________________
श्रीकल्पसूत्रे
||१८||
Jain Education
चित्रा १, चित्रकनका २, शतेरा ३, सौदामिनी ४; एताश्रतस्रः विदिचकात् आगताः दीपिकाहस्तगताः भगवतस्त्रिशलायाश्च चतसृषु दिक्षु आगायन्त्यः परिगायन्त्यः अतिष्ठन् । ५२ ।
रूपा १, रूपांशा २, सुरूपा ३, रूपावती ४; एताश्चतस्रः रुचकमध्यात् आगता भगवतस्तीर्थकरस्य चतुरङ्गुलावशिष्टं नाभिनालं कल्पित्वा भूम्यां न्यखनन् ॥५६॥
ततः खलु षट्पञ्चाशद् दिशाकुमार्यः तीर्थकरं 'भवतु भगवान् पर्वतायुष्कः' इति उदित्वा श्रागायन्त्यः परिगायन्त्योऽतिष्ठन् ||०५८||
(१) चित्रा (२) चित्रकनका (३) शतेरा (४) सौदामिनी; ये चार दिशाकुमारियाँ विदिशाओं (दिक्कोणों) से आई । इनके हाथ में छोटे-छोटे दीपक थे। ये भगवान और त्रिशला के चारों विदिशाओं में आगान - परिगान करती हुईं खडी रहीं । (५२)
(१) रूपा (२) रूपांशा (३) मुरूपा और (४) रूपवती; ये चार दिशाकुमारियाँ रुचक पर्वत के मध्यभाग से आई। इन्होंने भगवान् तीर्थंकर के चार अंगुल शेष नाल को काट कर भूमि में गाड़ दिया । (५६) ये छप्पन दिशाकुमारियाँ 'भगवान् पर्वत के समान चिरायु हों' इस प्रकार के आशीर्वाद वचन बोल करके आगान - परिगान करती हुईं खडी रहीं ।। ०५७ || આઠ દિકુમારીએ, ઉત્તરના રુચકપ્રદેશ પરથો આવી. તેના હાથમાં ‘ચમર' હતાં. उली रही. (४८)
તેઓ ગાયન કરતી, નજીકમાં
(१) चित्रा (२) चित्राना ( 3 ) शतेश (४) सौदामिनी; आ यार कुमारि ઉતરી આવી. તેએના હાથમાં નાના નાના ‘દીપકા' હતાં. આ ચારે જણીએ गाध रही. (पर)
विद्विशाओ। (आशा) भांथी ખૂણાઓમાં ઉભી રહી. હાલરડાં
(१) ३५ा (२) ३यांशा (3) सु३पा (४) ३पवती में यार मारियो स् આવી રહી. આ કુમારિકાઓએ, ભગવાનના ચાર અંગુળ પ્રમાણ નાળને કાપી, ભૂમિમાં આ છપ્પન દિશાકુમારી ‘ભગવાન પર્વતની સમાન ચિરાયુ થા' આ माउली रही. (सू०५८)
For Private & Personal Use Only
पर्वतना मध्य भागभांथी દાટી દીધા. (૫૬) પ્રકારે કહી ગાણાં ગાતી
कल्प
मञ्जरी
टीका
मेघङ्करादिदिक्कुमा
रीणाम् आगमनम्
॥१८॥
jainelibrary.org