________________
KARIIIIIIIIIIIIIIIINERIUIREETERRRRIERRENTIATERMERE संपE सामाचारी म् अत एवोपदेशमालायामपि शक्तिनिगूहनत्यागद्वारैव साधुत्वं प्रतिपादितम् । तदुक्तं तत्र → जो हुज्ज र असमत्थो रोगेण वा पिल्लिओ जरियदेहो सव्वमवि जहा भणियं कयाइ न तरिज काउं जे । सोवि या निययपरक्कमववसायधिईबलं अगृहंतो मुत्तूण कुडचरियं जई जयंतो अवस्स जई - इति । अनयोः । कारिकयोस्तात्पर्यार्थस्त्वयम् । “हे साधवः । यद्यपि भवतां मध्ये केचित्स्वभावत एवाल्पशक्तिमन्तो भवेयुः ।। केचित्पुनभिन्नभिन्नरोगैराक्रान्ता भवेयुः । केचित्पुनर्वृद्धत्वं प्राप्ताः सन्तो निर्बला रोगिणश्च भवेयुः । ततश्च ते साधवो यद्यपि सर्वासामपि जिनाज्ञानां पालनं कर्तुं न शक्नुयुः । न तत्र वयं कञ्चिदुपालम्भं दद्मः । यो हि यत्कार्ये केनापि कारणेन शक्तिमान्नेव न भवेत्, तस्य तत्कार्यकरणे कः प्रेरणां कुर्यात् ? को वा तत्कार्यमकुर्वाणं तमुपालभेत ? किन्तु तैः साधूभिरपि शक्तिनिगृहनं तु नैव कर्तव्यम् । यस्य यावती शक्तिविद्यते, स तावतीं शक्तिं ।
स्फोरयित्वा संयमयोगेषु व्यवसायवान् भवेत् । यदि च स साधुरात्मवञ्चनं नैव कुर्यात्, किन्तु धृतिबलमवलम्ब्य र संयमयोगेषु यथाशक्ति प्रयत्नं कुर्यात् । तदाऽल्पीयसीमपि जिनाज्ञां यथाशक्ति पालयन्स नियमाद्भावसाधुरेव भवति । न तत्र कश्चिद्सन्देहः" इति ।
तस्मात्तथाविधरोगवताऽपि गुरुणा शक्तौ सत्यामर्थव्याख्यानं शरणागतेभ्यो मुनिवरादिभ्यो देयमेवेति स्थितम् ॥६६॥
ननु यद्यपि तस्य गुरोर्वाचनादानशक्तिः सर्वथा न क्षीणा। किन्तु तथापि स गुरुर्यावती शक्तिरस्ति, तावतीं। शक्तिमाश्रित्य वाचनादानमकृत्वा यदि कार्यान्तरं कुर्यात्, तदा तु तेन शक्तिनिगूहनम् न कृतमिति ३ से चारित्रविशुद्धिस्तस्य भवेत् । अर्थव्याख्यानं हि दीर्घकालिकम्, ततश्च तत्र श्रमोऽधिको भवति । यदि च से स्वल्पकालिके कार्यान्तरे रोगी गुरुः स्वशक्ति व्यापारयेत्, तदाऽधिकः श्रमोऽपि न भवेत्, शक्तिनिगूहनमपि च । न स्यादिति न कश्चिद्दोषः इति शिष्याशङ्कां मनसिकृत्याचार्यः शिष्यस्य मुग्धतां प्रकटयति । अणुओगदायगस्स उकाले कज्जंतरेण णो लाहो । कप्पडववहारेणं को लाहो रयणजीविस्स ॥१७॥
शिष्य ! किं रत्नवणिजः कदापि स्थूलवस्त्रव्यापारं कुर्वन्ति ? किंवा स्थूलवस्त्रव्यापरकरणे तेषां। रत्नव्यापारसदृशो लाभो भवति ? ते हि रत्नवणिजो रत्नव्यापारे एव निपुणाः । ततश्च ते स्वशक्त्यनुसारेण का रत्नव्यापारमेव कुर्वन्ति । न तु स्वशक्तिं स्थूलवस्त्रादिव्यापारे योजयन्ति । एवमेव च ते स्वल्पमपि रत्नव्यापार का कृत्वा महान्तं लाभं प्राप्नुवन्ति ।
एवमेवार्थव्याख्यानं हि रत्नव्यापारसदृशम् । अन्ये योगाः पुनर्वस्त्रव्यापारसदृशाः । यो ह्यर्थव्याख्यानकरणे शक्तिमान्भवति, स पुनरन्यस्मिन्योगे स्वशक्तिं न व्यापारयति । यदि च व्यापारयेत् । तदाऽर्थव्याख्यानसदृशं लाभं कुन प्राप्नोति । तस्मात् यावती शक्तिर्विद्यते, तावती शक्तिरर्थव्याख्यानकरण एव तेन व्यापारणीया।
ननु तथा सति गुरुणाऽर्थव्याख्यानमेवानवरतं करणीयं । न पुनः प्रतिक्रमणादयो योगाः सेवनीयाः । यतो र भवदुक्तरीत्या ते योगाः वस्त्रव्यापारसदृशाः । तत्र च रत्नव्यापारसदृशो लाभो नैव भवेत् । तथा च सति र गुरुणाऽर्थव्याख्यानं विना सर्वेऽपि योगाः परित्याज्या भवेदिति चेत् न,
सर्वं हि कार्यं स्वकाले क्रियमाणमेव श्रेयः । अकाले क्रियमाणं शोभनमपि कार्यं न हितकारि भवति ।
230003086GUES8888888888888888800008666001150GOGGERGREENERGREGORGEOGRaasRG888888888880GGESSERGREE8838
SSES
SESSEEEEEEES
2 महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८८३ PresenOSURESHREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEER