Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 137
________________ EV EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE REEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE E ER संपE सामाचारी इत्यादि । अव्यवस्थितत्वात् संपूर्णसत्यत्वाभावात् । यतः द्वौ अपि एतौ स्वकदाग्रहग्रस्तौ, ततः। एकतरस्याप्यभिप्राय: न प्रमाणपुरुषमान्यः प्रामाणिको भवतीति । ____ समाधानमाह उभयनयमतं चेत्यादि । तुल्यवत्=निश्चयनयव्यवहारनयौ परस्परं समानौ एव स्वीकर्तव्यो। न तु एकतरस्यापि अधिकत्वमिति । ननु किमर्थं उभयं तुल्यवदादरणीयम् ? इत्यत आह उभयापेक्षायामेव निश्चयव्यवहारोभयतुल्यत्वस्वीकारे । एव प्रमाणपक्षव्यवस्थिते: एकतरस्यैव स्वीकारे तु दुर्नयत्वमेव स्यात् । & શિષ્યઃ તમે બે નયો બતાવ્યા. પણ આ બે ય જણ પોત-પોતાના મતના આગ્રહવાળા છે. કોઈપણ મધ્યસ્થ બનીને વાત કરતું નથી. તો અમારે શું પ્રમાણભૂત માનવું? શું અપ્રમાણભૂત માનવું? તમે જ આનો વિવેક છે કરી આપો. ગુરુ : બે ય નયને માન્ય પદાર્થો એક સરખી રીતે આદરવા જોઈએ. બેમાંથી એકનો પણ અપલાપ કે છે ઉપેક્ષા ન કરાય, કેમકે બે યના પદાર્થોની અપેક્ષા=સ્વીકાર કરવામાં આવે તો જ પ્રમાણ પક્ષની વ્યવસ્થા થાય છે છે. અર્થાત્ બે ય મતોનો સ્વીકાર જ પ્રામાણિક બને છે. यशो. - सा च द्वयोरपि परस्परं इस्वत्वदीर्घत्वयोरिवापेक्षिकयोगौणत्वमुख्यत्वयोः संभवान्नानुपपन्ना । तत्त्वं पुनरवत्यमध्यात्ममतपरीक्षायामेव ॥८९॥ चन्द्र. - ननु उभयपक्षस्वीकारेण प्रमाणव्यवस्था भवतीति भवता प्रतिपादितं । किन्तु सा प्रमाणव्यवस्थैव दुर्घटा भवेत् । यतः 'वन्दनव्यवस्था का?'इति त्वं वद । गुणाधिक एव वन्दनीयः, पर्यायस्तु न गवेषणीय इति वन्दनव्यवस्था यदि क्रियते, तर्हि भवतैव व्यवहारनयो दूरं क्षिप्तो भवेत् । यदि च आलयविहारादि विशुद्धियुक्तः पर्यायज्येष्ठः वन्दनीय इति वन्दनव्यवस्था क्रियते, तर्हि निश्चयनयस्य मरणं भवेत् । इदृशी काऽपि वन्दनव्यवस्था नास्ति, यत्र व्यवहारनयो निश्चयनयश्च द्वौ अपि आदृतौ भवेताम् । एवं च प्रमाणव्यवस्था से दुर्घटैवेत्यत आह सा चप्रमाणपक्षव्यवस्था च द्वयोरपि निश्चयव्यवहारयोरपि ह्रस्वदीर्घत्वयोरिव यथा । किमपि वस्तु किञ्चिद्दीर्घवस्त्वपेक्षयैव हुस्वं भवति । दीर्घवस्त्वभावे तु इस्वं वस्त्वपि न भवति । एवं किमपि का वस्तु किञ्चिद्-हुस्ववस्त्वपेक्षयैव दीर्घ भवति । हुस्ववस्त्वभावे तु दीर्घ वस्त्वपि न भवतीति । एवं व्यवहारो निश्चयं विना, निश्चयश्च व्यवहारं विना न भवति । एतादृशयोः आपेक्षिकयो: तयोः गौणत्वमुख्यत्वयोः= कुत्रचित्स्थाने व्यवहारनयो मुख्यो भवति । ततश्च तत्र व्यवहारनयानुसारिणी वन्दनव्यवस्था भवति । कुत्रचिच्च स्थाने निश्चयनयो मुख्यो भवति । ततश्च तत्र निश्चयनयानुसारिणी व्यवस्था भवति । एवं तयोः गौणत्वमुख्यत्वयोः संभवान्नानुपपन्ना=प्रमाणपक्षव्यवस्थेति अत्र योजनीयम् । द्वौ अपि नयौ स्वीकरणीयौ, किन्तु वन्दनव्यवस्था तु प्रायः एकदैव नयद्वयस्याप्यनुसारेण न भवति । किन्तु वक्ष्यमाणावस्थाभेदात् तदा तदा तत्र तत्र निश्चयस्य व्यवहारस्य वा मुख्यत्वं, तदितरस्य तु गौणत्वं भविष्यतीति। प्रमाणपक्षव्यवस्था, वन्दनव्यवस्था च सुघटा ॥८९॥ (શિષ્યઃ બે ય ની એકસરખી અપેક્ષા રાખવી શી રીતે સંભવે ? હા ! જ્યાં પર્યાયથી મોટો સાધુ ગુણથી કે EEEEEEEEEEEEEEEEEEEEEEEEEEEEEE છે મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૩૨ છે Recomme ncememestercoursescreerCassessmRREEnerals

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278