थितम् - इति ॥७८॥
एतदेव सविस्तरं प्रतिपादयन्नाह । जेणेवं ववहारो विराहिओ होइ सो वि बलिअयरो । ववहारो वि बलवं इच्चाइ वयणसिद्धमिणं ॥७९॥
यदि क्षायोपशमिकसम्यग्दृष्टयः साधवः क्षायिकसम्यग्दृष्टीन् वन्देरन् । तदा व्यवहारनयो विराधितः स्यात्।।
अत्र हि वन्दनीयस्य विचारे चत्वारो भङ्गा वर्तन्ते । तथा हि षष्ठादिगुणस्थानवान् निर्ग्रन्थवेषधारी चेति । प्रथमः, यथा गौतमादयः । षष्ठादिगुणस्थानाभाववान् निर्ग्रन्थवेषधारी चेति द्वितीयः, यथा संविग्नपाक्षिकादयः।। षष्ठादिगुणस्थानभाववान् निर्ग्रन्थवेषरहितश्चेति तृतीयः, यथाऽऽदर्शभवने समुत्पन्नकेवल-ज्ञानो वेषविरहितो भरतचक्री । षष्ठादिगुणस्थानाभाववान् निग्रन्थवेषरहितश्चेति चतुर्थः, यथा श्रेणिकादयः । ___तत्र व्यवहारनयो प्रथमभङ्गवर्तिनमेव वन्दनीयं मन्यते । न तु चरमभङ्गत्रयवतिनं कमपि वन्दनीयं मन्यते।। अत एव व्यवहारनयस्तृतीयभङ्गवर्तिनं केवलिनमपि वन्दनीयं न मन्यते । निश्चयनयस्तु प्रथमभङ्गवतिनं
होपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०७ Chennamo0000000000000000TROTHEROEncomewI0000000000000000000000000000

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278