________________
G9
गाथा :
छाया :
भाषा रहस्य प्र२श भाग-१ / स्तज - १ / गाथा - २०
एवं चउव्विहत्तं पकप्पियं होज्ज जइ मई एसा ।
साण जओ ववहाराणुगयं वत्थं पि सुयसिद्धं ।। २० ।।
एवं चतुर्विधत्वं प्रकल्पितं भवेद्यदि मतिरेषा ।
सा न यतो व्यवहारानुगतं वस्त्वपि श्रुतसिद्धम् ।।२०।।
अन्वयार्थ :
एवं = खा रीते = पूर्वमां स्थापन अर्थ डे विश्ययनयनी दृष्टिखे जे प्रारती भाषा छे से रीते, चउव्विहत्तं =यार प्रहारपासुं व्यवहारनयने संभत भाषानुं यार प्रहारपए, पकप्पियं होज्ज जइ एसा मई - प्रस्थित छे से मति ने थाय सा ण ते नथी = ते मति उचित नथी. जओ ने आरथी, वाराणुयं वत्युं पि=व्यवहार अनुगत वस्तु पग व्यवहारनयने संगत सेवी यार भाषा३य वस्तु एग, सुयसिद्धं श्रुतसिद्ध छे शास्त्रसंमत छे ।।२०।।
गाथार्थ :
આ રીતે=પૂર્વમાં સ્થાપન કર્યું કે નિશ્ચયનયની દૃષ્ટિએ બે પ્રકારની ભાષા છે એ રીતે, ચાર પ્રકારપણું=વ્યવહારનયને સંમત ભાષાનું ચાર પ્રકારપણું, પ્રકલ્પિત છે એ મતિ જો થાય. તે નથી=તે મતિ ઉચિત નથી. જે કારણથી વ્યવહાર અનુગત વસ્તુ પણ=વ્યવહારનયને સંમત એવી यार भाषा३प वस्तु पए।, श्रुतसिद्ध छे = शास्त्रसंमत छे. ॥२०॥
टीडा :
' एवं निश्चयनयस्य पारमार्थिकत्वे चतुर्विधत्वं = चतुष्प्रकारत्वं प्रकल्पितं = तुच्छं, वासनामात्रसमुत्थप्ररूपणत्वात्,' यदि एषा मतिर्भवेत् सा न, यतो व्यवहारानुगतमपि वस्तु श्रुतसिद्धम् । तथाहि - खट्वाघटकुड्यादिषु स्त्रीत्वपुंस्त्वक्लीबत्वानि न प्रसिद्धानीति न तुच्छानि, लिंगानुशासननियन्त्रितसंकेतविशेषविषयशब्दाभिधेयत्वरूपस्त्रीत्वादीनामपि वास्तवत्वात्, स्त्र्यादिपदानां नानार्थकत्वात्, न च पारिभाषिकं स्त्रीत्वादि शब्दनिष्ठमेवेति वाच्यम्, स्त्रीत्वादियोगिनि वस्तुन्येवेयमित्यादिव्यवहारात्, तदिदमुक्तं शकटसूनुनाऽपि - 'इयमयमिदमिति शब्दव्यवस्थाहेतुः अभिधेयधर्म उपदेशगम्यः स्त्रीपुंनपुंसकत्वानीति ।
एतदभिप्रायेण सूत्रमप्येवं व्यवस्थितम्- 'अह भंते! जा य इत्थिवऊ, जा य पुमवऊ, जा य नपुंसगवऊ, पण्णवणी णं एसा भाषा ण एसा भासा मोसा ? गोयमा ! जा य इत्थिवऊ, जा य पुमवऊ, जा य णपुंसगवऊ