________________
૧૬૪
भाधारहस्य
र
नाग-१/रत
-१/गाथा-34
छाया:
आहरणे तद्देशे तद्दोषे तथा पुनरुपन्यासे ।
एकैकं तच्चतुर्धा ज्ञेयं सूत्राद् बहुभेदम् ।।३५ ।। अन्वयार्थ :. आहरणे सामi, तद्देसे-तदेशमi, तद्दोसे-तदोषम, तहसने पुणो-श, उवन्नासे=64व्यासमi, बहुभेयंबgमेवाणु मे, तं=, एक्केक्कं सवान्तर भने मेवाणु मेधुं मार मा मे से, सुत्ताउ-सूत्रथी, चउहा=यार प्रार, णेयं=ogij. ॥३५।। गाथार्थ :
આહરણમાં, તદ્દેશમાં, તદ્દોષમાં અને ફરી ઉપન્યાસમાં બહુભેજવાળું એવું તે એકેકઅવાજર અનેક ભેદવાળું એવું આહરણ આદિ એક એક સૂત્રથી ચાર પ્રકારનું જાણવું. [૩૫] टीs:
उक्तयोः चरितकल्पितयोरुपमानयोर्मध्ये एकैकं चतुर्विधं, क्व विषय इत्याह-उदाहरणे तद्देशे तद्दोषे तथा पुनरुपन्यासे ज्ञेयं ज्ञातव्यं, किदृशं? बहुभेदं बहवो भेदा अवान्तरप्रकारा यस्य तत् (तथा)। तथाहि आहरणं संपूर्ण प्रकृतोपयोगी दृष्टान्तः, स च चतुर्द्धा अपायोपायस्थापनाप्रत्युत्पन्नविन्यासभेदात् । तत्राऽपायः अनिष्टप्राप्तिः, तद्विषयमुदाहरणं अपायोदाहरणम् । स च चतुर्द्धा, द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्चेति ।
तत्र द्रव्यापाये धननिमित्तं परस्परवधपरिणतौ द्वौ भ्रातरावुदाहरणम्, क्षेत्रापाये दशारवर्गः, कालापाये द्वैपायनः, भावापाये च मण्डूकिकाक्षपकः कूरगडुकजीव इति ध्येयम् । एतत्कथानकोपदर्शनं च श्रोतृणां संवेगस्थैयार्थम्, इदं च चरणकरणानुयोगमधिकृत्योक्तम्, द्रव्यानुयोगमधिकृत्य तु द्रव्याद्यपेक्षयाऽऽत्मादेरेकान्तनित्यतावादिनां सुखदुःखाभावप्रसङ्गादिनिदर्शनं द्रष्टव्यम् ।१। टीमार्थ :- .
उक्तयोः ..... द्रष्टव्यम् ।१। 65 ओवा यरित-ल्पितपमानना मध्यमांगाथा-३४मा हेवायेला ચરિત અને કલ્પિત એવા ઉપમાનના મધ્યમાં, એક એક ચાર પ્રકારનું છે.
या विषयमा छ ? मेथी यामi छ - ઉદાહરણના વિષયમાં, દેશના વિષયમાં, તદ્દોષતા વિષયમાં અને પુનઃ ઉપચાસના વિષયમાં જાણવું ચરિત અને કલ્પિતઉપમાન ચાર પ્રકારનું જાણવું. વળી તે કેવા પ્રકારનું છે? તેથી કહે છે –