________________
પ્રતિકૃચ્છા સામાચારી
अयमत्र परमार्थः । यत्र हि जिनचैत्यादौ चैत्यवन्दनमात्रमेव कर्तव्यम् । तत्र तन्मात्रकरणे तज्जन्यं फलं भवेत् । किन्तु यत्र प्रतिक्रमणं कर्तव्यम् । तत्र तु प्रतिक्रमणघटकीभूतस्य चैत्यवन्दनमात्रस्य करणे तु. प्रतिक्रमणजन्यं फलं तावन्न भवत्येव, किन्तु चैत्यवन्दनजन्यमपि फलं न भवति । यथा हि केनचित्स्वामिना सेवकाय यत्कार्यं दत्तं, तत्शततमभागरूपं कार्यं तेन कृतं, नवनवतिभागात्मकं कार्यं न कृतं । स्वामी च तज्ज्ञा तं सेवकं दण्डयत्येव । न तु शततमभागात्मककार्यकरणस्य किञ्चित्फलं ददाति । किन्तु यस्मै सेवकाय शततमभागात्मकं एव कार्यं दत्तं, तेन च तावत्कृतं । तत्र स्वामी तं सेवकं प्रशंसति, फलं च ददातीत्येवमत्रापि बोध्यम् । अत एव द्वात्रिंशद्वात्रिंशिकायां पूज्यैः वक्ष्यमाणं प्रतिपादितं । तच्चेदं श्रीहरिभद्रसूरिभिः योगदृष्टिसमुच्चयग्रन्थारम्भे "नत्वेच्छायोगतोऽयोगं" इति निगदितम् । तत्र हरिभद्रसूरिभिः इच्छायोगतः नमस्कारः कृतः । प्रश्नकारस्तु प्राह " श्रीहरिभद्रसूरिः क्षणं यावत् संपूर्णं नमस्कारं कर्तुं समर्थ एव । संपूर्णो धर्मयोगश्च शास्त्रयोगो भवति । न तु इच्छायोगः । यतः विकलो धर्मयोग एव इच्छायोगः संभवति । ततश्च श्रीहरिभद्रसूरिभिः "शास्त्रयोगतो नत्वा" इति कथं नोक्तम् ?" इति । महोपाध्यायास्तु समादधति यदुत "कर्तुमारब्धस्य महत्कार्यस्य घटकीभूतं यत् कार्यं, तत्कार्यं संपूर्णं कृत्वाऽपि शास्त्रयोगो न भवति । किन्तु प्रारब्धं महत्कार्यं यदि सर्वथा शास्त्रानुसारि क्रियते, तदैव तत्कार्यं शास्त्रयोगो भवति" इति । एतच्च सर्वं तद्ग्रन्थे प्रोक्तं । अत्र तु विस्तरभिया नोच्यते ।
प्रकृतेऽपि यदाऽऽपृच्छैव कर्तव्यतयोपस्थिता, तदा तत्करणे तज्जन्यं फलं भवति । यदा तु प्रतिपृच्छाया अवसरः, तदा आपृच्छाकरणमात्रात् आपृच्छाया अपि फलं न भवतीति । यत्कार्यं यत्काले प्रधानं, तत्कार्यं तत्काले क्रियमाणं फलजनकं भवति । यत्कार्यं यत्काले गौणं, तत्कार्यं तत्काले क्रियमाणं फलजनकं न भवतीति सामान्यतः व्याप्तिः । यथा संपूर्णप्रतिक्रमणकरणकाले चैत्यवन्दनमात्रकरणं गौणं, अतः तदा चैत्यवन्दनमात्रकरणं चैत्यवन्दनजन्यफलमपि न प्रयच्छति, प्रत्युत हीनक्रियाकरणात्तत्र दोषो गण्यते । एवं प्रतिपृच्छाऽवसरे आपृच्छामात्रकरणं आपृच्छाजन्यमपि फलं न प्रयच्छति इति । जिनगृहे तु चैत्यवन्दनमात्रकरणं प्रधानं, अतः तदा तत्करणं सफलं भवति । एवमापृच्छाऽवसरे आपृच्छामात्रकरणं सफलमेव ।
(શિષ્ય : હું એ તો માનું જ છું કે ત્યાં પ્રતિસ્પૃચ્છાજન્ય ફળ ન જ મળે. પણ આપૃચ્છા તો કરી જ છે ને? એનું ફળ તો મળવું જ જોઈએ ને ?)
ગુરુ : ઘણી બધી ક્રિયાઓ સ્વરૂપ જે મુખ્ય કાર્ય શરુ કરેલું હોય એમાંથી એકાદ ક્રિયા કરીએ તો પણ ફળની સિદ્ધિ ન જ થાય. અત્યારે આપૃચ્છા અને પ્રતિપૃચ્છા એમ બે ક્રિયાના સમૂહ સ્વરૂપ એક મુખ્ય કાર્ય શરુ કરેલ છે. એટલે ત્યાં માત્ર આપૃચ્છા કરેલી હોય તો પણ એ આપૃચ્છાનું ફળ ન જ મળે.
બાકી જો આ રીતે ઘણા મોટા કાર્યનો એક નાનકડો અંશ કરી લેવા માત્રથી એ અંશના ફળની પ્રાપ્તિ થઈ જતી હોય તો તો કોઈ શ્રાવક પ્રતિક્રમણ શરુ કરે અને એમાં ચૈત્યવંદન-એકાદ કાયોત્સર્ગ જ માત્ર કરે. બાકીની કોઈ વિધિ ન કરે તો એને પણ એ ચૈત્યવંદનાદિ જન્ય ફળની પ્રાપ્તિ માનવી પડે. હકીકત એ છે કે આ રીતે અધુરી ક્રિયા કરનારને આશાતના કરનારો મનાયો છે. (સામાયિક લીધા બાદ કોઈ શ્રાવક ૧૦ મિનિટ માળા ગણી સામાયિક તોડી ઘરે જતો રહે તો એમ ન કહેવાય કે “એને ૧૦ મિનિટની આરાધનાનું ફળ તો
મહામહોપાધ્યાય થશોવિજયજી વિરચિત સામાચારી પ્રકરણ –
चन्द्रशेजरीया टीका + विवेशन सहित ३७