Book Title: Bhasha Rahasya Prakaran Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
भावारहस्थ धर भाग-१|स्त-१/गाथा-39, 39
૨૦૫ સત્યભાષાના ૧૧ ભેદોની પ્રાપ્તિ હોવા છતાં દશ ભેદોની સંગતિ થાય. ઉપમા સત્યભાષાનું વર્ણન અહીં પૂરું थाय छ. ||3||
सवतशिs:
तदेवं निरूपिता सत्या भाषेत्युपसंहारमसत्याभाषानिरूपणप्रतिज्ञाञ्चाह - अवतरलिडार्थ :
આ રીતે=અત્યાર સુધી વર્ણન કર્યું એ રીતે, સત્યભાષા નિરૂપણ કરાઈ એ પ્રકારે ઉપસંહારને અને અસત્યભાષાના નિરૂપણની પ્રતિજ્ઞાને કહે છે – गाथा :
एवं सच्चा भासा, सुआणुसारेण वण्णिआ चित्ता ।...
भासाइ असच्चाए सरूवमह कित्तइस्सामि ।।३७।। छाया:
एवं सत्या भाषा श्रुतानुसारेण वर्णिता चित्रा (चित्तात्) ।
भाषाया असत्यायाः स्वरूपमथ कीर्तयिष्यामि ।।३७।। सन्वयार्थ :___ एवंमा प्रमाए सत्यार सुधी पनि थु से प्रभारी, सुआणुसारेण-सूत्रना अनुसारथी, चित्ता BARMgमेवाणी, सच्चा भासा सत्यभाषा, वण्णिआपन BAS, अह-वे, असच्चाए भासाइ-सत्यभाषाना, सरूवं-स्व३५तुं, कित्तइस्सामि-टुंतन शश ॥३७॥ गाथार्थ:
આ પ્રમાણે અત્યાર સુધી વર્ણન કર્યું એ પ્રમાણે, સૂત્રના અનુસારથી ચિત્ર બહુભેજવાળી સત્યભાષા વર્ણન કરાઈ. હવે અસત્યભાષાના સ્વરૂપનું હું કીર્તન કરીશ ૩૭ી. टीका :
एवम् उक्तप्रकारेण, सत्याभाषा, श्रुतस्य प्रज्ञापनादेः, अनुसारेण तदभिप्रायापरित्यागेन, वर्णिता लक्षणादिभिर्निरूपिता, कीदृशी? इत्याह चित्रा=बहुभेदप्रभेदघटितत्वात् विचित्रा, अथवा चित्तात, 'गम्ययप्योगे' पञ्चम्याश्रयणात् चित्तं-अभिप्रायं गृहीत्वेत्यर्थः, एतेन श्रुतस्य न यथाश्रुत एवार्थो व्याख्येयः किन्त्वाभिप्रायिकोऽपि, अन्यथा कालिकानुयोगवैफल्यप्रसङ्गात्, हेतुग्राह्याणामर्थानामाज्ञाग्राह्यतया पर्यवसाननिमित्तकाशातनाप्रसङ्गाच्चेति व्यज्यते ।

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232