________________
EV
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
REEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE E ER संपE सामाचारी इत्यादि । अव्यवस्थितत्वात् संपूर्णसत्यत्वाभावात् । यतः द्वौ अपि एतौ स्वकदाग्रहग्रस्तौ, ततः। एकतरस्याप्यभिप्राय: न प्रमाणपुरुषमान्यः प्रामाणिको भवतीति । ____ समाधानमाह उभयनयमतं चेत्यादि । तुल्यवत्=निश्चयनयव्यवहारनयौ परस्परं समानौ एव स्वीकर्तव्यो। न तु एकतरस्यापि अधिकत्वमिति ।
ननु किमर्थं उभयं तुल्यवदादरणीयम् ? इत्यत आह उभयापेक्षायामेव निश्चयव्यवहारोभयतुल्यत्वस्वीकारे । एव प्रमाणपक्षव्यवस्थिते: एकतरस्यैव स्वीकारे तु दुर्नयत्वमेव स्यात् । & શિષ્યઃ તમે બે નયો બતાવ્યા. પણ આ બે ય જણ પોત-પોતાના મતના આગ્રહવાળા છે. કોઈપણ મધ્યસ્થ બનીને વાત કરતું નથી. તો અમારે શું પ્રમાણભૂત માનવું? શું અપ્રમાણભૂત માનવું? તમે જ આનો વિવેક છે કરી આપો.
ગુરુ : બે ય નયને માન્ય પદાર્થો એક સરખી રીતે આદરવા જોઈએ. બેમાંથી એકનો પણ અપલાપ કે છે ઉપેક્ષા ન કરાય, કેમકે બે યના પદાર્થોની અપેક્ષા=સ્વીકાર કરવામાં આવે તો જ પ્રમાણ પક્ષની વ્યવસ્થા થાય છે છે. અર્થાત્ બે ય મતોનો સ્વીકાર જ પ્રામાણિક બને છે.
यशो. - सा च द्वयोरपि परस्परं इस्वत्वदीर्घत्वयोरिवापेक्षिकयोगौणत्वमुख्यत्वयोः संभवान्नानुपपन्ना । तत्त्वं पुनरवत्यमध्यात्ममतपरीक्षायामेव ॥८९॥
चन्द्र. - ननु उभयपक्षस्वीकारेण प्रमाणव्यवस्था भवतीति भवता प्रतिपादितं । किन्तु सा प्रमाणव्यवस्थैव दुर्घटा भवेत् । यतः 'वन्दनव्यवस्था का?'इति त्वं वद । गुणाधिक एव वन्दनीयः, पर्यायस्तु न गवेषणीय इति वन्दनव्यवस्था यदि क्रियते, तर्हि भवतैव व्यवहारनयो दूरं क्षिप्तो भवेत् । यदि च आलयविहारादि विशुद्धियुक्तः पर्यायज्येष्ठः वन्दनीय इति वन्दनव्यवस्था क्रियते, तर्हि निश्चयनयस्य मरणं भवेत् । इदृशी काऽपि
वन्दनव्यवस्था नास्ति, यत्र व्यवहारनयो निश्चयनयश्च द्वौ अपि आदृतौ भवेताम् । एवं च प्रमाणव्यवस्था से दुर्घटैवेत्यत आह सा चप्रमाणपक्षव्यवस्था च द्वयोरपि निश्चयव्यवहारयोरपि ह्रस्वदीर्घत्वयोरिव यथा ।
किमपि वस्तु किञ्चिद्दीर्घवस्त्वपेक्षयैव हुस्वं भवति । दीर्घवस्त्वभावे तु इस्वं वस्त्वपि न भवति । एवं किमपि का वस्तु किञ्चिद्-हुस्ववस्त्वपेक्षयैव दीर्घ भवति । हुस्ववस्त्वभावे तु दीर्घ वस्त्वपि न भवतीति । एवं व्यवहारो निश्चयं विना, निश्चयश्च व्यवहारं विना न भवति । एतादृशयोः आपेक्षिकयो: तयोः गौणत्वमुख्यत्वयोः= कुत्रचित्स्थाने व्यवहारनयो मुख्यो भवति । ततश्च तत्र व्यवहारनयानुसारिणी वन्दनव्यवस्था भवति । कुत्रचिच्च स्थाने निश्चयनयो मुख्यो भवति । ततश्च तत्र निश्चयनयानुसारिणी व्यवस्था भवति । एवं तयोः गौणत्वमुख्यत्वयोः संभवान्नानुपपन्ना=प्रमाणपक्षव्यवस्थेति अत्र योजनीयम् ।
द्वौ अपि नयौ स्वीकरणीयौ, किन्तु वन्दनव्यवस्था तु प्रायः एकदैव नयद्वयस्याप्यनुसारेण न भवति । किन्तु वक्ष्यमाणावस्थाभेदात् तदा तदा तत्र तत्र निश्चयस्य व्यवहारस्य वा मुख्यत्वं, तदितरस्य तु गौणत्वं भविष्यतीति। प्रमाणपक्षव्यवस्था, वन्दनव्यवस्था च सुघटा ॥८९॥
(શિષ્યઃ બે ય ની એકસરખી અપેક્ષા રાખવી શી રીતે સંભવે ? હા ! જ્યાં પર્યાયથી મોટો સાધુ ગુણથી કે
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
છે મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૩૨ છે Recomme ncememestercoursescreerCassessmRREEnerals