________________
भाधारहस्य प्र
भाग-१ | स्त
-१/गाथा-33
૧૫૫
मवतsिl:
उक्ता भावसत्या । अथ योगसत्यामाह - अवतरािर्थ:ભાવસત્યભાષા કહેવાઈ. હવે નવમી યોગસત્યભાષાને કહે છે –
गाथा:
सा होइ जोगसच्चा उवयारो जत्थ वत्थुजोगम्मि । छत्ताइअभावे वि हु जह छत्ती कुंडली दंडी ।।३३।।
छाया:
सा भवति योगसत्या उपचारो यत्र वस्तुयोगे ।
छत्राद्यभावेऽपि हि यथा छत्री कुण्डली दण्डी ।।३३।। मन्ययार्थ :___सा जोगसच्चा होइ=योगसत्यभाषा छ, जत्थ-मi, वत्थुजोगम्मि-वस्तुना योगमi=15 पुरुष साथे sule स्तुना योमi, उवयारो=G५यार थाय छतमानमits all statsdi ' ' में प्रनो पयार थाय छे. जह-हे प्रमा, छत्ताइअभावे वि हु=Walन समावमा ५gl, छत्ती छत्री, कुंडली-उसी, दंडी=31वाय ( योगसत्यभाषा छ.) ॥33॥ गाथार्थ :
તે યોગસત્યભાષા છે જેમાં વસ્તુના યોગમાં કોઈક પુરુષ સાથે દંડાદિ વસ્તુના યોગમાં, ઉપચાર થાય છે=વર્તમાનમાં દંડ નહિ હોવા છતાં આ દંડી છે એ પ્રકારનો ઉપચાર થાય છે. જે प्रमाणे माहिना मनावमा पछत्री, कुंडली, हेवाय ( योगसत्यभाषा छे.) ||33।। टी।:
सा भवति योगसत्या यत्र-यस्यां, वस्तुयोगे उपचारः, 'अतीतसम्बन्धवल्लाक्षणिकपदघटिता योगसत्येत्यर्थः अन्यथा वस्तुद्वयात्मकसम्बन्धस्यैकतराऽभावेऽभावात् कुत्रोपचारः ?
यदि च विशेषणविरहेऽप्यर्थान्तररूपः सम्बन्धोऽस्तीत्युपेयते तदा 'इदानीं छत्री ति व्यवहारः स्यात्, ‘इदानीं न छत्रीति च न स्यादिति ध्येयम् । उदाहरणमाह-छत्राद्यभावेऽपि यथा छत्री कुण्डली दण्डीति ।।३३।।