________________
CATARISSETTESEXSSETTERTAINEEL SiपE साभायारी यशो. - न हि स्वस्पतो मङ्गलमप्यमङ्गलत्वेन गृह्यमाणं मङ्गलं नाम, मङ्गलस्यापि साधोरमङ्गलत्वेन ग्रहेऽनार्याणां मङ्गलफलादर्शनात् ।
चन्द्र. - ननु अन्नज्ञानं न तृप्तिकारणं, किन्तु अन्नमेव । एवं मङ्गलज्ञानं न तृप्तिकारणं, किन्तु मङ्गलमेव। किं "अयं वह्निः दाहकः" इति ज्ञानाभावेऽपि वह्निसत्त्वे दाहो न भवति ? एवं 'इदं शास्त्रं मङ्गलं' इति से ज्ञानाभावेऽपि शास्त्रात्मकमङ्गलसत्वे विघ्नक्षयो भविष्यत्येव । न तत्र मङ्गलान्तरावश्यकतेत्यत आह न हि का स्वख्यतो मङ्गलमपि यत् शास्त्रादिकं स्वरूपतः मङ्गलं, तदपि अमङ्गलत्वेन गृह्यमाणं='इदममङ्गलम्' इति । बुद्ध्या ज्ञायमानं, यद्वा 'इदं मङ्गलं' इति बुद्ध्याऽज्ञायमानं सत् मङ्गलं नाम मङ्गलकार्यकारि । कथं । मङ्गलकार्यकारि न तत् ?" इत्यत्र दृष्टान्तमाह मङ्गलस्यापि साधोः यः सुसाधुः मङ्गलरूपः, तस्यापि अमङ्गलत्वेन ग्रहे="अयं साधुः अमङ्गलं" इति ज्ञाने सति, 'अयं साधुः मङ्गलं' इति ज्ञानस्याभावे सति वा अनार्याणां म्लेच्छादीनां मङ्गलफलादर्शनात् । यथा "शास्त्रममङ्गलम्" इति ज्ञाने मङ्गलफलं न भवति, तथैव "शास्त्रं मङ्गलम्" इति ज्ञानस्याभावेऽपि मङ्गलफलं न भवति । अत एतदनुसारेण प्रकृतोऽर्थो विभावनीयः । છે (શિષ્યઃ શાસ્ત્ર કે કાયોત્સર્ગ સ્વયં મંગલ હોવા છતાં પણ એ વિદનક્ષય ન કરે અને મંગલની બુદ્ધિ વિન્નક્ષય છે १२ मे. तो वाय ?) છે ગુરુ મંગલ પણ જો અમંગલ તરીકે ગ્રહણ કરાય તો એ મંગલ નથી બનતું, કેમકે મંગલરૂપ એવા પણ છે 8 સાધુને જોઈને અનાર્યોને એમાં અમંગલની બુદ્ધિ થાય તો એમને મંગલ તરીકેનું ફળ મળતું નથી. એટલે જ છે જ સ્વરૂપતઃ મંગલરૂપ વસ્તુ પણ મંગલનું કાર્ય નથી કરતી. પરંતુ એમાં મંગલની બુદ્ધિ થાય તો જ એ મંગલનું છે 8 કાર્ય કરે છે અને તેથી મંગલમાં મંગલની બુદ્ધિ જ વિઘ્નક્ષયાદિકારક બને એ યોગ્ય વાત છે.
TELEECEEEEEEEEEEEEEEEEEEEEEEEBEECEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
यशो. - न चैवममङ्गलस्यापि मङ्गलत्वेन ग्रहे मङ्गलफलापत्तिरिति वाच्यम्,
चन्द्र. - शङ्कते न चेत्यादि । एवं यदि हि स्वरूपतः मङ्गलमपि अमङ्गलबुद्ध्या गृह्यमाणं मंगलकार्य १ न करोति, किन्तु अमङ्गलकार्यं करोति तर्हि अमङ्गलस्यापि विधवादिरूपस्यापि मङ्गलत्वेन ग्रहे="इयं विधवा स्त्री मङ्गलम्" इति ज्ञाने सति मङ्गलफलापत्तिः यथा मङ्गलेऽमङ्गलज्ञानं अमङ्गलस्य कार्यं करोति ।। तथा अमङ्गले मङ्गलज्ञानं मङ्गलस्य कार्यं किं न कुर्यादिति शङ्काशयः । એ શિષ્યઃ જો મંગલની બુદ્ધિ જ વિપ્નનાશક હોય તો તો પછી અમંગલભૂત વસ્તુનો પણ મંગલ તરીકે બોધ છે છે જ્યાં થશે ત્યાં પણ મંગલનું ફળ મળવાની આપત્તિ આવશે, કેમકે ત્યાં મંગલબુદ્ધિ છે.
___ यशो. - यथाऽवस्थितमङ्गलोपयोगस्यैव मङ्गलकार्यक्षमत्वादिति निश्चयनयसर्वस्वम् । 21 व्यवस्थितं चेदं विशेषावश्यकादौ । सुपरीक्षितं च स्वोपज्ञद्रव्यालोकविवरणेऽस्माभिरिति विस्तरभिया नेह प्रतन्यते ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૧૧૪ PassensessuranceESSESSESSIOSISTEEEEEEEEEEEEEE6588805888888888888888