Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 203
________________ KARIIIIIIIIIIIIIIIINERIUIREETERRRRIERRENTIATERMERE संपE सामाचारी म् अत एवोपदेशमालायामपि शक्तिनिगूहनत्यागद्वारैव साधुत्वं प्रतिपादितम् । तदुक्तं तत्र → जो हुज्ज र असमत्थो रोगेण वा पिल्लिओ जरियदेहो सव्वमवि जहा भणियं कयाइ न तरिज काउं जे । सोवि या निययपरक्कमववसायधिईबलं अगृहंतो मुत्तूण कुडचरियं जई जयंतो अवस्स जई - इति । अनयोः । कारिकयोस्तात्पर्यार्थस्त्वयम् । “हे साधवः । यद्यपि भवतां मध्ये केचित्स्वभावत एवाल्पशक्तिमन्तो भवेयुः ।। केचित्पुनभिन्नभिन्नरोगैराक्रान्ता भवेयुः । केचित्पुनर्वृद्धत्वं प्राप्ताः सन्तो निर्बला रोगिणश्च भवेयुः । ततश्च ते साधवो यद्यपि सर्वासामपि जिनाज्ञानां पालनं कर्तुं न शक्नुयुः । न तत्र वयं कञ्चिदुपालम्भं दद्मः । यो हि यत्कार्ये केनापि कारणेन शक्तिमान्नेव न भवेत्, तस्य तत्कार्यकरणे कः प्रेरणां कुर्यात् ? को वा तत्कार्यमकुर्वाणं तमुपालभेत ? किन्तु तैः साधूभिरपि शक्तिनिगृहनं तु नैव कर्तव्यम् । यस्य यावती शक्तिविद्यते, स तावतीं शक्तिं । स्फोरयित्वा संयमयोगेषु व्यवसायवान् भवेत् । यदि च स साधुरात्मवञ्चनं नैव कुर्यात्, किन्तु धृतिबलमवलम्ब्य र संयमयोगेषु यथाशक्ति प्रयत्नं कुर्यात् । तदाऽल्पीयसीमपि जिनाज्ञां यथाशक्ति पालयन्स नियमाद्भावसाधुरेव भवति । न तत्र कश्चिद्सन्देहः" इति । तस्मात्तथाविधरोगवताऽपि गुरुणा शक्तौ सत्यामर्थव्याख्यानं शरणागतेभ्यो मुनिवरादिभ्यो देयमेवेति स्थितम् ॥६६॥ ननु यद्यपि तस्य गुरोर्वाचनादानशक्तिः सर्वथा न क्षीणा। किन्तु तथापि स गुरुर्यावती शक्तिरस्ति, तावतीं। शक्तिमाश्रित्य वाचनादानमकृत्वा यदि कार्यान्तरं कुर्यात्, तदा तु तेन शक्तिनिगूहनम् न कृतमिति ३ से चारित्रविशुद्धिस्तस्य भवेत् । अर्थव्याख्यानं हि दीर्घकालिकम्, ततश्च तत्र श्रमोऽधिको भवति । यदि च से स्वल्पकालिके कार्यान्तरे रोगी गुरुः स्वशक्ति व्यापारयेत्, तदाऽधिकः श्रमोऽपि न भवेत्, शक्तिनिगूहनमपि च । न स्यादिति न कश्चिद्दोषः इति शिष्याशङ्कां मनसिकृत्याचार्यः शिष्यस्य मुग्धतां प्रकटयति । अणुओगदायगस्स उकाले कज्जंतरेण णो लाहो । कप्पडववहारेणं को लाहो रयणजीविस्स ॥१७॥ शिष्य ! किं रत्नवणिजः कदापि स्थूलवस्त्रव्यापारं कुर्वन्ति ? किंवा स्थूलवस्त्रव्यापरकरणे तेषां। रत्नव्यापारसदृशो लाभो भवति ? ते हि रत्नवणिजो रत्नव्यापारे एव निपुणाः । ततश्च ते स्वशक्त्यनुसारेण का रत्नव्यापारमेव कुर्वन्ति । न तु स्वशक्तिं स्थूलवस्त्रादिव्यापारे योजयन्ति । एवमेव च ते स्वल्पमपि रत्नव्यापार का कृत्वा महान्तं लाभं प्राप्नुवन्ति । एवमेवार्थव्याख्यानं हि रत्नव्यापारसदृशम् । अन्ये योगाः पुनर्वस्त्रव्यापारसदृशाः । यो ह्यर्थव्याख्यानकरणे शक्तिमान्भवति, स पुनरन्यस्मिन्योगे स्वशक्तिं न व्यापारयति । यदि च व्यापारयेत् । तदाऽर्थव्याख्यानसदृशं लाभं कुन प्राप्नोति । तस्मात् यावती शक्तिर्विद्यते, तावती शक्तिरर्थव्याख्यानकरण एव तेन व्यापारणीया। ननु तथा सति गुरुणाऽर्थव्याख्यानमेवानवरतं करणीयं । न पुनः प्रतिक्रमणादयो योगाः सेवनीयाः । यतो र भवदुक्तरीत्या ते योगाः वस्त्रव्यापारसदृशाः । तत्र च रत्नव्यापारसदृशो लाभो नैव भवेत् । तथा च सति र गुरुणाऽर्थव्याख्यानं विना सर्वेऽपि योगाः परित्याज्या भवेदिति चेत् न, सर्वं हि कार्यं स्वकाले क्रियमाणमेव श्रेयः । अकाले क्रियमाणं शोभनमपि कार्यं न हितकारि भवति । 230003086GUES8888888888888888800008666001150GOGGERGREENERGREGORGEOGRaasRG888888888880GGESSERGREE8838 SSES SESSEEEEEEES 2 महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८८३ PresenOSURESHREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEER

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278