________________
assailaiGE605GGEGE05666ccccccessacar
222222222222222222222222222222222222223232223287822222825
commmssss
s sssstal anमायारी ___यशो. - "दासेण मे खरो कीओ" इत्यादिन्यायेन तद्धेतुत्वे च घटादौ दण्डावयवस्यापि हेतुत्वव्यवहारप्रसङ्गादिति निश्चयनयनिष्कर्षः ।
चन्द्र. - ननु "दासेण मे खरो कीओ" इति न्यायानुसारेण यथा यत्र दासेन गर्दभः क्रीतो भवति । तदा दासो यत्स्वामिनः भवति । तत्स्वामिन एव स गर्दभो भवति । एवं शुभभावेन निर्जरा उत्पादिता । ततः स. शुभभावः यस्याधीनः भवति । तस्यैव सा निर्जरा गण्यते । शुभभावश्च दानाधीन इति कृत्वा निर्जरापि दानस्यैव। गण्यते, न तु भावस्येति अत आह दासेण मे इत्यादि । तद्धेतुत्वे च=दानस्य निर्जराकारणत्वे च घटादौ । दण्डावयवस्यापि इत्यादि । दण्डेन घटो जन्यते, दण्डश्च दण्डावयवेन जन्यते इति कृत्वा घटोऽपि दण्डावयवेन। जन्यो वक्तव्यः स्यात् । एवं च दण्डावयवो घटकारणं भवेदिति न भवदुक्तं युक्तमिति निश्चयनयनिष्कर्षः= 8 निश्चयनयतात्पर्यम् ।
(शिष्य : "भावविशेष निसने दावे छे" मे १२२५२. परंतु मे भावविशेषने दावनार तो हान ४ छ8 છે ને ? તો “મારા દાસે ગધેડો ખરીદ્યો. એટલે દાસ પણ મારો અને ગધેડો પણ મારો જ” એ ન્યાય મુજબ દાન
ણ એમ કહી શકે છે કે “મેં ઉત્પન્ન કરેલા શુભભાવ વડે નિર્જરા ઉત્પન્ન કરાઈ છે. એટલે શુભભાવ પણ છે મારું કાર્ય છે અને શુભભાવથી જન્ય નિર્જરા પણ મારું જ કાર્ય છે.”). है ( शत न नि प्रत्ये ॥२५॥ बने ४.)
१३ : दासेण मे....न्याय व हनने न प्रत्य ॥२५मानो तो तो पछी भोट मापत्ति भी ધ થશે. હવે દંડના અવયવો એમ કહેશે કે “અમારા વડે દંડ ઉત્પન્ન થયો અને દંડ વડે ઘટ બન્યો. તો દંડ પણ છે અમારું કાર્ય છે અને ઘટ પણ અમારું કાર્ય છે” આમ દંડાવયવોને પણ ઘટકારણ માનવાની આપત્તિ આવે. માટે
એ વાત યોગ્ય નથી. છે આ માત્ર ભાવને જ નિર્જરાશિફળ પ્રત્યે કારણ માનનાર નિશ્ચયનયનો નિષ્કર્ષ તમને બતાવ્યો. ____ यशो. - व्यवहारतोऽपि तद्धेतुत्वं फलविशेष एवेति न तद्विनापि च्छन्दनाजन्यफलसामान्यानुपपत्तिरिति बोध्यम् ॥५८॥
चन्द्र. - ननु निश्चयनयेन भाव एव निर्जराहेतुः यद्यपि भवतु । किन्तु व्यवहारतस्तु दानमपि निर्जराहेतुः गणनीयमेवेत्यतः व्यवहारनयाभिप्रायमाह व्यवहारतोऽपि निश्चयनयतस्त दानस्य निर्जरां प्रति हेतत्वमेव नास्ति।। किन्तु व्यवहारनयानुसारेणापि तध्धेतुत्वं दानस्य निर्जराहेतुत्वं फलविशेषे एव निर्जराविशेषे एव । यत्र दानजन्यशुभभावेन निर्जरा भवेत्, तत्रैव दानस्य हेतुत्वं । यत्र च दानं विनापि निर्जरा भवेत्, तत्र न दानं कारणमिति व्यवहारनयाभिप्रायः । ततश्च न तद्विनापि न दानं विनापि छन्दनाजन्यफलसामान्यानुपपत्तिः =छन्दनासामाचारीजन्यं यत् भावविशेषाधीनं निर्जरात्मकं फलं, तदुत्पत्त्यभावापत्तिः । यदि हि दानं छन्दनाजन्यं भावविशेषाधीनं फलसामान्य प्रति कारणं स्यात्, तर्हि यत्र दानं न भवेत्, भावविशेषश्च भवेत् । तत्र
दानात्मककारणाभावात् निर्जरात्मकं फलसामान्यं न स्यात् । न चैतदिष्टं । यतस्तत्र भावविशेषाधीनं तु फलं Arorecome2000000000000000000000000ccccmmmcommencommumanen020edered છે મહામહોપાહાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૬૦ છે
R
FEEEEEEEE