Book Title: Bhasha Rahasya Prakaran Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૪૬
ભાષારહસ્ય પ્રકરણ ભાગ-૧ | બક-૧ | ગાથા-૩૨ अनार माषा, यसले एस-1, बलाया सिया Mast श्वेत छ, त्तिति प्रमाणोनो प्रयोग, (मावसत्य छे.) ॥३२॥ गाथार्थ:
ભાવસત્યભાષા તે છે જે સદ્ અભિપ્રાયપૂર્વક જ કહેવાય છે. જે પ્રમાણે પરમાર્થ કુંભ છે=ભાવનિક્ષેપાવાળો કુંભ છે તેને કુંભ કહેનાર ભાષા અને આ બલાકા શ્વેત છે એ પ્રમાણેનો પ્રયોગ ભાવસત્ય છે. રૂચા टीs:___सा भवति भावसत्या या सदभिप्रायपूर्वमेवोक्ता, अभिप्रायस्य सत्त्वं च पारमार्थिकभावविषयत्वेन शास्त्रीयव्यवहारनियन्त्रितत्वेन च, अत एवोदाहरणद्वैविध्यमाह, यथा परमार्थः कुम्भः, सिता बलाका चैषेति ।
अत्र प्रथममुदाहरणं पारमार्थिककुम्भबोधनाभिप्रायेण कुम्भपदप्रयोगात्सत्यत्वोपदर्शनार्थम्, द्वितीयं च सत्यपि बलाकायां पञ्चवर्णसंभवे शुक्लवर्णाऽवधारणस्योत्कटशुक्लपरतया तदुपदर्शनार्थम्, न चैवं द्वितीयं व्यवहारसत्य एवान्तर्भाव्यतामिति वाच्यम् तस्य लोकविवक्षाघटितत्वात् । ____ अथ द्वितीयमेवोदाहरणमन्यत्र प्रकृते प्रदर्शितमिति प्रथमोदाहरणप्रदर्शनं स्वच्छन्दमतिविकल्पितमिति चेत् ? न, “भावसच्चं णाम जमहिप्पायतो, जहा घडामाणेहि त्ति अभिप्पायतो घडमाणेहि त्ति भाणियं गावी अभिप्पायेण गावी, अस्सो वा अस्सो भणिओ एवमादि त्ति ।” ( दश अ.७ जि.चू.पृ.२३६) चूर्णिकारवचनात् । ___ अथ बलाकायाः पञ्चवर्णत्वं न युक्तिमत् शुक्लेतररूपस्य शुक्लरूपप्रतिबन्धकत्वात् अन्यथा चित्ररूपोच्छेदात्, शुक्लादौ नीलादिसत्त्वे तत्प्रत्यक्षप्रसङ्गाच्चेति चेत् ? न, शुक्लघटारम्भकपरमाणूनामेव कालान्तरे नीलघटाद्यारम्भकत्वेन (ग्रन्थाग्रं-४०० श्लोक) नियमत एकत्र पञ्चवर्णत्वव्यवस्थितेः, न च शुक्लारम्भका न तदितरारम्भका इति वाच्यम् नियतारम्भमतनिरासात्, अवयवगतशुक्लेतरस्य च न शुक्लप्रतिबन्धकत्वम् मानाभावात्, न च चित्ररूपान्यथानुपपत्तिर्मानम्, नीलपीतादिरूपसमुदायेनैव चित्रव्यवहारोपपत्तावतिरिक्तचित्रे मानाभावादित्यधिक मत्कृतवादमालायाम् ।
शुक्लघटे रूपान्तराप्रत्यक्षत्वं चोत्कटरूपत्वेन योग्यत्वात् परेणाऽप्युद्भूतरूपस्यैव तथात्वोपगमात्, न चावयवगताऽनुत्कटरूपस्याऽवयविन्युत्कटरूपप्रतिबन्धकत्वादुक्तानुपपत्तिः अन्यथा पिशाचेऽप्युत्कटरूपप्रसङ्गादिति वाच्यम्, उत्कटत्वस्य परिणामविशेषप्रयोज्यत्वेन तथाप्रतिबन्धकत्वाकल्पनात् अन्यथा भर्जनकपालस्थानुद्भूतरूपवढेस्तप्ततैलसंसर्गादुद्भूतरूपानुपपत्तिप्रसङ्गादिति दिग् । उत्कटत्वं तादृशबह्ववयवकत्वं न तु जातिरित्यन्ये, तत्त्वमत्रत्यं मत्कृतवादरहस्यादवसेयम् ।।३२।।

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232