Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
BERE
KEE
P ERImmmm आछ। सामायारी निवेदनमापृच्छासामाचारी न भवति । र सर्वमपि हि कार्यमापृच्छापूर्वकं क्रियमाणमेव साधूनां श्रेयस्करं भवति । नान्यथा ॥३५॥
एतदेव विस्तरतः प्रतिपादयति । जेण गुरुविहिणाया दाएइ विहिं खु तस्स आणाए । तत्तो विहिपडिवत्ती सुहभावा तत्थ विग्धखओ ॥३६ ततो इट्ठसमत्ती तयणुबंधो अपुण्णपावक्खया । सुगइगुरुसंगलाभा परमपयस्सावि हवे लद्धी ॥३७॥
शिष्यस्य मनस्युत्तराध्ययनसूत्रं कंठस्थं कर्तुमभिलाषो भवति । स च गुरुबहुमानवान् विनयपूर्वकं गुरुमापृच्छति यथा “अहमुत्तराध्ययनसूत्रं कंठस्थं करोमि, भवाननुजानातु" इति । गुरुस्तु तदा विचारयति → अस्य शिष्यस्य मनसि शोभन: संकल्पोऽभवत्, अहमधुनैवानुजानामि । किन्त्वयं शिष्यः केवलमुत्तराध्ययनसूत्रपाठस्यैवाभिलाषं बिभर्ति । तस्य विधिं तु न जानातीति विधिज्ञानविरहितः स येन केन प्रकारेण यदा तदा यथा तथोत्तराध्ययनसूत्रं पठिष्यति । तथा च सति तस्य सूत्रविराधनादयो बहवो दोषा भवेयुः । अहं च तस्य: गुरुः, यदि स यत्किञ्चिदप्युत्सूत्रं कुर्यात्, तदा तन्निमितकः कर्मबन्धो ममापि स्यात् । किञ्च शिष्यस्य हितकरणं, गुरोराचारः, तदपालने तु शिष्यस्याहितं मम च तदपालनजन्यो दोषो भवेत् । तस्मात्सर्वोऽपि विधिर्मयाऽस्मै शिष्याय दातव्य - इति ।
इत्थञ्च चिन्तयित्वा स गुरुः शिष्यं कथयति-शिष्य ! शोभनो भवतोऽध्यवसायः, अनुजानामि। त्वामहमुत्तराध्ययनसूत्रम् । किन्तु “विधिपूर्वकमेव तदध्ययनं श्रेय" इति विधि जानीहि । अमुकस्थविरपार्वात् भवता सूत्राणि ग्राह्याणि । तथा 'अयमागमग्रन्थ" इत्यशुद्धवसतौ न तस्याध्ययनं युक्तम् । तस्माद् वसतिः
सम्यक्प्रत्युपेक्षणीया। तथाऽस्वाध्यायकाले तदध्ययनं न कर्तव्यम् । मोहविषविनाशकञ्च मन्त्रकल्पं तत्सूत्रमिति * शुद्धोच्चारपूर्वकमेव पठनीयम् । तथा तस्यामुका टीकाऽतीवशो भने ति साऽपि पठनीया ।। महावीरस्वामिनश्चरमदेशनाया:सारोऽस्मिन्ग्रन्थे विद्यत इति बहुमानपूर्वकमध्ययनं कर्तव्यम्-त्यादि ।
एवञ्च यदा विधिज्ञाता गुरुर्विधि प्रतिपादयति, तदाऽज्ञस्य शिष्यस्य सम्यग्विधिज्ञानं समुत्पद्यते । ततश्च विशिष्टं विधिं ज्ञात्वा शिष्यस्य मनस्यपूर्वोल्लासः प्रादुर्भवति । गुरोरुपरि जिनवचनस्योपरि च 2 महान्बहुमानभावस्तस्य संजायते यथा - "मम गुरुमद्धिताय विधि ज्ञापयित्वा ममोपरि महोपकारं कृतवान् । जिनवचनमपि संसारे सारभूतं, यत्रेदृशो विधिः प्रतिपाद्यते । सर्वथा धन्यातिधन्योऽस्म्यहमिदृग्गुरुं जिनवचनञ्च ।। संप्राप्य" इति । ___ इत्थञ्च समुत्पन्नः शुभो भावस्तस्यैव कार्यस्य प्रतिबन्धकीभूतानि कर्माणि विध्वंसयति । अन्यानि च
पुण्यकर्माणि समुत्पादयति । इत्थञ्च प्रतिबन्धकानां कर्मणां ज्ञानावरणीयादिरूपाणां विनाशात्स शिष्य 1 उत्तराध्ययनसूत्रं शीघ्रमेव कंठस्थं करोति । विधिञ्च सर्वमपि पालयतीति मोहनीयकर्मणस्तीव्रक्षयोपशमः प्रादुर्भवति। इत्थञ्च तस्य मोहनीयकर्मोदयजन्या अहङ्कारक्रोधादयश्च दोषा विनश्यन्ति । निर्दोषश्च स जिनशासने ।
रत्नमिव शोभमानो बहून्जनान्जिनधर्मे योजयतीति परम्परया परमपदसाधको भवति । इत्थञ्च लघोरपि र कार्यस्यापृच्छासामाचारी सद्गतिसन्तानद्वारा निर्वाणसुखप्रापिका भवति । Sear2000000000000RRRRRRRRRRRRRRRRRRRRoman
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७५ STOROSSESSOCESSINGERROTECTRESORTERSNESSSSSSSSSSSSSSSSSSSSSSSSSSSSCREEB
CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278