________________
भाषारहस्य
र नाग-१ | स्त
-१/गाथा-८
33
तथा चाभिहितम्-“से किं तं खंडाभेए? खंडाभेए जण्णं अयखंडाण वा तउखंडाण वा तंबखंडाण वा सीसगखंडाण वा रययखंडाण वा जातरूपखंडाण वा खंडएण भेदे भवति से तं खंडाभेए ।१। से किं तं पयरभेए? पयरभेए जण्णं वंसाण वा वेत्ताण वा णलाण वा कदलीथंभाण वा अब्भपडलाण वा पयरभेएणं भेदे भवति से त्तं पयरभेदे ।२। से किं तं चुण्णियाभेदे? चुण्णिआभेदे जण्णं तिलचुण्णाण वा मुग्गचुण्णाण वा मासचुण्णाण वा पिप्पलीचुण्णाण वा मिरियचुण्णाण वा सिंगबेरचुण्णाण वा चुण्णिआए भेदे भवति से तं चुण्णिआभेदे ।३। से किं तं अणुतडियाभेदे ? अणुतडियाभेदे जण्णं अगडाण वा तलागाण वा दहाण वा नदीण वा वावीण वा पुक्खरिणीण वा दीहिआण वा गुंजाण वा गुंजालियाण वा सराण (ग्रन्थाग्रं-१०० श्लोक) वा सरसराण वा सरपंतियाण वा सरसरपंतिआण वा अणुतडियाभेदे भवति से तं अणुतडियाभेदे ।४। से किं तं उक्कारियाभेए? उक्कारियाभेए जण्णं मूसाण वा मंडूसाण वा तिलसिंगाण वा मुग्गसिंगाण वा माससिंगाण वा एरंडबीआण वा फुडिया उक्कारिआए भेए भवति से तं उक्कारिआभेए ।५।" त्ति ।। (प्र. भा. सू. १७०)
न च वाच्यमेवं भिद्यमानानां भाषाद्रव्याणामेव नाशापत्तिरवयवविभागाद् द्रव्याऽसमवायिकारणीभूतविजातीयावयवसंयोगनाशादिति, घटे छिद्रपर्यायवत्तत्र भेदपर्यायोत्पादेऽपि द्रव्यान्तरोत्पादानभ्युपगमात्, विशिष्टोत्पादस्य च विशिष्टध्वंसप्रयोजकत्वेनाऽविशिष्टावस्थानाऽप्रतिपन्थित्वात्, अन्यथा द्वितीयादिसमयेष्ववस्थितस्यैव घटस्य द्वितीयादिसमये विशिष्टतयोत्पादेन ध्वंसव्यवहारप्रसङ्गात्, न च छिद्रघटोऽपि तद्घटभिन्न एवोत्पद्यत इति वाच्यम् दण्डाद्यव्यापारेण तदुत्पादस्याऽऽकस्मिकत्वात् । ___ अथ दण्डादिकं हेतुर्घटविशेष एव न त्वत्रापीति चेत् ? अपूर्वेयं कल्पना अस्तु वां तथा, तथापि 'घटे छिद्रमुत्पत्रं न तु घटो विनष्ट' इति व्यवहारः कथमुपपादनीयः ? इत्यधिकं सम्मतिटीकायाम् ।
वस्तुतः संयोगनाशस्य न द्रव्यनाशकत्वम्, किन्त्वावश्यकत्वाद् भेदस्यैव; तस्य च न भेदत्वेन तथात्वं किन्तु भेदविशेषत्वेन, तथा च मन्दप्रयत्नोच्चरितभाषाद्रव्याणां गतिविशेषप्रयुक्तभेदस्य तद्ध्वंसजनकत्वेऽप्यादाननिसर्गप्रयत्नजनितभेदस्य न तथात्वमिति यथासूत्रं युक्तमुत्पश्यामः ।।८।। टीमार्थ :
एते ..... वेत्यन्यदेतत् । साविशेषीथा -मां 8 भाषाना मे BAL में विशेष વૈલોક્યદર્શી એવા ભગવાન વડે લોખંડનો ટુકડો, વાંસ, પિપ્પલીચૂર્ણ, સરોવર અને એરંડબીજના ભેદો સમાન જોવાયા છે અને તે રીતે-પૂર્વમાં કહ્યું કે ભગવાન વડે અયઃખંડ આદિ ભેદો સમાન ભાષાના ભેદો જોવાયા છે તે રીતે, લોખંડના ટુકડાદિના ભેદની જેમ ઈતરથી ભેદની અપેક્ષાવાળું વસ્તુના અસ્તિત્વનો નાશ થાય તેવા રૂપાન્તર દ્રવ્યોના કારણભૂત એવા ઇતરથી ભેદની અપેક્ષાવાળું, ભેદનિષ્ઠ લક્ષય જ ખંડભેદાદિનું લક્ષણ છે. અને તે ખંડભેદાદિનું લક્ષણ કર્યું છે, જાતિરૂપ છે અથવા ઉપાધિરૂપ છે એ અન્ય વસ્તુ છે.