Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
ઉપસંપદ સામાચારી
ननु यदि मङ्गलमपि मङ्गलबुद्ध्याऽगृह्यमाणं, अमङ्गलबुद्ध्या वा गृह्यमाणं मङ्गलकार्यकारि न भवति । तदाऽमङ्गलमपि मङ्गलबुद्ध्या गृह्यमाणममङ्गलकार्यकारि न भविष्यति । इत्थञ्च सज्जनाः सर्वेष्वमङ्गलेषु मङ्गलबुद्धिमेव करिष्यन्ति । येनामङ्गलजन्याः प्रत्यवायाः न स्युः । न चैतद्युक्तं प्रतिभातीति चेत् न,
यथा हि चिन्तामणिरत्नं कर्करमिव मन्यमानो जडः श्वादीनां हननार्थं प्रक्षिपेत्, ततश्च चिन्तामणिरत्नं जडं प्रति कर्करकार्यकार्येव भवति, न तु चिन्तामणिरत्नकार्यकारि । एवमेव मङ्गलमपि जडं प्रति मङ्गलकार्यकार नैव भवति ।
किन्तु कर्करमेव चिन्तामणिरत्नमिव यो जडो मन्यते, तं प्रति स कर्करश्चिन्तामणिरत्नकार्यकारि नैव भवति । एवमेवामङ्गलमेव मङ्गलमिव यो जडो मन्यते, तं प्रति तदमङ्गलं मङ्गलकार्यकारि नैव भवतीति न सज्जना अमङ्गलेषु मङ्गलबुद्धिं कुर्वन्ति । तस्मान्न कश्चिद्दोषः ।
ननु तथापि शास्त्रस्य प्रथमकारिकायामेवेष्टदेवतानमस्काररूपं मङ्गलं ग्रन्थकारः करोत्येव । तत्र च श्रोतॄणामपि स एव नमस्कारो मङ्गलरूपो भविष्यति । एवञ्च कायोत्सर्गकरणन्तु निरर्थकमेव । यतः इष्टदेवतानमस्काररूपादेव मङ्गलात्शास्त्रे मङ्गलत्वबुद्धिस्तया च शास्त्रमङ्गलद्वारा विघ्नक्षयो भविष्यत्येवेति चेत् न, ग्रन्थारम्भे ग्रन्थकारेण क्रियमाणं मङ्गलं ग्रन्थकारमाश्रित्य प्रधानमपि श्रोतॄणामाश्रित्य तु गौणमेवेति तन्मङ्गलं श्रोतॄणां मनसि तथाविधभावस्य जनकं न भवति । तस्मात्तथाविधभावोत्पादनार्थं कायोत्सर्गकरणरूपं विशिष्टं मङ्गलमावश्यकमिति बोध्यम् ॥६९॥
" कायोत्सगानन्तरं ते किं कुर्वन्ति ?" इत्याह ।
वंदिय ततो वि गुरुं णच्चासणे य णाइदूरे अ । ठाणे ठिया सुसीसा विहिणा वयणं पडिच्छंति ॥७०॥
कायोत्सर्गकरणानन्तरं पुनः सर्वे श्रोतारोऽर्थव्याख्यातारं वन्दन्ते । ततश्चार्थव्याख्यातुरतिनिकटेऽतिदूरे वा स्थाने नोपविशन्ति । किन्तु यथोचितस्थाने उपविशन्ति । अतिनिकटे उपवेशनेऽर्थव्याख्यातुराशातना भवेत् । अतिदूरे चोपवेशनेऽर्थव्याख्यातुर्वचनानि श्रवणकोटरे न प्रविशेयुः । तस्माद्यत्र स्थाने उपवेशनेऽर्थव्याख्या तुराशातना न भवेत्, सम्यक्श्रवणञ्च स्यात् । तत्रैव ते उपविशन्ति । ततश्चेवमुचिते स्थाने स्थिताः सुशिष्याः निद्रां विकथाञ्च परित्यज्याञ्जलियोजनं कृत्वा भक्तिबहुमानाभ्यां गुरुवचनं शृण्वन्ति । विस्मितमुखाश्च ते भवन्ति । अपूर्वपदार्थस्य श्रवणे हृदयेऽमन्दानन्दं प्राप्नुवन्तस्ते तथाविधमुखचेष्टादिद्वारा गुरोर्मनस्यपि हर्षं जनयन्ति । यथा चार्थव्याख्यातुर्गुरोः परितोषो वर्धेत, तथैव ते विनयादिकं कुर्वन्ति । एवञ्चानया रीत्या शृण्वन्तः सुशिष्याः शीघ्रमेवेष्टानां सूत्रार्थानां पारं प्राप्नुवन्ति ॥ ७० ॥
वक्खाणंमि समत्ते काइयजोगे कयंमि वंदंति । अणुभासगमन्त्रे पुण वयंति गुरुवंदणावसरे ॥७१॥
यदाऽर्थव्याख्यानं समाप्तं भवति । तदा प्रथमं ते साधवो वन्दनमकृत्वैव प्रश्रवणार्थं गच्छन्ति । यतो मुहूर्तकालात्ते तत्र स्थिताः, ततश्च केषाञ्चित्प्रश्रवणाशङ्का भवेदेव । एवञ्च प्रश्रवणयोगं कृत्वा ते सर्वे गुरुणा कृतस्य अर्थव्याख्यानस्य पुनरावर्तनं कारयन्तमनुभाषकनामानं साधुं द्वादशावर्तवन्दनेन वन्दन्ते ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०१

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278