________________
प्रमैयबोधिनी टीका पद ८ सू० १ संज्ञापदनिरूपणम् पण्णत्ताओ' असुरकुमाराणां दश संज्ञाः प्रज्ञप्ताः, 'तं जहा-आहारसना जाव ओघसना' आहारसंज्ञा, यावत्-भयसंज्ञा, मैथुनसंज्ञा, परिग्रहसंज्ञा, क्रोधसंज्ञा, मानसंज्ञा, मायासंज्ञा, लोभसंज्ञा, लोकसंज्ञा, ओघसंज्ञा च, 'एवं जाव थणियकुमाराणं' एवम्-असुरकुमारोक्तरीत्या यावत् -नागकुमार-सुवर्णकुमार अग्निकुमार-विद्युत्कुमार उदधिकुमार द्वीपकुमार दिक्कुमार पवन'कुमारस्तनितकुमाराणां पूर्वोक्ता दश संज्ञाः, प्रज्ञप्ताः, 'एवं पुढविकाइयाणं जाव वेमाणिया
वसाणाणं नेयव्यं' एवम्-पूर्वोक्तरीत्या पृथिवीकायिकानां यावत्-अप्कायिकतेजस्कायिक वायुकायिकवनस्पतिकायिकविकलेन्द्रियतिर्यग्योनिकपञ्चेन्द्रियमनुष्यवानव्यन्तरज्योतिष्कवैमानिकायसानानां दशसंज्ञाः प्रज्ञप्ताः, इति ज्ञातव्यम् , गौतमः पृच्छति-'णेरइयाणं भंते ! किं आहारसनोवउत्ता, भयसनोवउत्ता, मेहुणसनोवउत्ता, परिग्गहसनोवउत्ता?' हे भदन्त ! नैरयिकः खलु किम् आहारसंज्ञोपयुक्ताः-आहारसंज्ञोपयोगवन्तो भवन्ति ? किं वा भयसंज्ञो. पयुक्ताः-भयसंज्ञोपयोगवन्तो भवन्ति ? किं वा मैथुनसंज्ञोपयुक्ताः-मैथुनसंज्ञोपयोगवन्तो भवन्ति ? किं वा-परिग्रहसंज्ञोपयुक्ताः-परिग्रहसंज्ञोपयोगवन्तो भवन्ति ? भगवान्-आहसंज्ञा अथवा ओघसंज्ञा अर्थात् पूर्वोक्त सभी। ___ अस्तुरकुमारों की तरह नागकुमार, सुवर्णकुमार, अग्निकुमार, विद्युत्कुमार, उद्धिकुमार, दीपकुमार, दिक्कुमार, पवनकुमार, स्तनितकुमार देवों में भी पूर्वोक्त दशों संज्ञाएं पाई जाती है । इसी प्रकार पृथिवीकायिकों से लेकर वैमा. • निकों तक अर्थात् पृथ्वीकायिक, अप्कायिक, तेजस्कायिक, वायुकायिक, वनस्पतिकायिक, विकलेन्द्रिय, पंचेन्द्रियतिथंच, मनुष्य, वानव्यन्तर, ज्योतिष्क और वैमानिक देवों में ये दशों संज्ञाएं समझ लेनी चाहिए।
श्रीगौतमस्वामी-हे भगवन् ! नारक जीव क्या आहारसंज्ञा में उपयुक्त अर्थात् आहारसंज्ञा में उपयोग वाले होते हैं, अथवा भयसंज्ञा में उपयोग वाले होते हैं, या मैथुनसंज्ञा में उपयोग वाले होते हैं ?
શ્રી ભગવન હે ગૌતમ! દશ સંજ્ઞાએ કહેલી છે, તેઓ આ પ્રકારે છે આહાર સંજ્ઞા યાવત ઓઘ સંજ્ઞા અર્થાત્ પૂર્વોક્ત બધા
અસુરકુમારોની જેમ નાગકુમાર, સુવર્ણકુમાર, અગ્નિકુમાર, વિઘુકુમાર, ઉદધિકુમાર, પકુમાર, દિકુમાર, પવનકુમાર, સ્વનિતકુમાર હેમાં પણ પૂર્વોક્ત દશે સંજ્ઞાઓ મળી આવે છે. એ જ પ્રકારે પૃથ્વીકાયિકથી લઈને વૈમાનિક સુધી અર્થાત પૃથ્વીકાયિક, અષ્કા - थि४, यि, वायुय४, वनस्पतिय, विसन्द्रिय, पयन्द्रिय तय"य, मनुष्य, વાવ્યન્તર, જ્યોતિષ્ક અને વિમાનિક દેવામાં પણ દશ સંજ્ઞાઓ સમજી લેવી જોઈએ.
શ્રી ગૌતમસ્વામી–હે ભગવન્! નારક જીવ શું આહાર સંજ્ઞામાં ઉપયુક્ત અર્થાત્ આહાર સત્તામાં ઉપગવાળા થાય છે, અથવા ભય સજ્ઞામાં ઉપયોગ વાળા થાય છે. અગર મૈથુન સંજ્ઞામાં ઉપગવાળા થાય છે અગર પરિગ્રહ સંજ્ઞામાં ઉપયોગવાળા થાય છે ?