Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
888888888806836658
SOC
I ETIERRITI आपृच्छा सामायारी महामहोपाध्यायश्री यशोविजयविरचित सामाचारीप्रकरण ग्रन्थानुसारिणी दशविध चक्रवालसामाचारी
एँ नमः
अधुना आपृच्छानाम्नी षष्ठी सामाचारी प्रारभ्यते । णियहियकज्जपइण्णणिवेअणं पइ गुरुविणयपुव्वं । आपुच्छण ति नेया सेयं तप्पुव्वयं कम्मं ॥३५॥ कर स्वाध्यायवैयावृत्यध्यानादियोगेष्वनवरतं वर्तमानो मुनिः प्रतिदिनं प्रवर्धमानशुभपरिणामो भवति । तत्र
कदाचित्तस्याष्टमादितपःकरणस्याभिलाषो भवेत् । कदाचिदभिनवग्रन्थाभ्यासस्याभिलाषो भवेत् । कदाचित्साधूनां
भक्तिकरणस्याभिलाषो भवेत् । कदाचित्सर्वचैत्यानां वन्दनकरणस्याभिलाषो भवेत् । कदाचिन्मलिनानां र स्ववस्त्राणां रत्नाधिकवस्त्राणां वा प्रक्षालनस्याभिलाषो भवेत् । एवं यदा यदा साधोर्मनसि स्वहितकारिणः
कार्यस्याभिलाषो भवति । तदा तदा स गुरुमनापृच्छ्य शुभमपि तत्कार्यं कर्तुं नार्हति । किन्तु गुरुं प्रति हृदये १ वर्धमानबहुमानभावः स गुरुं प्रति स्वहितकार्यं निवेदयति, यथा "गुरो ! अहं वस्त्रप्रक्षालनमद्य कर्तुमिच्छामि, अभिनवग्रन्थाभ्यासं वा कर्तुमिच्छामि । यूयमनुजानीत" इति । इत्थञ्च गुरुं प्रति प्रवर्धमानबहुमानभावस्य साधोः स्वहितकारिणः कार्यस्य यन्निवेदनं साऽऽपृच्छासामाचारीति फलितम् ।
अत्र हि वैयावृत्यादिरूपं शुभमपि कार्यं गुरुं प्रति बहुमानवानपि साधुर्मुरुमनापृच्छ्य यदि कुर्यात्, तदा का साऽऽपृच्छासामाचारी न भवति ।
तथा स्वहितकारि वैयावृत्यादिरूपं कार्यं गुरुं पृष्ट्वा स साधुः कुर्यात् किन्तु तस्य मनसि गुरुं प्रति बहुमानभावो यदि न विद्यते । विनयबहुमानाभ्यां विना स गुरुमापृच्छेत्, तदा साऽऽपृच्छासामाचारी न भवति। ___तथा कश्चित्साधुर्गुरुं प्रति बहुमानवान्भवेत् । किन्तु तस्य मनसि निष्कारणमेव विकृतिभोजनस्याभिलाषो।
भवेत्, स्वाध्यायं वा त्यक्त्वा निद्राकरणस्याभिलाषो भवेत्, अन्यो वा कश्चित्तथाविधकार्यस्याभिलाषो भवेत्, 1 यत्कार्यं तस्य साधोरहितकारि स्यात् । स च साधुस्तत्कार्यं गुरुं प्रति निवेदयति । किन्तु साऽऽपृच्छा सामाचारी न गण्यते । यतो गुरुं प्रति स्वहितकारिण एव कार्यस्य निवेदनमापृच्छा भवति ।
तथाऽन्यः कश्चित्साधुस्तपःस्वाध्यायादिकं वा कर्तुमिच्छति । प्रकृतः साधुस्तु गुरुसमीपे गत्वा निवेदयति यथा "अमुको मुनिरभिनवग्रन्थाध्ययनं तपो वा कर्तुमिच्छति"इति । तच्च निवेदनमापृच्छासामाचारी न कथ्यते। १ यतः परेण मुनिना कर्तुमीहितं कार्यं प्रकृतसाधोहितकारि नास्ति । किन्तु परस्यैव हितकारि तत्कार्यं भवति । यत्कार्यं निवेदकस्य स्वस्य हितं करोति, तत्कार्यनिवेदनमेव निवेदकस्यापृच्छासामाचारी गण्यते । परस्य हितकारि स्वस्याहितकारि वा कार्यं निवेदयतः साधोस्तन्निवेदनमापृच्छासामाचारी न भवतीति तात्पर्यम् । 2 तथा गुरुं प्रति बहुमानवानपि साधुः स्वहितकार्यपि कार्यं यदि गुरुभिन्नमन्यसाधुं प्रति निवेदयति, तदा तदपि
CEEEEEEEEEE
EEEEECEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १४ PresssmasomaasRGINISTERB000RICHERECTORS

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278