Book Title: Bhasha Rahasya Prakaran Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 185
________________ ૧૬૪ भाधारहस्य र नाग-१/रत -१/गाथा-34 छाया: आहरणे तद्देशे तद्दोषे तथा पुनरुपन्यासे । एकैकं तच्चतुर्धा ज्ञेयं सूत्राद् बहुभेदम् ।।३५ ।। अन्वयार्थ :. आहरणे सामi, तद्देसे-तदेशमi, तद्दोसे-तदोषम, तहसने पुणो-श, उवन्नासे=64व्यासमi, बहुभेयंबgमेवाणु मे, तं=, एक्केक्कं सवान्तर भने मेवाणु मेधुं मार मा मे से, सुत्ताउ-सूत्रथी, चउहा=यार प्रार, णेयं=ogij. ॥३५।। गाथार्थ : આહરણમાં, તદ્દેશમાં, તદ્દોષમાં અને ફરી ઉપન્યાસમાં બહુભેજવાળું એવું તે એકેકઅવાજર અનેક ભેદવાળું એવું આહરણ આદિ એક એક સૂત્રથી ચાર પ્રકારનું જાણવું. [૩૫] टीs: उक्तयोः चरितकल्पितयोरुपमानयोर्मध्ये एकैकं चतुर्विधं, क्व विषय इत्याह-उदाहरणे तद्देशे तद्दोषे तथा पुनरुपन्यासे ज्ञेयं ज्ञातव्यं, किदृशं? बहुभेदं बहवो भेदा अवान्तरप्रकारा यस्य तत् (तथा)। तथाहि आहरणं संपूर्ण प्रकृतोपयोगी दृष्टान्तः, स च चतुर्द्धा अपायोपायस्थापनाप्रत्युत्पन्नविन्यासभेदात् । तत्राऽपायः अनिष्टप्राप्तिः, तद्विषयमुदाहरणं अपायोदाहरणम् । स च चतुर्द्धा, द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्चेति । तत्र द्रव्यापाये धननिमित्तं परस्परवधपरिणतौ द्वौ भ्रातरावुदाहरणम्, क्षेत्रापाये दशारवर्गः, कालापाये द्वैपायनः, भावापाये च मण्डूकिकाक्षपकः कूरगडुकजीव इति ध्येयम् । एतत्कथानकोपदर्शनं च श्रोतृणां संवेगस्थैयार्थम्, इदं च चरणकरणानुयोगमधिकृत्योक्तम्, द्रव्यानुयोगमधिकृत्य तु द्रव्याद्यपेक्षयाऽऽत्मादेरेकान्तनित्यतावादिनां सुखदुःखाभावप्रसङ्गादिनिदर्शनं द्रष्टव्यम् ।१। टीमार्थ :- . उक्तयोः ..... द्रष्टव्यम् ।१। 65 ओवा यरित-ल्पितपमानना मध्यमांगाथा-३४मा हेवायेला ચરિત અને કલ્પિત એવા ઉપમાનના મધ્યમાં, એક એક ચાર પ્રકારનું છે. या विषयमा छ ? मेथी यामi छ - ઉદાહરણના વિષયમાં, દેશના વિષયમાં, તદ્દોષતા વિષયમાં અને પુનઃ ઉપચાસના વિષયમાં જાણવું ચરિત અને કલ્પિતઉપમાન ચાર પ્રકારનું જાણવું. વળી તે કેવા પ્રકારનું છે? તેથી કહે છે –

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232