Book Title: Bhasha Rahasya Prakaran Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
भाषारहस्थ प्ररथा नाग-१ / स्तs-१ | गाथा-39
૨૦૧
ઔપચ્ચસત્યભાષા ઉપમાનની અપેક્ષા રાખે છે. તેથી ઔપમ્યસત્યભાષાના લક્ષણનું એક અંગ ઉપમાન છે. તે ઉપમાન કઈ રીતે ઔપમ્ય વસ્તુનો યથાર્થ બોધ કરાવે છે ? જેથી તેના સાફલ્યનો બોધ થાય. તે બતાવવા मर्थे ४ छ -
गाथा:
उवमासच्चा सा खलु, एएसु सदुवमाणघडिया जा । णासंभविधम्मग्गहदुट्ठा देसाइगहणाओ ।।३६।।
छाया:
उपमासत्या सा खलु एतेषु सदुपमानघटिता या ।
नासम्भविधर्मग्रहदुष्टा देशादिग्रहणात् ।।३६।। अन्वयार्थ :खलुनजी, एएसु-
सामiगाथा-34म बतावेलामi, सा-ते, उवमासच्चा-64मासत्यभाषा 'छे, जा=d, सदुवमाणघडिया स माथी घटित छे. देसाइगहणाओ=देशन ग्रहए। 43, असंभविधम्मग्गहदुट्ठा संभवधर्मना हाथी हुष्ट, णनथी. ॥35॥ गाथार्थ :
નક્કી આ ભેદોમાં=ગાથા-રૂપમાં બતાવેલા ભેદોમાં, તે ઉપમાસત્યભાષા છે જે સઉપમાનથી ઘટિત છે. દેશાદિના ગ્રહણ વડે અસંભવધર્મના ગ્રહણથી દુષ્ટ નથી. ll૩૬ll टीs:
खल्विति निश्चये, सा=भाषा, उपमासत्या या एतेषु उपदर्शितभेदेषु मध्ये, सदुपमानघटिता, दोषघटितायाः सत्यत्ववारणायेदम्, इदमुत्सर्गतः, कारणतस्तूदाहरणदोषप्रतिपादनेऽपि नासत्यत्वमिति ध्येयम् ।
ननु सदुपमाऽपि न सत्या 'चन्द्रमुखी'त्यादौ मुखे यावच्चन्द्रधर्मबाधात्, न चोपमानगतयत्किञ्चिद्धर्मपुरस्कारेणोपमाप्रवृत्तिः, अत्यन्तविलक्षणानामप्यभिधेयत्वज्ञेयत्वादिना परस्परमपमानोपमेयभावप्रसङ्गादित्यत आह-न-नैव, असम्भविनः=मुखाद्युपमेयावृत्तयो ये धर्माः चन्द्राद्युपमानगतकलङ्कितत्वादयः, तद्ग्रहेण दुष्टा । कुतः ?
इत्याह-देशादिग्रहणेन चन्द्रमुखीत्यादौ देशोपमायां सम्भविनां प्रसनत्वादिधर्माणामेव ग्रहणान दुष्टत्वं नियामकश्चात्र समभिव्याहारविशेषादिरिति द्रष्टव्यम्, अत्यन्तविलक्षणानां च नोपमानोपमेयभावः, असाधारणधर्मघटितत्वादुपमाया इति ध्येयम् ।

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232