________________
cesssssssssREGREssamssssRRECRURRRRRRRREGERGRESSESEEGRESSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSCREEstarcasti
RAILERTREETETTERTRENDERLIERRENTIRITTERRIERREE Gi4E सामाचारी
यशो. - ननु कृतकायिकीव्यापारेणैव गुरु णा व्याख्याप्रारम्भादन्तरा कायिक्या। अनवकाशादुक्तदोषाभावेन किं कायिकीमात्रकेण ? इत्यत आह-तदवस्थस्यापि सा पुनः पुनः कायिकीसमागमनिमित्तरोगग्रस्तावस्था यस्यासौ तदवस्थस्तस्यापि, अपिशब्दोऽन्यस्य सुतरां तदौचित्याभिव्यञ्जकः, अर्थः अनुयोगो दातव्य इति भावार्थः । “दो चेव मत्तगाई खेले तह काइयाइ बीयं तु" (आव० नि० ७०५) इति सूत्ररहस्यम् ।
चन्द्र. - शङ्कते → कृतकायिकीव्यापारेणैव-व्याख्यानारम्भात् पूर्वमेव कृतः कायिकीव्यापार: येन स, तादृशेन अन्तरा व्याख्यानमध्ये । अनवकाशात्=असंभवात् उक्तदोषाभावेन="कायिक्यर्थं उत्थाने । र स्वाध्यायपलिमन्थः, अनुत्थाने तु आत्मविराधना" इत्यादिदोषाणां असंभवेन । किं कायिकीमात्रकेण? यतः कायिक्येव नास्तीति ।
समाधानमाह तदवस्थस्यापि यस्य हि पुनः पुनः कायिकीसमागमनिमित्तो रोगो भवति, तद्गुरोरर्थं तत्र मात्रके स्थापनीये । एवं च तादृशरोगिणाऽपि गुरुणा यदि व्याख्यानं दातव्यं । तर्हि अन्येषां तु निरोगिणां गुरुणां का वार्ता ? इति । एतदेवाह अपिशब्दो इत्यादि । अन्यस्य निरोगिणः गुरोः सुतरां रोगिणः गुरोः । सकाशादधिकं तदौचित्याभिव्यञ्जकः व्याख्यानकरणस्य यदौचित्यं, तत्प्रकटनकारी।
શિષ્યઃ વ્યાખ્યાન શરૂ કરતા પહેલા તો ગુરુ માત્ર કરીને જ આવે. માત્રુ કર્યા બાદ જ વ્યાખ્યાનનો પ્રારંભ a 8 કરે. હવે કલાક ચાલનાર વ્યાખ્યાનની અંદર માત્રુની શંકા થવાની કોઈ શક્યતા જ નથી. અને એટલે તમે છે છે ઉપર બતાવેલા દોષ પણ રહેતા નથી કે “માતુની શંકા થાય તો...” તો પછી માત્રાના પ્યાલાનું શું પ્રયોજન છે
छ ? मात्रा में °४ नो प्यास २५ो. છે ગુરુઃ આનો ગૂઢ અર્થ આ જ છે કે “વારંવાર માત્ર થાય એવા પ્રકારના રોગથી ઘેરાયેલી અવસ્થાવાળા છે गुरमे ५४॥ महान ४२j ४ मे. 'तदवस्थेनाघि' मा २3दो ५५ २०६ मे पातने प्रगट ४२ 3, “निरोकी गुरुमे तो अवश्य महान ४२ मे 6यित छ." भाव.नियुस्तिनोट “दो चेव मत्तगाई....” 418 छ मेनु આ જ રહસ્ય છે.
यशो. - तथा च तथाविधग्लानत्वादिकारणे तदौचित्यमित्युक्तं भवति । अत एव पञ्चवस्तुके (१००३) ऽप्यभिहितम्
दो चेव मत्तगाइं खेले तह काइयाइ बीयं तु । एवंविहो वि सुत्तं वक्खाणिज्ज त्ति भावत्थो ॥ इति ॥७७॥
चन्द्र. - तथा च तथाविधग्लानत्वादिकारणे एवं च यदा ग्लानत्वादिकं नास्ति, तदा मात्रकद्वयं न स्थापनीयमिति भावः । एवंविहोवि पुनः पुनः कायिकीसमागमात्मकरोगयुक्तोऽपि ॥७७॥
આનો સાર એ કે “જ્યારે અનુયોગદાતા ગુરુ વારંવાર માત્રુ થાય તેવા પ્રકારની માંદગી વગેરેવાળા હોય છે છે તો એવા કારણોસર ત્યાં માત્રાનો પ્યાલો મૂકવો ઉચિત છે.” ProcTRICULUMU V ERTEBR00000000000RRRRIconvertersnews આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૯ ૧૦૫ ૨ W EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE