________________
RECORREERamaasacscesammamacastraa
ORERNETRIERRIERRIERRIERRRRRRRRRRRRRRRRRRRRRRR पसंपE सामायारी अन्तरायक्षयसामान्यं प्रति हेतुः, किन्तु शास्त्रस्यैव प्रतिबन्धकानां अन्तरायाणां क्षयस्य हेतुस्तु न मङ्गलं, किन्तु मङ्गलबुद्धिरिति भावः ।
તો પણ આ શાસ્ત્રરૂપી મંગલ સામાન્ય છે. એટલે કે સામાન્યથી અંતરાયોના ક્ષય પ્રત્યે જ તે શાસ્ત્ર મંગલ છે. છે કારણ છે. પરંતુ એ શાસ્ત્રને વિશે જ જે વિઘ્નો હોય એનો વિનાશ તો “મંગલ' તરીકેની બુદ્ધિથી જ થઈ શકે.
આ કારણસર આ કાયોત્સર્ગ કરવામાં આવે છે. ___यशो. - अयं भावः-विघ्नक्षयमात्रार्थितया शास्त्रे प्रवृत्तावपि शास्त्रविषयकविघ्नक्षयार्थितया न तत्रैव प्रवृत्तिर्युक्ता, अनुत्पन्नस्य स्वस्य स्वविघ्नक्षयाऽक्षमत्वात् ।। ___ चन्द्र. - तात्पर्यमाह - अयं भावः इत्यादि । विजक्षयमात्रार्थितया="मम विघ्नानां क्षयो भूयात्" इति की इच्छया शास्त्रे प्रवृतावपि विघ्नक्षयार्थं शास्त्रात्मकस्य मङ्गलस्य करणे प्रवृत्तिः यद्यपि क्रियतां, तथापि
शास्त्रविषयकविघ्नक्षयार्थितया='यत्शास्त्रमहं विघ्नक्षयार्थं कर्तुमिच्छामि, तत्शास्त्रस्य प्रतिबन्धकानि विघ्नानि क्षयमाप्नुवन्तु' इति इच्छया तु न तत्रैव शास्त्रे एव प्रवृत्तिः शास्त्रप्रतिबन्धकविघ्नक्षयार्थं प्रवृत्तिः र युक्ता । कुतः न युक्ता? इत्याह अनुत्पन्नस्य स्वस्य शास्त्रं तु उत्पन्नमेव नास्ति, उत्पादयितुं इष्यते तत् । ततश्च । १ तस्य स्वविजक्षयाक्षमत्वात शास्त्रप्रतिबन्धकविघ्नक्षये असमर्थत्वात् ।
सानो सार मेछ શાસ્ત્રમાં અધ્યયનાદિ માટે જે પ્રવૃત્તિ કરવામાં આવે છે તે વિનોના ક્ષયની જ એકમાત્ર ઈચ્છાથી કરવામાં આવે છે. પણ શાસ્ત્રાધ્યયન કરવામાં જ પ્રતિબંધક બનનારા જે વિદ્ગો છે, તે વિદ્ગોના ક્ષય માટે તો એમાં પ્રવૃત્તિ 8 જ કરવી અનુચિત જ બને. શાસ્ત્ર બાકીના વિનોને ભલે ખતમ કરે, પણ શાસ્ત્રોત્પત્તિમાં જ જે વિનો હોય તેને જે
તો શાસ્ત્ર શી રીતે ખતમ કરે ? કેમકે એ વખતે શાસ્ત્ર ઉત્પન્ન થયું જ નથી. એટલે ઉત્પન્ન ન થયેલ શાસ્ત્ર છે એ શાસ્ત્ર સંબંધી વિનોનો ક્ષય કરવા સમર્થ ન જ બની શકે.
यशो. - न च कर्तुः पूर्वपूर्ववाक्यरचनायाः श्रोतुश्च तच्छ्रवणादेवोत्तरोत्तरविनक्षयात्कि। मंगलान्तरादरेण ? अन्यथानुपपत्तेः क्रियमाणस्य मङ्गलस्य शास्त्रादेकान्तभेदे। संबन्धाऽयोगात्, एकान्ताऽभेदे च कात्स्न्येन तत्त्वापत्तेः, भेदाभेदाभ्युपगमेऽपि मङ्गलवाक्याद् वाक्यान्तरस्याऽविशेषात् कः खल्वत्र विशेषः यदाद्य एवावयवः। स्कन्धसमाप्तिं जनयति तद्विघ्नं वा विघातयति न द्वितीयादिः ? इति वाच्यम्;
Sesamastraaca
व्याBEREILLY
SSSSSSSSSSSSSSSSSSSSSESSINISTE
चन्द्र. - कश्चित्शङ्कते न च कर्तुः इत्यादि । शास्त्रारंभे शास्त्रविघ्नक्षयार्थं मङ्गलं न करणीयम् । यतः यथा 8 यथा शास्त्रकर्ता शास्त्रवाक्यानि रचयति, तथा तथा उत्तरोत्तरविघ्नानां क्षयो भवति । यथा यथा च श्रोता शास्त्रवाक्यानि शृणोति, तथा तथा उत्तरोत्तरविघ्नानां तस्यापि क्षयो भवति । एवं च द्वयोरपि निर्विघ्ना। ग्रन्थसमाप्तिः भविष्यति। न तत्र शास्त्रारंभे स्वतन्त्रमङ्गलं आवश्यकमिति ।
अन्यथानुपपत्तेः इत्यादि । यदि हि पृथक् मङ्गलं न क्रियते तर्हि शास्त्रस्य निर्विघ्ना समाप्तिः न स्यात् ।
છે. મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૧૧ PERS50508885600000000000000005888003888888888888050000000RRESE00000000000000RRIES