Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
CUSSSSSSGGEEEEEEEEEEEEEEEEEGammamta
A m EEEEEEEEEEEEEEEEEEEERINEERINEER Eना सामाधारी eer
पालनेऽधिकारी भवति । अन्येषां तथाविधलब्धिविकलानामत्राधिकारो नास्ति। ___नन्वन्येऽपि साधवः आधाकर्मादिदोषयुक्तमशनादिकमानेतुं शक्तिमन्त एव भवन्ति । भक्तिमन्तो हि । श्रावकाः साधुकथनानुसारेण सर्वमप्यशनादिकं प्रगुणीकुर्वन्त्येव । यद्यपि सदोषमशनादिकं जिनवरैः प्रतिषिद्धम्।। तथापि साधूनां भक्तिकरणार्थं छन्दनासामाचारीपालनार्थञ्च दोषदुष्टमप्यशनादिकं गृह्णतां साधूनां न कोऽपि दोषो । भविष्यतीति सर्वेऽपि साधवश्छन्दनासामाचारीपालका भवन्त्येवेति चेत् न, सदोषस्याशनादेर्ग्रहणे जिनाज्ञाभङ्गो भवति, स च महानर्थकारीति कृत्वा साधूनां भक्तिकरणार्थमपि सदोषस्याशनादेरनुज्ञा नास्ति । निर्दोषञ्चाशनादिकं लाभान्तरायक्षयोपशमवद्भिरेव प्रभूतं प्राप्यत इति तेषामेव छन्दनासामाचार्यामधिकारः ।
ये तु साधवोऽन्येषां मुनीनां भक्तिकरणार्थं सदोषमशनादिकं गृह्णन्ति । ते पौरुषध्नीभिक्षाभाजो भवन्ति ।। पापानुबन्धिपापोदयवन्तश्च भवन्ति । तस्मान्नैतद् युक्तम् । ____ तथा योऽष्टमादितपःकारको भवति । तस्य पारणकदिनेऽनेकशो भोजनकरणस्यानुज्ञाऽस्ति । अन्येषाञ्चैकाशनप्रत्याख्यानं भवति । ततश्च स प्रातःकाले गोचर्यां निर्गतः किञ्चिदधिकमप्यशनादिकमानयति । तच्च तस्य वर्धेताऽपि । ततश्च स तपस्वी गुरोरनुज्ञां गृहीत्वाऽन्यसाधुन् प्रत्यवशिष्टस्याशनादेनिमन्त्रणां कर्तुमर्हति।
पारणके ह्यशनादिकस्य प्रमाणं सम्यङ् न ज्ञायत इति कृत्वा स किञ्चिदधिकमप्यानयति ततश्च तस्य: १ छन्दनासामाचारीपालनेऽधिकारो भवति ।
इत्थञ्च ये लाभान्तरायकर्मक्षयोपशमजन्यविशिष्टलब्धिमन्तः साधवः, ये चाष्टमादितप:कारकाः, तेषामेव 2 छन्दनायामधिकारोऽस्ति । नान्येषाम् ।
अत्रेदं बोध्यम् । पूर्वकाले सर्वे एव साधवो गोचरी आनेतुं गच्छन्ति । ग्लानगुर्वादीनाञ्च प्रायोग्यमशनादिकमानयन्ति । किन्तु सम्प्रति स आचारो न दृश्यते । सम्प्रति त्वमुका एव साधवो गोचरीमानयन्ति ।। मण्डलीव्यवस्थापककथनानुसारेण सर्वे साधवो मण्डलीकार्याणि जलानयनादीनि कुर्वन्ति । एवञ्चाधुना "केषांक छन्दनासामाचार्यामधिकारो भवेद् ? इति प्रश्नः । तत्र यो मण्डलीव्यवस्थापको भवति, स सर्वान् साधून्पृच्छति ।। यथा "भवदर्थमद्य किमानेतव्यम् ? इत्यादि । किन्तु सा पृच्छा छन्दना न गण्यते, यतः पूर्वानीतस्यैव भक्तादेश्छन्दना भवति । ततश्च गोचरीमण्डल्यां गुरुणा येषां साधूनामशनादिपरिवेषणस्याधिकारः समर्पितो भवेत्।। त एव साधवो गोचरीमण्डल्यां पूर्वानीतानामशनादीनां परिवेषणकाले छन्दनासामाचारी कुर्वन्ति यथा “किं भवतां। प्रायोग्यम् ? कथयत यूयं । ददाम्यहम्" इत्यादि । एषः तावत्सामान्यतो मया मदभिप्रायो दर्शितः । किन्तु गीतार्था 8 यदत्र वदन्ति, तदेवाधुना प्रमाणीकर्तव्यम् ।
शिष्यः प्रश्नयति – ननु प्राचीनसाधूनामपि स्वोदरपूरणं येन भवेत्, तावन्मात्रस्यैवाशनादेर्ग्रहणस्या । र नुज्ञाऽऽसीत्, न तु तेषामधिकानयनेऽनुज्ञा दत्ताऽऽसीत् । यतोऽधिकानयने यदि केऽपि साधवस्तदधिकाशनादिकं ।
न गृह्णीयुस्तदा तस्य परिष्ठापने जीवविराधनादि स्यात् । न हि निष्कारणं प्रतिदिनमशनादेः परिष्ठापनमुचितम् ।। किन्तु कदाचिदेव । प्रतिदिनमधिकानयने च प्रतिदिनमेव परिष्ठापनं कर्तव्यं स्यादिति न युक्तमेवाधिकानयनम्।। ततश्च ते तपस्विनो लब्धिधारिणो वा स्वादरपूरणमात्रमेवाशनादिकमानेतुमधिकारवन्तो भवन्ति । एवञ्च तेषां। समीपेऽधिकस्याशनादेरभावे छन्दनासामाचारी न युक्ता तेषाम् - इति ।
GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEG
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १७८ PresumeTTERRIERRORSCIESERVERSITECERESTHESE8S5ERSESEGO RIES

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278