Book Title: Bhasha Rahasya Prakaran Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
भाधारहस्य प्र
भाग-१ | स्त
-१/गाथा-33
૧૫૫
मवतsिl:
उक्ता भावसत्या । अथ योगसत्यामाह - अवतरािर्थ:ભાવસત્યભાષા કહેવાઈ. હવે નવમી યોગસત્યભાષાને કહે છે –
गाथा:
सा होइ जोगसच्चा उवयारो जत्थ वत्थुजोगम्मि । छत्ताइअभावे वि हु जह छत्ती कुंडली दंडी ।।३३।।
छाया:
सा भवति योगसत्या उपचारो यत्र वस्तुयोगे ।
छत्राद्यभावेऽपि हि यथा छत्री कुण्डली दण्डी ।।३३।। मन्ययार्थ :___सा जोगसच्चा होइ=योगसत्यभाषा छ, जत्थ-मi, वत्थुजोगम्मि-वस्तुना योगमi=15 पुरुष साथे sule स्तुना योमi, उवयारो=G५यार थाय छतमानमits all statsdi ' ' में प्रनो पयार थाय छे. जह-हे प्रमा, छत्ताइअभावे वि हु=Walन समावमा ५gl, छत्ती छत्री, कुंडली-उसी, दंडी=31वाय ( योगसत्यभाषा छ.) ॥33॥ गाथार्थ :
તે યોગસત્યભાષા છે જેમાં વસ્તુના યોગમાં કોઈક પુરુષ સાથે દંડાદિ વસ્તુના યોગમાં, ઉપચાર થાય છે=વર્તમાનમાં દંડ નહિ હોવા છતાં આ દંડી છે એ પ્રકારનો ઉપચાર થાય છે. જે प्रमाणे माहिना मनावमा पछत्री, कुंडली, हेवाय ( योगसत्यभाषा छे.) ||33।। टी।:
सा भवति योगसत्या यत्र-यस्यां, वस्तुयोगे उपचारः, 'अतीतसम्बन्धवल्लाक्षणिकपदघटिता योगसत्येत्यर्थः अन्यथा वस्तुद्वयात्मकसम्बन्धस्यैकतराऽभावेऽभावात् कुत्रोपचारः ?
यदि च विशेषणविरहेऽप्यर्थान्तररूपः सम्बन्धोऽस्तीत्युपेयते तदा 'इदानीं छत्री ति व्यवहारः स्यात्, ‘इदानीं न छत्रीति च न स्यादिति ध्येयम् । उदाहरणमाह-छत्राद्यभावेऽपि यथा छत्री कुण्डली दण्डीति ।।३३।।

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232