________________
KAREETTERTAITRIEEEEEEEEEEEEEEEEE निixen सामायारी AR
चन्द्र. - गुर्वाज्ञामाश्रित्यैव निमन्त्रणा श्रेयसी" इति यदुक्तं तत्र पञ्चाशकगाथां सम्मतिततया दर्शयति । इयरेसिं इत्यादि । गाथाभावार्थस्तु अयं → गोचरीगमनकाले मुनिना पाश्ववर्तिनः साधून् प्रति गुर्वनुज्ञामगृहीत्वैव निमन्त्रणा कृता, तैश्च सा स्वीकृता । तत्रापि गुरुपृच्छायाः अवश्यं करणं भवति । एवमेवैतत् साधुन् प्रति कृतं निमन्त्रणं परिशुद्धं भवति । यद्यपि तत्र गुरुपृच्छाकरणे कदाचित् गुरुः वैयावृत्यनिषेधमपि कुर्यात्, यद्वा । से गुर्वनुज्ञालाभेऽपि इष्टवस्तुलाभो यद्यपि न भवेत्, तथापि तत्र वैयावृत्ये अकृतेऽपि तन्निमन्त्रणं शुद्धमेव । यतस्तत्र
भावतस्तु तत्र वैयावृत्यं कृतमेव । तथा गुर्वाज्ञापालनमपि अत्र कृतं । तच्च महाफलमिति तु विदितमेवेति ।। १ अक्षरार्थस्त्वयम् → इतरेसिं-गुरुं अनापृच्छ्यैव गुरुभिन्नानां साधूनां अक्खित्ते-निमन्त्रणे कृते सति से गुस्मृच्छाए-गुरुपृच्छायाः णिओगकरणंति आवश्यंतया करणमिति । गुरुमनापृच्छ्यैव निमन्त्रणे कृतेऽपि के सति पश्चादपि गुरुपृच्छा कार्येति भावः । एवं=गुरुपृच्छाकरणे सति अकए वि=अकृतेऽपि वैयावृत्ये । की इणं निमन्त्रणं परिसुद्धं भवति ।
पंयाम धुं ४ छ ? → (312 रनी २% दीविना ४ सभी 1954 °४ २ मा डोपाथी) जीमोने आक्षिप्ते निमंत्र॥ ४२ हेवामां आवे तो ५५ ते ५छी गुरुने अवश्य पूछीले ठमे. सारीते. R ગુરુને પ્રશ્ન કરવા પૂર્વક જ આ નિમંત્રણ-વૈયાવચ્ચદ શુદ્ધ બને છે. ભલે ત્યાં ગુરુની રજા ન મળવાથી)
वैयावय्य न ४२वमा सावे. - ___यशो. - स्यादेतत् निमन्त्रणायामेव गुरु पृच्छाया उपयोगित्वात्कथमकृते वैयावृत्त्ये। निमन्त्रणां विना गुरुपृच्छामात्रात्साध्यसिद्धिः ? इति चेत् ?
चन्द्र. - स्यादेतत्=कस्यचिद् मनसि इयमाशङ्का संभवति यदुत निमन्त्रणायामेवेत्यादि । गुरुपृच्छा हि साधून् प्रति निमन्त्रणाया: अनुज्ञाग्रहणार्थमेव क्रियते । नहि गुरुपृच्छाया अत्र अन्यः कश्चिदुपयोगः । एवं च यत्र गुरुः वैयावृत्यस्य निषेधं कुर्यात् । तत्र निमन्त्रणाऽपि निषिद्धैव भवति । एवं च अकृते वैयावृत्ये-गुरुनिषेधात् । यत्र वैयावृत्यं न करणीयम्, तत्र निमन्त्रणां विना निमन्त्रणायाः एवाभावात्, तां विना गुरुपृच्छामात्रात् साध्यसिद्धिः निमन्त्रणैव यत्र न कृता, तत्र निमन्त्रणाजन्यं निर्जरादिफलं कथं भवेदिति भावः।
શિષ્ય : નિમંત્રણા પહેલા જે ગુરુપૃચ્છા કરવાની છે. એ તો નિમંત્રણામાં જ ઉપયોગી છે. (ફળ માટે નહિ. R ફળ તો વૈયાવચ્ચાદિથી જ મળે.) એટલે કે આ ગુરુપૃચ્છા નિમંત્રણા કરવા માટે જ કરવામાં આવે છે. હવે જો 8િ એ ગુરુપૃચ્છા બાદ ગુરુ ના પાડે તો તો ત્યાં વૈયાવચ્ચ કરવાનું રહેતું જ નથી. અને ગુરુની ના હોવાથી નિમંત્રણા છે છે પણ નથી કરી. તો જેને માટે ગુરુપૃચ્છા હતી એ નિમંત્રણાદિ જ જો ન કરવામાં આવે તો માત્ર ગુરુપૃચ્છા દ્વારા રે કર્મનિર્જરાદિ સાધ્યની સિદ્ધિ શી રીતે થાય ?
EGESSESEGREETIRE500000300mmmssssssssssssss858058603GEGGOGGEGGESTEGGGesch
EEEEEEEEEEE
यशो. - सत्यम्, गुरुपृच्छाजनितभावोत्कर्षप्रयुक्तोत्कर्षशालि-भावनिमन्त्रणायोगादेव तत्र फलसिद्धेः, द्रव्यनिमन्त्रणायां तु पृच्छामात्रादेवोपरमे भावसंकोच एवेति बोध्यम् ॥६८॥
॥ इति न्यायविशारदविरचिते सामाचारीप्रकरणे निमन्त्रणा विवृता ॥९॥
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૭ ૮૬